समाचारं

अपेक्षां अतिक्रम्य एकं वृषभविपण्यम्! ख्रीष्टियानः इतः परं तत् क्रीतुम् न शक्नुवन्ति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - Ifeng.com वित्तस्य "वित्तीय धारावाहिकवार्ता"।

अधुना एव विपण्यां अफवाः प्रचलन्ति यत् "निरीक्षणेन सार्वजनिकऋणनिधिनिर्गमनस्य अनुमतिः नास्ति" यद्यपि ऋणनिधिनिर्गमनं स्थगयितुं पर्यवेक्षणार्थं स्पष्टं लिखितं निर्देशं वा खिडकीमार्गदर्शनं वा नास्ति तथापि ऋणनिधिनिर्गमनेन अभवत् ननु महत्त्वपूर्णतया मन्दं जातम् "शब्दः" ज्ञातवान् यत् अन्तिमवारं ऋणकोषस्य अनुमोदनं मे २२ दिनाङ्के अभवत्, यत् अद्यावधि मासद्वयाधिकं जातम्।

संयोगवशं, यद्यपि ऋणनिधिनिर्गमने महती मन्दता अभवत्, तथापि विपण्यां बहवः ऋणनिधिः अपि सघनरूपेण बृहत्-राशिसदस्यतां मोचनं च प्रतिबन्धयन्तः घोषणाः जारीकृतवन्तः केचन उत्पादाः क्रयसीमाम् अपि १० युआन् यावत् न्यूनीकृतवन्तः, येन "खिड़कीनिधिः" अभवत् ."

नीतिः सकारात्मकरूपेण निरन्तरं भवति तथा च बन्धकविपण्ये नकारात्मककारकाः तुल्यकालिकरूपेण सीमिताः भवन्ति चेत्, बन्धकनिधिनां आपूर्तिः सहसा "निर्जनः" किमर्थम् अभवत्?

वृषभविपण्यं अपेक्षां अतिक्रान्तवान् यत् बन्धकविपणनं किमर्थम् एतावत् उष्णम् अस्ति।

अद्यत्वे इक्विटी-विपण्ये भयस्य अपेक्षया बन्धक-विपण्ये अण्डानि संग्रहीतुं बहु अधिकं आरामदायकं भवति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे बन्धकविपण्यं वृषभविपण्यं निरन्तरं करिष्यति, अस्मिन् वर्षे प्रथमार्धे २०२४ तमे वर्षात् सीएसआई-सर्व-बाण्ड्-सूचकाङ्के ४.३१% वृद्धिः अभवत्, यत् उत्तमम् अस्ति गतवर्षस्य समानकालस्य २.९८% अर्धवर्षस्य प्रतिफलनस्य अपेक्षया २०१९ तः सर्वोच्चः लाभः अपि अस्ति ।उत्तमः अर्धवर्षीयः प्रदर्शनः ।