समाचारं

एतावत्कालं यावत् सुवर्णस्य उदयानन्तरं अपि क्रेतुं शक्यते वा ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः पार्कर संस्थानम्

२०२४ तमः वर्षः सुवर्णवर्षः इति न संशयः ।

संक्षिप्तसमायोजनानन्तरं जुलैमासे अन्तर्राष्ट्रीयसुवर्णमूल्यानि पुनः उच्छ्रितवन्तः, नूतनं अभिलेखं च प्राप्तवन्तः । ३१ जुलैपर्यन्तं कोमेक्स-सुवर्णस्य समापनमूल्यं प्रति औंसं २,४९३.४ अमेरिकी-डॉलर् आसीत्, यत् वर्षस्य आरम्भात् २०% अधिकं (प्रति औंसं २,०७१.८ अमेरिकी-डॉलर्) वर्धितम्

(दत्तांशस्रोतः : वायुः, २.

सांख्यिकीय अन्तराल २०२४/१/१-२०२४/७/३१) २.

मम विश्वासः अस्ति यत् बहवः जनाः पृच्छन्ति यत् "सुवर्णस्य उदयस्य पृष्ठतः किं तर्कः अस्ति?"

किमर्थं सुवर्णं उदयति ?

1. वैश्विक भूराजनीतिक प्रभाव

भूराजनीतिकतनावस्य समये विपण्यस्य अनिश्चितता वर्धते, पारम्परिकसुरक्षितस्थानसम्पत्त्याः रूपेण सुवर्णस्य आकर्षणं च वर्धते, निवेशकाः प्रायः सुरक्षितस्थानरूपेण सुवर्णं प्रति समुपस्थिताः भवन्ति अस्मिन् वर्षे न्याय्यं भूराजनीतिकसङ्घर्षाः निरन्तरं किण्वनं कुर्वन्ति, वैश्विकभूराजनीतेः प्रभावः अपि सुवर्णस्य मूल्यवृद्धौ योगदानं दत्तवान् ।