समाचारं

नवीनतमः फॉर्च्यून ग्लोबल ५०० सूची ऊर्जारूपान्तरणस्य तारायुक्तसमुद्रस्य संकेतं ददाति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः सार्वजनिकसूचनाधारितः अस्ति तथा च केवलं सूचनाविनिमयार्थं भवति तथा च निवेशपरामर्शस्य निर्माणं न करोति ।


२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० इति सूचीयाः अत्यन्तं प्रेक्षितस्य नवीनतमस्य अंकस्य पुनः आधिकारिकरूपेण अनावरणं कृतम् ।प्रकाशविद्युत् उद्योगटोङ्ग्वेई समूहसूचीयां, ४६७ तमे स्थाने ।

वस्तुतः गतवर्षे टोङ्ग्वेई समूहः प्रथमवारं २०२३ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० सूचीयां समाविष्टः अभवत्, सूचीयां ४७६ तमे स्थाने अभवत्, वैश्विकप्रकाशविद्युत् उद्योगे प्रथमा फॉर्च्यून ५०० कम्पनी अभवत्

२०२४ तमे वर्षे सूचीयां पुनरागमनेन, क्रमाङ्कने ९ स्थानानां अधिकसुधारेन च टोङ्ग्वेई प्रथमा प्रकाशविद्युत्कम्पनी अभवत् या फॉर्च्यून ५०० सूचीयां तिष्ठति, दृढतया च स्थापिता अस्ति

वैश्विक-प्रकाश-विद्युत्-नेता टोङ्ग्वेइ-इत्यनेन यत् महत्त्वपूर्णं आयोजनं फॉर्च्यून-ग्लोबल-५००-मध्ये एकं इति स्थापितं तत् न केवलं टोङ्ग्वेइ-इत्यस्य एव पुष्टिः, अपितु प्रकाश-विद्युत्-जनानाम् अपि एतत् अवसरं स्वीकृत्य यस्मिन् उद्योगे ते सन्ति - प्रकाश-विद्युत्-विज्ञानस्य - विषये अधिकं विश्वासः करणीयः | has already विश्वस्य आर्थिकनक्शे स्तम्भ-उद्योगः अभवत् ।

सीमान्तघटनासु परिवर्तनं प्रायः उद्योगस्य विकासं उन्नयनं च प्रतिबिम्बयति सूचीयां चिह्नम् अस्ति।

01

फॉर्च्यून ५०० सूची उत्पादकताम् अवलोकयितुं प्रदर्शनी अस्ति ।

1. फॉर्च्यून ग्लोबल 500 कदापि केवलं सूची न भवति

फॉर्च्यूनस्य "फॉर्च्यून ५००" विश्वस्य आर्थिकविकासस्य औद्योगिकपरिवर्तनस्य च सर्वोत्तमसूक्ष्मजगत् सर्वदा एव अस्ति ।

यथा वयं सर्वे जानीमः, विगत २० वर्षेषु वा विश्वसंरचनायाः बृहत्तमः परिवर्तनः चीनस्य विश्वव्यापारसंस्थायाः सदस्यत्वेन निर्मितः आर्थिकचमत्कारः अभवत्, अन्ततः सा विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था अभवत् फॉर्च्यून ग्लोबल ५०० सूचीयां “पूर्वदिशि उदयः पश्चिमे च पतनं” इति एतां महाकाव्ययात्रां स्पष्टतया अभिलेखिता अस्ति:

  • २००० तमे वर्षे केवलं १० चीनदेशस्य कम्पनयः आसन्, येषां २% भागः आसीत् ।

  • २०१९ तमे वर्षे १० वर्षाणाम् अधिककालस्य द्रुतविकासस्य अनन्तरं सूचीस्थानां चीनीयकम्पनीनां संख्या द्रुतगत्या १२९ यावत् वर्धिता, प्रथमवारं अमेरिकादेशस्य १२१ कम्पनीभ्यः अपि अतिक्रान्तवती, फॉर्च्यून ५०० इति सर्वाधिकं संख्यायुक्ता अर्थव्यवस्था अभवत् कम्पनी।

  • २०२४ तमे वर्षे चीनदेशः स्वस्य अग्रणीलाभस्य विस्तारं निरन्तरं करिष्यति, तथा च सूचीस्थानां कम्पनीनां संख्या १३३ यावत् वर्धते, कुलस्य ३६% भागः, २००० तमे वर्षे तुलने २० गुणा वृद्धिः

अधिकमध्यस्तरीय-उद्योग-वितरण-दृष्ट्या अपि वयं द्रष्टुं शक्नुमः यत् सूचीयां प्रौद्योगिकी-निर्माण-कम्पनीनां अनुपातस्य वृद्धिः युगे उन्नत-उत्पादकता-दिशां प्रतिनिधियति |. अतः वयं वदामः यत् फॉर्च्यून ५०० न केवलं व्यापारपरिणामानां प्रदर्शनं, अपितु तत्कालीनस्य उन्नत-उत्पादकता-निरीक्षणार्थं सर्वोत्तम-प्रदर्शनम् अपि अस्ति


चित्रम् : फॉर्च्यून ५०० कम्पनीनां संख्यायां परिवर्तनं चीनदेशः पूर्वं फॉर्च्यून ५०० कम्पनीनां संख्यायां सर्वाधिकं वृद्धिं कृतवान् देशः अभवत् स्रोतः : फॉर्च्यून

2. Tongwei Group इत्यस्य शीर्ष 500 कम्पनीनां सूची प्रकाशविद्युत् उद्योगस्य कृते “coming-of-age gift” अस्ति ।

१९९६ तमे वर्षे एप्पल् प्रथमवारं फॉर्च्यून ५०० इत्यस्मिन् प्रविष्टवान्, ततः ३० वर्षीयस्य ICT-क्रान्तेः नेतृत्वं कृतवान्, यत् अन्ततः विश्वस्य प्रत्येकं कोणं गभीरं प्रभावितं कृतवती, अद्यत्वे अपि किण्वनं कुर्वन् अस्ति

२०२४ तमे वर्षे नवीनतमवर्षे टोङ्ग्वेइ विश्वस्य शीर्ष ५०० कम्पनीषु निरन्तरं स्थानं प्राप्तवान्, यत् प्रकाशविद्युत् उद्योगस्य कृते आयुः-आगमनस्य उपहारः अस्ति एतेन सूचयति यत् प्रकाशविद्युत् उद्योगे २० वर्षाणाम् अधिककालात् द्रुतविकासस्य अनन्तरं टोङ्ग्वेई समूहः अन्ततः पादटिप्पणीरूपेण द्वौ वर्षौ यावत् क्रमशः शीर्ष ५०० सूचीयां अस्ति, आधिकारिकतया घोषयति यत् प्रकाशविद्युत् उद्योगः अज्ञातः लघुः उद्योगः नास्ति, अपितु एकः... उत्पादकबलम्।नवबलं प्रथमवारं खिडक्यां प्रदर्शितम्।

वर्तमानस्य एषा उपलब्धिः केवलं आरम्भः एव अस्ति यत् अधिकं रोमाञ्चकं भवितुम् अर्हति भविष्यस्य अपेक्षाः।

  • चीन-प्रकाश-उद्योग-सङ्घस्य (CPIA) अनुमानानुसारं वैश्विक-नवीन-सौर-प्रकाश-विद्युत्-स्थापिता क्षमता २०२४ तमे वर्षे ४३०GW यावत् भवितुं शक्नोति, यत् पुनः नूतनं अभिलेखं स्थापयति, तथा च २०३० तमे वर्षे वैश्विक-नवीन-सौर-प्रकाश-विद्युत्-स्थापिता क्षमता ५८७GW, यावत् भवितुं शक्नोति; या प्रथमा स्थापिता क्षमता भविष्यति बृहत्तमः ऊर्जायाः प्रकारः।

  • यदि वयं दीर्घकालीनदृष्टिकोणं गृह्णामः तर्हि IEA अनुमानानुसारं २०५० तमे वर्षे विद्युत् उत्पादनस्य प्रायः ४०% भागं प्रकाशविद्युत्निर्माणं करिष्यति ।

विद्युत् वैश्विक अर्थव्यवस्थायाः आधारः अस्ति, ऊर्जासंक्रमणे अयं आधारोद्योगः महत्त्वपूर्णं चौराहं प्राप्तवान् । अधुना एव "मार्गस्य संस्कारः" अनुभवितः प्रकाशविद्युत्-विज्ञानः अस्मिन् वैश्विक-ऊर्जा-परिवर्तन-क्रान्ति-मध्ये महत्त्वपूर्णां भूमिकां निर्वहति इति निश्चितम् अस्ति ।


चार्टः विद्युत् आपूर्तिपक्षतः सौरविद्युत् उत्पादनं निरन्तरं वर्धते स्रोतः : IEA, Pacific Securities;

02

नूतनं विश्वं प्रति गच्छन् नूतनः मानचित्रः, प्रकाशविद्युत् कालस्य नूतनं उत्पादकशक्तिः अस्ति

1. प्रकाशविद्युत् वर्तमानस्य भविष्यस्य च कृते नूतनं उत्पादकशक्तिः अस्ति।

स्वयं प्रकाशविद्युत्-विद्युत्-प्रौद्योगिक्याः हरित-गुणान् च गृहीत्वा वयं मन्यामहे यत् ऊर्जा-परिवर्तन-क्रान्तिः अधिकं सटीकं नूतनं लेबलं भवितुमर्हति यत् प्रकाश-विद्युत्-विज्ञानं वर्तमानस्य भविष्यस्य च कृते नूतनं उत्पादकशक्तिः अस्ति

नवीनगुणवत्ता-उत्पादकता-परिभाषायाः अनुसारम् : नवीनगुणवत्ता-उत्पादकता एकः उन्नत-उत्पादकता-स्थितिः अस्ति यस्मिन् नवीनता अग्रणीभूमिकां निर्वहति, पारम्परिक-आर्थिक-वृद्धि-विधातः उत्पादकता-विकास-मार्गात् च विच्छिद्य, उच्च-प्रौद्योगिक्याः, उच्च-दक्षतायाः, उच्च-गुणवत्तायाः च लक्षणं भवति , नूतनविकाससंकल्पनायाः अनुरूपं च भवति । क्रान्तिकारी-प्रौद्योगिकी-सफलताभ्यः, उत्पादनकारकाणां अभिनव-आवंटनात्, गहन-औद्योगिक-परिवर्तनात्, उन्नयनात् च अस्य जन्म अभवत् total factor productivity as its core symbols इदं नवीनता, मुख्यं उच्चगुणवत्तायां निहितं भवति, सारं च उन्नत उत्पादकता अस्ति।

तथाकथितस्य नवीनगुणवत्ता उत्पादकतायां मूलं "नवीन" इत्यत्र निहितम् अस्ति ।सारतः नूतनगुणवत्ता उत्पादकता वर्तमानसमाजस्य आपूर्तिपक्षस्य कृते प्रस्तावितः सुधारः अस्ति अतः नूतन-उत्पादकता-परिभाषायाः आधारेण वयं षट् प्रमुख-उद्योगान् निष्कासयितुं शक्नुमः : डिजिटल-प्रौद्योगिक्याः आधारेण डिजिटल-अर्थव्यवस्था, उच्च-स्तरीय-उपकरणं यत्र विनिर्माण-उद्योगस्य मूल-प्रतिस्पर्धा अस्ति, अभिनव-प्रौद्योगिकी-समूहेषु जैव-प्रौद्योगिकी, पवन-सौर-लिथियम-बैटरी-ऊर्जा transformation, and quantum technology भविष्यस्य उद्योगानां प्रतीक्षां कुर्वन्।


चित्रम् : नवीन उत्पादकतायां षट् प्रमुखाः पटलाः स्रोतः : गुओसेन् प्रतिभूतिः

प्रकाशविद्युत् षट् प्रमुखोद्योगेषु ऊर्जापरिवर्तनमार्गे अस्ति तथा च नूतनोत्पादकतायां निर्विवादप्रतिनिधिः उद्योगः अस्ति । यद्यपि चक्रीय उतार-चढावः सन्ति तथापि प्रकाशविद्युत् उद्योगस्य मूल्यवृद्धिः विगतदशवर्षेभ्यः निरन्तरसुधारमार्गे अस्ति, यत् स्पष्टतया नूतनोत्पादकतायां "कुलकारक उत्पादकता" इत्यस्य आवश्यकतां पूरयति तथा च टोङ्ग्वेई शीर्षस्थाने चयनितः अस्ति ५०० वर्षद्वयं यावत् क्रमशः अस्य नूतनस्य उत्पादकशक्तेः पूर्वमेव पर्याप्तं बलं वर्तते इति अपि अर्थः ।

नूतनं उत्पादकशक्तिरूपेण प्रकाशविद्युत् आपूर्तिपक्षे कीदृशं परिवर्तनं आनयिष्यति?

"" इति लेखे वयं स्पष्टतया नवीनतमं दृष्टिकोणं प्रस्तौमः : औद्योगिक १.०-३.० युगे ऊर्जा आधारः जीवाश्म ऊर्जा आसीत् यस्य कोरः कार्बनः आसीत्, तथा च वाट् इत्यस्य राजदण्डः अङ्गारस्य तैले च धारितः आसीत्, तथैव परिवर्तितः च आसीत् भवतः हस्ते विद्युत् (प्रबलविद्युत्/दुर्बलविद्युत्) इत्यस्य कार्बन ऊर्जातः। अधुना यावत् २१ शताब्द्यां एआइ-प्रौद्योगिक्याः मुख्यरेखारूपेण औद्योगिक-४.०-युगे ऊर्जा-आधारस्य शान्त-स्विचिंग्-सहितं वाट्-दण्डः प्रकाश-विद्युत्-इत्यस्य हस्ते समर्पितः भविष्यति

स्पष्टतया प्रकाशविद्युत्, नूतनं उत्पादकबलत्वेन, आपूर्तिपक्षतः ऊर्जायाः व्यवस्थितरूपेण पुनर्निर्माणं करिष्यति । हरित-कम-लाभ-नवीकरणीय-प्राकृतिक-सम्पदैः सह प्रकाश-विद्युत्-शक्तिः अन्ततः पारम्परिक-ऊर्जा-संरचनायाः "सामग्री-छत"-भङ्गं कर्तुं अस्मान् साहाय्यं करिष्यति, वर्तमान-ऊर्जा-आपूर्ति-बाधाभ्यः बहिः गच्छामः, तथा च प्रौद्योगिकी-वृक्षं प्रकाशयामः | उद्योगः ४.० युगः ।

चीनदेशस्य कृते प्रकाशविद्युत्प्रवाहस्य नूतनं उत्पादकशक्तिरूपेण तत्कालीनस्य अन्यत् विशेषं आर्थिकमिशनम् अस्ति । वर्तमान समये अस्माकं देशस्य अर्थव्यवस्था पुरातन-नवीन-चालक-शक्तयोः मध्ये परिवर्तनस्य महत्त्वपूर्ण-कालस्य मध्ये अस्ति तथा च चीनस्य प्रकाश-विद्युत्-उद्योगः आयतन-प्रौद्योगिक्याः दृष्ट्या च विश्वे निर्विवादः प्रथमः स्थाने अस्ति | मम देशस्य औद्योगिकपरिवर्तनस्य कृते।


चार्टः वर्धितमूल्यदरे निरन्तरवृद्धियुक्ताः उद्योगाः स्रोतः : चीन अन्तर्राष्ट्रीयवित्तप्रतिभूतिः

2. नवीन उत्पादकता प्रौद्योगिक्याः नेतृत्वं भवितुमर्हति, अन्ते च नवीन उद्यमाः उद्भवन्ति।

नूतनयुगस्य आवश्यकता अस्ति यत् नूतनगुणवत्तायुक्ता उत्पादकता कुलकारकस्य उत्पादकतायां सुधारं कर्तुं केन्द्रीक्रियते। अतः अधिकतीव्रप्रतिस्पर्धायां केवलं प्रौद्योगिकीरूपेण नवीन उद्यमानाम् एव भविष्यं भवितुम् अर्हति। प्रकाशविद्युत्, विशिष्टप्रौद्योगिकी-प्रधानस्य उद्योगस्य कृते क्रमेण उद्योगस्य सहमतिः अभवत् ।

वस्तुतः चीनस्य प्रकाशविद्युत्-उद्योगस्य बृहत्तः शक्तिशालिनः यावत् वर्धमानस्य प्रक्रिया अपि प्रौद्योगिकी-सफलतायाः प्रक्रिया अस्ति । मुखदृष्ट्या मम देशे विश्वस्य बृहत्तमा प्रकाशविद्युत् उत्पादनक्षमता अस्ति तथा च अत्यन्तं सम्पूर्णा औद्योगिकशृङ्खला अस्ति, तथा च मुखदृष्ट्या 70% अधिकं घटकानां आपूर्तिं कर्तुं शक्नोति, मम देशस्य प्रकाशविद्युत् उत्पादनप्रौद्योगिकी अग्रणी अस्ति the world यथा, प्रकाशविद्युत्कोशिकानां परिवर्तनदक्षता विश्वे सर्वाधिका अस्ति ।

यथा यथा ऊर्जारूपान्तरणं अधिकाधिकं तात्कालिकं भवति, तथा च एआइ-द्वारा प्रतिनिधित्वं कुर्वन्तः उदयमानाः उद्योगाः नूतनाः "विद्युत्भक्षकाः पशवः" अभवन्, तथैव विपण्यमागधा प्रकाशविद्युत्विद्युत्निर्माणस्य कार्यक्षमतायाः कृते तीव्रतराः आवश्यकताः अग्रे स्थापिताः प्रकाशविद्युत्-उद्योगस्य “शिलां सुवर्णरूपेण परिणतुं” क्षमता अधिकाधिकं स्पष्टा भवति, यत् नूतनयुगस्य आवश्यकतानां पूर्तये इतिहासात् दूरं अधिकं कम्पनीभिः अनुसन्धानविकासयोः निवेशः करणीयः अस्ति

टोङ्ग्वेइ इत्येतत् उदाहरणरूपेण गृहीत्वा, अन्तिमेषु दशवर्षेषु कम्पनी भविष्यस्य योजनां कृतवती अस्ति तथा च २०२२ तमे वर्षे २०२३ तमे वर्षे च कम्पनीयाः समग्रः अनुसंधानविकासव्ययः प्रायः ४ अरब युआन् यावत् भविष्यति, यत् अधिकाधिकं वृद्धिः अस्ति १० वर्षेषु २० वारं वार्षिकं चक्रवृद्धिः ४०% अतिक्रान्तवती ।

अत एव वयं द्रष्टुं शक्नुमः यत् स्वस्य प्रौद्योगिकी-नवीनीकरण-जीनानां, अधिक-अनुसन्धान-विकास-निवेशस्य च कारणात् टोङ्ग्वेई सिलिकॉन्-सामग्रीषु, कोशिकासु, बैटरीषु इत्यादिषु प्रौद्योगिकी-नेतृत्वं प्राप्तुं शक्नोति:

  • यदा प्रथमवारं प्रकाशविद्युत् उद्योगे प्रवेशः अभवत् तदा टोङ्ग्वेइ इत्यनेन सिलिकॉन् सामग्रीलिङ्कः चितः, यस्मिन् सर्वोच्चतांत्रिकबाधाः सन्ति । वर्षाणां यावत् प्रौद्योगिकी-नवीनीकरणस्य अनन्तरं टोङ्ग्वेइ इत्यनेन स्वतन्त्रबौद्धिकसम्पत्त्याः अधिकारैः सह "योङ्गक्सियाङ्ग-विधिः" बहुसिलिकॉन्-उत्पादनप्रक्रिया विकसिता, येन तस्य उत्पादनव्ययः उद्योगे सर्वाधिकं न्यूनः अभवत् सम्प्रति "योङ्गक्सियाङ्ग् पद्धतिः" अष्टमपीढीपर्यन्तं पुनरावर्तनीयरूपेण उन्नयनं कृतम् अस्ति ।

  • कोशिकाक्षेत्रे यदा उद्योगस्य मुख्यधारायां PERC प्रौद्योगिक्याः निर्मिताः सौरकोशिकाः दक्षतासुधारस्य छतस्य सामनां कुर्वन्ति तथा च व्ययस्य न्यूनीकरणस्य दक्षतासुधारस्य च अटङ्कस्य सामनां कुर्वन्ति तदा Tongwei इत्यनेन Tongwei इत्यनेन सह उच्चदक्षता TNC बैटरी प्रौद्योगिकी विकसिता अस्ति, and has been awarded the चीन CIIE आयोजनसमित्या पुरस्कृताः २०२२ तमे वर्षे शीर्षदश "शून्य-कार्बन-चीन" अभिनव-प्रौद्योगिकीः ।

आपूर्तिपक्षः, माङ्गपक्षः च प्रकाशविद्युत्कम्पनीभ्यः प्रौद्योगिकीनेतृत्वे अधिकं बलं दातुं बाध्यं कुर्वन्ति । प्रौद्योगिकीतत्त्वानां मध्ये उच्च-आयामी-प्रतिस्पर्धायाः पृष्ठभूमितः अभिनव-अनुसन्धान-विकास-जीन-युक्ताः अग्रणी-कम्पनयः प्रतियोगितायाः नूतन-चक्रस्य मध्ये उत्तिष्ठन्ति इति अपेक्षा अस्ति


चित्रम् : Tongwei कं, लिमिटेड (100 मिलियन युआन) के कुल अनुसंधान एवं विकास व्यय डेटा स्रोत: कंपनी वित्तीय रिपोर्ट;

03

आपदाचक्रस्य अनन्तरं अधिका वृद्धिः : दशवर्षं प्रकाशः, सर्वं मार्गं अग्रे गच्छन्

1. यदा सर्वाणि विपत्तयः लङ्घ्यन्ते तदा समृद्धिः भविष्यति

अस्मिन् नूतनपरिवर्तनसमये अद्यापि बहवः जनाः अल्पकालीनचक्रस्य नीहारे फसन्ति । एतस्याः अपरिहार्यसमस्यायाः विषये वयं अधिकाधिकं प्रमाणं पश्यामः यत् उद्योगः विभक्तिबिन्दौ प्रवेशं कृत्वा अग्रिमवृद्धेः दौरस्य स्वागतं कर्तुं अतीव समीपे अस्ति।

अधुना अस्माभिः अवलोकितौ महत्त्वपूर्णौ परिवर्तनौ स्तः : १) औद्योगिकशृङ्खलायां मूल्यानि स्थिरीकरणप्रवृत्तिं दर्शयन्ति

प्रथमं औद्योगिकशृङ्खलायाः मूल्यसंकेतः अस्ति । वर्तमानमूल्यस्तरस्य सिलिकॉन् सामग्रीः, सिलिकॉन् वेफरः, बैटरी च सर्वे नगदव्ययस्य हानिः इति अवस्थायां सन्ति बहुसिलिकनस्य मूल्यं उदाहरणरूपेण गृहीत्वा २०२३ तमे वर्षे तीव्रगत्या २०२४ तमे वर्षे च तलम् अभवत् सम्प्रति स्थिरस्थितौ अस्ति । अग्रे पश्यन् उद्योगस्य उत्पादनक्षमता स्वच्छा भवति तथा च शिखरमागधस्य ऋतुः समीपं गच्छति तथा मूल्येषु सुधारः भविष्यति इति अपेक्षा अस्ति।


तदतिरिक्तं नीतयः उद्योगस्य मार्गदर्शनं कुर्वन्ति यत् सः क्लियरिंग् इत्यस्य त्वरिततां कर्तुं शक्नोति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्के सीपीआईए-संस्थायाः बीजिंग-नगरे उद्योगसम्मेलनं कृतम् । सम्मेलने चीन-प्रकाश-उद्योग-सङ्घस्य मानद-अध्यक्षः वाङ्ग बोहुआ इत्यस्य मतं यत् प्रकाश-विद्युत्-उद्योगस्य दीर्घकालीन-वेदना अल्पकालीन-वेदनायाः अपेक्षया अधिका अस्ति, तथा च पश्चात्ताप-उत्पादन-क्षमतायाः निष्कासनं प्रवर्धयितुं प्रोत्साहयितुं च आवश्यकम् अस्ति उद्यमानाम् विलयः पुनर्गठनं च।

तदतिरिक्तं सम्मेलने निम्नलिखितमुख्यसहमतिः प्राप्ता ।

  • प्रकाशविद्युत् उद्योगेन इतिहासे उल्लेखनीयाः उपलब्धयः प्राप्ताः, भविष्ये विकासाय च विस्तृता स्थानं वर्तते उद्योगे आपूर्तिमागधयोः असङ्गतिः कारणतः वर्तमान उतार-चढावः उद्योगविकासस्य दीर्घकालीनसकारात्मकप्रवृत्तौ परिवर्तनं न कृतवान् उद्योगस्य उतार-चढावस्य एषः दौरः उद्यमिनः प्रबन्धनदलानां च कृते एकः व्यापकः परीक्षा अस्ति उत्तमकम्पनयः उद्योगस्य उतार-चढावस्य अस्य दौरस्य माध्यमेन अपि व्यापकविकाससंभावनानां आरम्भं करिष्यन्ति।

  • वित्तीयसंस्थाः सद्-सशक्तयोः समर्थनं निरन्तरं करिष्यन्ति, तथा च प्रौद्योगिकी-नवीनीकरण-क्षमता, मूल्य-नियन्त्रण-क्षमता, ब्राण्ड्-चैनल-क्षमता च इत्यादिभिः सशक्त-खातैः सह लाभप्रद-उद्यमानां चयनात्मकरूपेण समर्थनं करिष्यन्ति |.

  • सर्वेषां पक्षेभ्यः मञ्चितकठिनतानां सक्रियरूपेण प्रतिक्रियां दातव्या उद्यमाः उद्यमाः च वित्तीयसंस्थाः च संचारं सहकार्यं च सुदृढं कर्तुं, सूचनां पारदर्शकं कर्तुं, परस्परविश्वासं वर्धयितुं, वित्तीयजोखिमानां समाधानार्थं समन्वयं कर्तुं, संयुक्तरूपेण च स्वस्थं निवेशवित्तपोषणवातावरणं निर्वाहयितुम्।

यथा यथा उद्योगः स्थिरः भवति तथा नीतिमार्गदर्शनं त्वरितं भवति तथा च स्वच्छं भवति तथा तथा अस्माकं अपेक्षा अस्ति यत् चक्रस्य खननक्षेत्राणि पारयितुं प्रमुखकम्पनयः अग्रणीः भवन्ति तथा च चक्रस्य पुनर्प्राप्तेः प्रक्रियायां अधिकं प्रतिस्पर्धात्मकं लाभं प्राप्नुवन्ति। एषः बिन्दुः क्रमेण उद्योगस्य सहमतिः भविष्यति।

2. भविष्यस्य ऊर्जाविकारस्य सम्मुखं ताराणां समुद्रः

पुरातननक्शेन सह कोऽपि नूतनः महाद्वीपः न प्राप्यते । यदि त्वं सूर्यं प्रति गच्छसि तर्हि छायाः स्वाभाविकतया पृष्ठतः निगूहन्ति ।

अत्यन्तं योग्यं उपमा अङ्कीय-अर्थव्यवस्थायाः परिवर्तनम् अस्ति । २० वर्षाणाम् अधिककालपूर्वं अन्तर्जाल-बुद्बुदः अधिकांशजनानां कृते अङ्कीय-अर्थव्यवस्थायाः भविष्यस्य विषये शङ्काम् अकुर्वत्, अपि च IT-इत्यस्य मिथ्या-माङ्गं इति विश्वासः अभवत् । यदा वयं चक्रस्य नीहारं गत्वा दीर्घकालं यावत् पश्चात् पश्यामः तदा अङ्कीय-अर्थव्यवस्था वैश्विक-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अभवत्, अस्माकं प्रत्येकस्य जीवने च एकीकृता अस्ति |.

डिजिटल अर्थव्यवस्थायाः प्रबलविकासेन सह Mag7 (एप्पल्, अमेजन, गूगल, माइक्रोसॉफ्ट, फेसबुक, एनविडिया, टेस्ला च) फॉर्च्यून ५०० सूचीयां निरन्तरं वर्धमानं वर्तते, अमेरिकीसूचीकृतकम्पनीनां लाभस्य तेषां अनुपातः २०१० तः २०१० पर्यन्तं वर्धितः अस्ति .

ऊर्जासंक्रमणं अङ्कीय-अर्थव्यवस्थायाः अपेक्षया न्यूनं महत्त्वपूर्णं परिवर्तनं नास्ति, एआइ-क्रान्तिना च अस्य परिवर्तनस्य तात्कालिकता, आवश्यकता च त्वरिता अभवत्

अस्मिन् ऊर्जापरिवर्तने प्रकाशविद्युत्-उद्योगः निःसंदेहं महत्त्वपूर्णां भूमिकां निर्वहति । तदतिरिक्तं शीर्ष ५०० सूचीतः एतत् परिवर्तनं अधुना एव आरब्धम् इति लेशाः प्राप्तुं कठिनं न भवति, सम्प्रति प्रकाशविद्युत् उद्योगे एकमात्रं टोङ्ग्वेई अस्ति, तस्य श्रेणी अद्यापि तुल्यकालिकरूपेण न्यूना अस्ति यथा ३० वर्षपूर्वं डिजिटल अर्थव्यवस्थायाः स्थितिः।

यथा यथा प्रकाशविद्युत् उद्योगः ऊर्जापरिवर्तनस्य ज्वारेण चालितः चक्रस्य वेदनातः उद्भवति तथा तथा अन्ततः सः अग्रिमस्तरं प्रति गमिष्यति तथा च वयं शीर्ष ५०० सूचीयां अधिकाधिकाः चीनीयकम्पनयः अपि पश्यामः।

आवधिकनीहारस्य अनन्तरं मार्गः अधिकाधिकं स्पष्टः अभवत् : दशवर्षं प्रकाशः, अग्रे यावत्।


चार्टः S&P 500 इत्यस्य भागरूपेण Mag7 लाभः स्रोतः: iFinD, CITIC Construction Investment

पुनर्मुद्रण कैबाई |

कृपया WeChat: jinduan008 योजयन्तु

कृपया WeChat योजयन्ते सति स्वस्य नाम, कम्पनी, भ्रमणस्य उद्देश्यं च अवलोकयन्तु

पूर्वं अनुशंसितम्