समाचारं

फुडान् फुहुआ इति तेजीशीलः स्टॉकः वित्तीयधोखाधडस्य कृते दाखिलः अस्ति, तस्य स्टॉकस्य मूल्यं सीमां यावत् पतितम्, तस्य च १० वर्षाणां मध्ये १५ मिलियन युआन् हानिः अभवत्, आत्म उद्धारस्य तत्कालीन आवश्यकता अस्ति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

अधुना एव चीनप्रतिभूतिनियामकआयोगेन फूडान् फुहुआ (600624.SH) इति बृहत् वृषभस्य स्टॉकस्य अन्वेषणं कृतम् अस्ति ।

अगस्तमासस्य ५ दिनाङ्के सायंकाले फुडान् फुहुआ इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः यतः सूचनाप्रकटने कम्पनीयाः कानूनविनियमानाम् उल्लङ्घनस्य शङ्का अस्ति

एतेन प्रभावितः अगस्तमासस्य ६ दिनाङ्के फुडान् फुहुआ इत्यस्य शेयरमूल्यं सीमां यावत् पतितम् । अस्मिन् वर्षे जुलैमासस्य १६ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं कम्पनीयाः शेयरमूल्यं ५२.९८% वर्धितम्, तत् च बृहत् वृषभसमूहः इति उच्यते स्म ।

पूर्वं फुडान् फुहुआ इत्यस्मै नियामकप्रधिकारिभिः सुधारः कर्तुं आदेशः दत्तः आसीत्, कम्पनीयाः वित्तीयप्रतिवेदनानि च १० वर्षाणि यावत् क्रमशः धोखाधड़ीपूर्णानि आसन्

अस्मिन् वर्षे प्रथमार्धे फुडान् फुहुआ इत्यस्य पुनः हानिः अभवत् । कार्यप्रदर्शनपूर्वसूचनानुसारं कम्पनी मूलकम्पन्योः (अतः "शुद्धलाभः" इति उच्यते) भागधारकाणां कृते 22.5 मिलियन युआन् तः 15 मिलियन युआन् यावत् हानिः भवति इति शुद्धलाभं प्राप्तुं अपेक्षा अस्ति

नकारात्मकवार्ताभिः परितः, पूर्वस्य “शीर्षविश्वविद्यालयस्य” रूपेण, फुडान्, फुहुआ च कथं स्वस्य रक्षणं कर्तव्यम्?

क्रमशः १० वर्षाणि यावत् वित्तीयप्रतिवेदनेषु मिथ्या अभिलेखाः

फुडान् फुहुआ इत्यस्य घोषणया अस्य शेयरस्य मूल्यं सीमां यावत् न्यूनीकृतम् ।

अगस्तमासस्य ५ दिनाङ्के सायंकाले फुडान् फुहुआ इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन कम्पनीयाः कथितस्य अवैधसूचनाप्रकटीकरणस्य कारणेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः अन्वेषणकालस्य कालखण्डे कम्पनी चीनप्रतिभूतिनियामकआयोगस्य अन्वेषणेन सह सक्रियरूपेण सहकार्यं करिष्यति, प्रासंगिककायदानानां विनियमानाञ्च प्रावधानानाम् सख्यं अनुपालनं करिष्यति, नियामकआवश्यकतानां च सख्यं अनुपालनं करिष्यति, तथा च स्वस्य सूचनाप्रकटीकरणदायित्वं समये एव निर्वहति।

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले फुडान् फुहुआ निम्नसीमायां उद्घाटितः, दिनभरि निम्नसीमायां ताडितः आसीत्, यत्र प्रतिशेयरं ३.५ युआन् इति शेयरमूल्यं भवति स्म

चीनप्रतिभूतिनियामकआयोगेन अन्वेषणस्य अधीनं फुडान् फुहुआः सम्यक् किं कार्ये सम्बद्धः आसीत् इति घोषणायां कम्पनी अद्यापि न प्रकटितवती।

वस्तुतः फुडान् फुहुआ इत्यस्य पूर्ववित्तीयजालस्य वार्ता अद्यापि विपण्यां न पच्यते ।

अस्मिन् वर्षे मार्चमासस्य १८ दिनाङ्के फुडान फुहुआ चीनप्रतिभूतिनियामकआयोगस्य शङ्घाई पर्यवेक्षणब्यूरोद्वारा जारी "शंघाई फुडान फुहुआ प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य विरुद्धं सुधारात्मकपरिहारस्य निर्णयः" प्राप्तवान् यत् कम्पनीयाः वित्तीयप्रतिवेदनानि क्रमशः १० वर्षाणि यावत् दुर्बलाः सन्ति।

"निर्णयपत्रे" ज्ञायते यत् २०१३ तः २०१७ पर्यन्तं फुडान फुहुआ इत्यनेन कम्पनीयाः संयुक्त-शेयर-कम्पनीनां शङ्घाई उच्च-प्रौद्योगिकी-अचल-संपत्ति-विकास-कम्पनी-लिमिटेड् तथा च शङ्घाई-फुहुआ-झोङ्गनी-चिकित्सा-स्वास्थ्य-उद्योग-विकास-कम्पनीनां ऐतिहासिक-ऋणानां निपटनं कृतम् ., तथा कम्पनीयाः निर्माणठेकेदारेभ्यः पुस्तकात् बहिः भुगतानं संचितं Shunjie Construction (Group) Co., Ltd. इत्यनेन 75 मिलियन युआन ऋणं गृहीतं तथा च तेषु 20 मिलियन युआन ऋणस्य एकेन प्रभावी न्यायिकेन पुष्टिः कृता नवम्बर २०२३ तमे वर्षे निर्णयदस्तावेजः, तथा च ५५ मिलियन युआन् मुकदमानां कार्यवाहीयां अस्ति । २०२३ तमस्य वर्षस्य जूनमासे फुडान् फुहुआ इत्यनेन प्रथमपदस्य निर्णयस्य आधारेण २ कोटि युआन् इत्यस्य अनुमानितदेयतानां प्रावधानं कृतम्, तथा च पूर्णराशिः वर्तमानकालस्य हानिरूपेण मान्यतां प्राप्तवती

शङ्घाई प्रतिभूति नियामक ब्यूरो इत्यस्य मतं यत् फुडान फुहुआ इत्यस्य उपरि उल्लिखितानां देयतानां गोपनं, मिथ्यालेखाकरणं, अनुचितलेखापुष्टिः च प्रत्यक्षतया २०१३ तः २०२३ पर्यन्तं कम्पनीद्वारा प्रकटितेषु वित्तीयप्रतिवेदनेषु मिथ्या अभिलेखानां कारणं जातम् शङ्घाई प्रतिभूतिनियामकब्यूरो कम्पनीं सुधारं कर्तुं आदेशं दातुं पर्यवेक्षणीयप्रशासनिकपरिहारं कर्तुं निश्चयं कृतवान् ।

सुधारणप्रतिवेदने फुडान् फुहुआ इत्यनेन उक्तं यत् कम्पनी नियमानाम् अध्ययनं सुदृढां कृतवती, कानूनानुसारं परिचालनं मानकीकृतवती, लेखादोषान् सम्यक् कृतवती, पूर्ववृत्तेन वित्तीयदत्तांशस्य समायोजनं च कृतवती अस्ति। कम्पनीना सम्बद्धविषयेषु पूर्ववृत्तसमायोजनं कृत्वा २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनेन सह तेषां प्रकटीकरणं कृतम् इति कथ्यते।

बृहत्-स्तरीय-मुकदमेषु संलग्नः अर्धवार्षिक-प्रतिवेदने अन्यत् हानिः दृश्यते

१० वर्षाणि यावत् वित्तीयधोखाधड़ीं कुर्वन् अस्ति फुडान् फुहुआ इत्यस्य परिचालनस्य स्पष्टदबावः अस्ति ।

फुडान फुहुआ इत्यस्य पूर्ववर्ती फुडान् विश्वविद्यालयस्य विज्ञानप्रौद्योगिकीविकासकम्पनी आसीत् अस्य इतिहासः १९८४ तमे वर्षे यावत् ज्ञातुं शक्यते ।१९९२ तमे वर्षे कम्पनीयाः पुनर्गठनं कृतम् । १९९३ तमे वर्षे जनवरीमासे पुनर्गठितं फुडान् फुहुआ-इत्येतत् शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम्, देशस्य विश्वविद्यालयेषु प्रथमा सूचीकृता कम्पनी अभवत् ।

२०२० तमे वर्षे उच्चशिक्षासंस्थाभिः सम्बद्धानां उद्यमानाम् संरचनात्मकसुधारसम्बद्धानां प्रमुखनिर्णयानां व्यवस्थानां च कार्यान्वयनार्थं फुडानविश्वविद्यालयः संरचनात्मकसुधारस्य साकारीकरणाय फुडानफुहुआनगरे स्वस्य इक्विटीयाः १८.७४% भागं फेङ्गक्सियननिवेशकम्पनीं निःशुल्कं स्थानान्तरयिष्यति विश्वविद्यालयस्वामित्वयुक्तानां उद्यमानाम्।

इक्विटी स्थानान्तरणस्य अनन्तरं फुडान फुहुआ इत्यस्य नियन्त्रकभागधारकः फुडानविश्वविद्यालयात् फेङ्गक्सियननिवेशं प्रति परिवर्तितः, तथा च वास्तविकनियंत्रकः शिक्षामन्त्रालयात् शङ्घाईफेङ्गक्सियनमण्डलस्य राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगे परिवर्तितः

फुडान् फुहुआ इत्यस्य मुख्यव्यापारक्षेत्रेषु जैवचिकित्सा, सॉफ्टवेयरविकासः, उच्चप्रौद्योगिकीपार्काः च सन्ति ।

वार्षिकप्रतिवेदने प्रकटितं यत् २०२३ तमे वर्षे कम्पनी ६८० मिलियन युआन् परिचालनायः, वर्षे वर्षे १३.८६% न्यूनता, ५.९६ मिलियन युआन् शुद्धलाभं च प्राप्तवती अपुनरावृत्तिलाभहानिः (अतिरिक्तलाभहानिश्च) कटौतीं कृत्वा शुद्धलाभः "अशुद्धलाभस्य कटौती" इति उल्लिखितः) -२२.३०७८ मिलियन युआन् आसीत् ।

सद्यः प्रकटितस्य प्रदर्शनस्य पूर्वानुमानस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे फुडान फुहुआ शुद्धलाभः -२२.५ मिलियन युआन् तः -१५ मिलियन युआन् यावत् भविष्यति, अशुद्धलाभः -२४ मिलियन युआन् तः -१६ मिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति युआन् ।

हानिस्य विषये कम्पनी व्याख्यातवती यत् कम्पनीयाः होल्डिंग् सहायककम्पनी शङ्घाई झोन्घे सॉफ्टवेयर कम्पनी लिमिटेड् अन्तर्राष्ट्रीयवातावरणे जटिलपरिवर्तनानां कारणेन आनयितानां कठिनतानां चुनौतीनां च सामनां कृतवती, सक्रियरूपेण स्वव्यापाररणनीतयः समायोजितवती, समग्रतया स्थिरपरियोजनाविकासस्य मात्रां च निर्वाहयति तथा जापानी येन विक्रयणं तथापि जापानी येन आरएमबी विरुद्धं विनिमयदरस्य निरन्तरक्षयस्य प्रभावात् परिचालन आयस्य शुद्धलाभस्य च वर्षे वर्षे न्यूनता अभवत्। तदतिरिक्तं औषध-उद्योगे नीति-परिवर्तनं, केषाञ्चन प्रमुख-उत्पादानाम् केन्द्रीकृत-क्रय-मूल्यानां बोली-मूल्यानां च न्यूनता इत्यादिभिः कारकैः प्रभावितः, कम्पनीयाः नियन्त्रित-सहायक-कम्पन्योः शङ्घाई-फुडान-फुहुआ-औषध-कम्पन्योः परिचालन-आयः शुद्धलाभः च वर्षे वर्षे न्यूनः अभवत् .

परिचालनहानिः अभवत् फुडान्, फुहुआ च बृहत्परिमाणेषु मुकदमेषु अपि सम्मिलितौ आस्ताम् ।

मध्यस्थतासम्बद्धप्रगतेः विषये फुडान फुहुआ इत्यस्य घोषणायाम् अस्मिन् वर्षे जुलैमासस्य १६ दिनाङ्के शङ्घाई-अन्तर्राष्ट्रीय-आर्थिक-व्यापार-मध्यस्थता-आयोगात् कम्पनीयाः कानूनी-दस्तावेजः प्राप्तः परामर्शसाझेदारी (सीमित साझेदारी ), Shanghai Baihua Deep Medical Technology Co., Ltd.’s मध्यस्थतायाः प्रतिदावा स्वीकृता अस्ति, तथा च तत्र सम्बद्धा राशिः 100 मिलियन युआन् अस्ति।

२०२२ तमस्य वर्षस्य एप्रिलमासस्य अन्ते फुडान् फुहुआ इत्यनेन ब्यूटीफुल् लाइफ् इत्यस्य ५१% इक्विटी इत्यस्य अधिग्रहणात् एषः विवादः उत्पन्नः । ब्यूटीफुल् लाइफ् इति स्टार्टअप आईवीडी कम्पनी अस्ति, यस्य संस्थापकः तियान क्षियाओली अस्ति ।

अस्मिन् वर्षे एप्रिलमासे तियान जिओली, ली हुई इत्यादयः मध्यस्थतायाः अनुरोधं कृतवन्तः यत् फुडान फुहुआ इत्यनेन तियान जिओली, ली हुई इत्यादीनां कुल ५९.४३४ मिलियन युआन् इत्यस्य प्रत्यक्षहानिः क्षतिपूर्तिः कर्तव्या इति।

यथा यथा कार्यप्रदर्शनस्य हानिः भवति तथा तथा फुडान्, फुहुआ च स्वस्य उद्धाराय के उपायान् करिष्यन्ति?

दृश्य चीन मानचित्र