समाचारं

वू किङ्ग् : चीनप्रतिभूतिनियामकआयोगः पूंजीबाजारसुधारं अधिकं व्यापकरूपेण गभीरं करिष्यति यत् शान्क्सी इत्यस्य वैज्ञानिकशैक्षिकसंसाधनलाभान् अभिनवविकासलाभेषु परिवर्तनं कर्तुं सहायतां करिष्यति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : झाओ यिदे, झाओ गैङ्ग च वु किङ्ग् इत्यनेन सह तस्य दलेन सह चर्चां कृतवन्तौ)

६ अगस्त २०१८.प्रान्तीय दल समितिसचिवः झाओ यिडे, गवर्नर् झाओ गङ्ग् च शीआन्-नगरे चीन-देशेन सह मिलितवन्तौप्रतिभूति नियामक आयोगराष्ट्रपतिवू किङ्ग्एकः समूहचर्चा।

प्रान्तीयदलसमितेः प्रान्तीयसर्वकारस्य च पक्षतः झाओ यिदे इत्यनेन वु किङ्ग् इत्यस्य प्रतिनिधिमण्डलस्य च शान्क्सीनगरे स्वागतं कृत्वा चीनप्रतिभूतिनियामकआयोगेन दत्तस्य दीर्घकालीनसमर्थनस्य प्रशंसा कृता।शानक्सि समर्थनस्य कृते हार्दिक आभारी। सः अवदत् यत् शान्क्सी सम्प्रति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अन्तःकरणेन अध्ययनं कार्यान्वयनञ्च कुर्वन् अस्ति, शान्क्सीनगरे निरीक्षणकाले महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणानां महत्त्वपूर्णनिर्देशान् गभीररूपेण कार्यान्वयति, तथा च... "त्रिवर्षीय" क्रियाकलापानाम् अङ्गीकारशक्तिरूपेण सुधारस्य अग्रे व्यापकं गभीरीकरणं काउण्टी अर्थव्यवस्था, निजी अर्थव्यवस्था, मुक्त अर्थव्यवस्था, डिजिटल अर्थव्यवस्था च सशक्ततया विकसितुं, शान्क्सी-शैल्याः चीनीयशैल्याः आधुनिकीकरणे नूतनं अध्यायं लिखितुं प्रयत्नः करणीयः। आशास्ति यत् चीनप्रतिभूतिनियामकआयोगः शान्क्सी-विकासस्य पालनं समर्थनं च निरन्तरं करिष्यति तथा च निगमसूचीवित्तपोषणं तथा क्षेत्रीयइक्विटीबाजारनिर्माणम् इत्यादिषु पक्षेषु अधिकं मार्गदर्शनं सहायतां च प्रदास्यति। वयं वित्तीयव्यवस्थायाः सुधारस्य गभीरीकरणस्य परिनियोजनं विवेकपूर्वकं कार्यान्विष्यामः, स्थानीयवित्तीयनिरीक्षणस्य उत्तरदायित्वं दृढतया स्कन्धे धारयिष्यामः, शान्क्सी-पूञ्जीबाजारस्य स्वस्थविकासं च निरन्तरं प्रवर्तयिष्यामः |.

चीनप्रतिभूतिनियामकआयोगस्य कृते वु किङ्ग् इत्यनेन दीर्घकालीनसमर्थनार्थं शान्क्सीप्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च धन्यवादः कृतः। सः अवदत् यत् शान्क्सी-नगरे विज्ञान-शिक्षा-क्षमता प्रबलाः सन्ति, नवीन-नवाचार-सम्पदः च समृद्धाः सन्ति । चीन प्रतिभूति नियामक आयोगः २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं करिष्यति कार्यान्वितं च करिष्यति, पूंजीबाजारसुधारं व्यापकरूपेण गभीरं करिष्यति, बहुस्तरीयपूञ्जीबाजारस्य कार्याणि पूर्णतया क्रीडति, " technology-industry-finance", and help Shaanxi transform its advantages in scientific and educational resources into नवीनतायाः विकासस्य च लाभाः शान्क्सी कृते नूतनं अध्यायं लिखितुं पश्चिमक्षेत्रस्य कृते आदर्शरूपेण भवितुं प्रयत्नार्थं च सशक्तं समर्थनं प्रददति।

प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः प्रान्तीयदलसमितेः महासचिवः वाङ्ग हैपेङ्गः, उपराज्यपालः ली जुन्, सम्बन्धितप्रान्तीयविभागानाम् उत्तरदायी सहचराः च चर्चायां उपस्थिताः आसन्।