समाचारं

मध्यपूर्वे सर्वाङ्गयुद्धस्य प्रारम्भः?नेतन्याहू अनन्तं युद्धं इच्छति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तुतः अयं प्रदेशः चिरकालात् युद्धस्य अवस्थायां वर्तते । परन्तु एतावता द्वन्द्वः नियन्त्रणे एव अस्ति, उभयपक्षः सावधानीपूर्वकं स्थितिं नियन्त्रयति, टिट्-फॉर-टैट्, बिडाल-मूषक-रणनीतिं च स्वीकृतवान्

इजरायल् इदानीं एतत् अनिश्चितं यथास्थितिं भङ्गं कृतवान् अस्ति। अस्मिन् क्रमे ७५ वर्षाणां नियमाधारितव्यवस्था, युद्धस्य नियमाः, अन्तर्राष्ट्रीयमानवतावादीन्यायः च क्षीणः अभवत् । इजरायल् अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य, अन्तर्राष्ट्रीयन्यायालयस्य च अवहेलनां करोति ।

एताः संस्थाः असफलाः अभवन् यतः ये पाश्चात्त्यदेशाः एतान् सम्झौतान् निर्मितवन्तः ते तान् त्यक्तवन्तः ।

अमेरिका, जर्मनी, ब्रिटेन इत्यादयः देशाः इजरायल्-देशाय शस्त्राणि प्रदत्तवन्तः । ते वधानाम् राजनैतिकनैतिकसमर्थनं ददति । ते वधानां निवारणाय अल्पं कृतवन्तः । अन्तर्राष्ट्रीयव्यवस्थायाः पतनम् तेषां दोषः एव ।

विग्रहः वर्धते

न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण अनिर्दिष्टानां "मध्यपूर्वीय"स्रोतानां उद्धृत्य अद्यैव उक्तं यत् हनीयेहः तेहराननगरस्य होटेले यत्र सः कतिपयान् मासान् पूर्वं निवसति स्म तत्र तस्करीकृतेन बम्बेन मारितः।

अहं मन्ये सम्भवतः मोसाद् इत्यस्य माध्यमेन एषा वार्ता आगता यतोहि कथायाः एकः संवाददाता रोनेन् बर्ग्मैन् इत्यस्य इजरायल्-गुप्तचर-संस्थायाः निकटसम्बन्धः अस्ति - केवलं मोसाड्-महोदयस्य एव हत्यायाः साजिशस्य विषये किमपि ज्ञानं भवितुम् अर्हति स्म |.

टाइम्स् इति वृत्तपत्रे एतत् यन्त्रं कथं होटेले प्रविष्टम्, कथं कक्षे स्थापितं इति न उक्तम् । यदि प्रतिवेदनानि सत्यानि सन्ति तर्हि अस्य अभियानस्य कृते आवश्यकस्य अभिगमस्य स्तरः इदं सूचयति इति भासते यत् मोसाद् इत्यनेन इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य (IRGC) अन्तः उच्चस्थाने स्थापिताः विश्वसनीयाः च गुप्तचराः स्थापिताः।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनस्य IRGC-अधिकारिणः दृढतया अङ्गीकृतवन्तः । इजरायलस्य क्षेपणास्त्रैः अथवा ड्रोन्-यानैः आक्रमणानि कृताः इति तेषां दावाः आसन् ।

तेषां सम्भावना अपि उत्थापिता यत् इजरायल्-देशः हनीये-फोने स्पायवेयर-स्थापनेन जीपीएस-दत्तांशं प्राप्तवान्, तस्मात् हनीयेहस्य स्थानं निर्धारितवान् । तस्मिन् समये उपस्थितः हमास-सङ्घस्य एकः वरिष्ठः अधिकारी अपि न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनस्य खण्डनं कृतवान् ।

इजरायलस्य हत्याकार्यक्रमेण तस्य मुख्यक्षेत्रीयप्रतिद्वन्द्वी इरान् इत्यस्य लक्ष्यं कृतम् । अस्य कदमस्य उद्देश्यं तस्य नूतनसुधारवादीराष्ट्रपतिस्य मसूद पेजेश्कियनस्य राजनैतिकस्थितिं दुर्बलं कर्तुं अपि भवितुम् अर्हति।

इजरायल् आशास्ति यत् कट्टर नेतृत्वं स्वहितस्य रक्षणं करिष्यति, अर्थात् क्षेत्रीय-अस्थिरतायाः, द्वन्द्वस्य वर्धनं च।

गाजादेशे युद्धविरामस्य वार्तायां बाइडेन् प्रशासनस्य प्रयत्नस्य अपि एषा हत्या प्रकटिता अवहेलना आसीत् । मासान् यावत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू कतारस्य मध्यस्थानां अमेरिकी-अधिकारिणां च पुनः पुनः प्रस्तावानां क्षतिं कृतवान् अस्ति । सत्तां निर्वाहयितुम् युद्धस्य आवश्यकता आसीत् इति कारणेन सः एतत् कृतवान् ।

गाजा प्रति अमेरिकीनीतेः विरोधे राजीनामा दत्तः पूर्वः अमेरिकीगुप्तचरः अधिकारी अवदत् यत् इजरायल् "राजनैतिकलक्ष्याणि" प्राप्तुं हिज्बुल-सङ्घस्य सह युद्धं याचते। एतेन प्रधानमन्त्रिणः राजनैतिकहिताः अपि उन्नताः भविष्यन्ति।

हनीयेहस्य वधः युद्धविरामवार्तालापं पटरीतः पतति स्म । हमासः कदापि वार्तामेजं प्रति न आगमिष्यति। एतत् एव नेतन्याहू इच्छति – कदापि न समाप्तं युद्धम्।

सम्यक् समयः

बाइडेन् प्रशासनं हन्ये इत्यस्य हत्यायाः अनन्तरं स्वस्य अपमानं कृतवान् यत् सः हत्यायां न सम्बद्धः, न च तस्य विषये अवगतः इति ।

तदनन्तरं विदेशसचिवः एण्टोनी ब्लिङ्केन् इत्यनेन एकः आधिकारिकः लेखः प्रकाशितः यस्मिन् हनीयेहस्य हत्यायाः युद्धविरामस्य सम्भावनासु विनाशकारी प्रभावः अङ्गीकृतः

"आगामिदिनेषु सर्वे पक्षाः समीचीनविकल्पान् कुर्वन्ति इति तात्कालिकं, यतः एते विकल्पाः हिंसायाः, असुरक्षायाः, वेदनायाः, अथवा धुरीयाः मार्गे निरन्तरं गन्तुं निर्धारयिष्यन्ति... यत् मार्गं प्रति सम्बद्धानां सर्वेषां पक्षानां कृते श्रेष्ठं भवति, " ब्लिङ्केन् अवदत् ।

"युद्धविरामः ... इजरायलीयानां हिताय अस्ति; प्यालेस्टिनीनां हिताय अस्ति। सम्पूर्णस्य क्षेत्रस्य हिताय अस्ति। अतः यावत् सर्वे स्वस्य मूलहितेषु ध्यानं ददति तावत् ... वयं एकं... सहमति।"

स्पष्टतया इजरायलस्य हितस्य एतत् मूल्याङ्कनं नेतन्याहू न सहमतः।

नेतन्याहुः हत्यायाः समयं बहु समीचीनतया गृहीतवान् : अमेरिकी-काङ्ग्रेसस्य संयुक्तसत्रे दीर्घं भाषणं कृत्वा स्वस्य प्रशंसां गायितवान् इति अनन्तरमेव

अद्यैव एकः दुर्बलः अमेरिकीराष्ट्रपतिः राष्ट्रपतिपदस्य दौडं त्यक्तुं बाध्यः अभवत् ततः वाशिङ्गटननगरे राजनैतिक-अशान्तिस्य लाभं अपि सः गृहीतवान् ।

इजरायल-प्रधानमन्त्री मन्यते स्म यत् अमेरिकी-सर्वकारः अस्य कदमस्य आक्षेपं कर्तुं आलोचनां वा कर्तुं असमर्थः अथवा अनिच्छुकः अस्ति (यत् खलु एवम् आसीत्) । डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः कमला हैरिस् इत्यस्याः निर्णयशक्तिः नास्ति यद्यपि सा भिन्नं दृष्टिकोणं प्रस्तावयितुम् इच्छति।

यद्यपि गाजा-लेबनान-देशयोः इजरायलस्य आक्रमणानां दृढतया समर्थनं डेमोक्रेटिक-दलः करोति तथापि इजरायल-प्रधानमन्त्री तान् मुखं कृत्वा थप्पड़ं दत्तवान्

राष्ट्रसम्मान का अपमान

इराणस्य भव्य आयातल्लाह खामेनी इत्यनेन आक्रमणस्य पञ्चघण्टाभ्यन्तरे आपत्कालीनराष्ट्रीयसुरक्षासमागमः आहूतः। सः इरान्-देशं प्रतिकारं कर्तुं आदेशं दत्तवान्, परन्तु विशिष्टा सामग्री अस्पष्टा आसीत् ।

स्पष्टतया तेहरानदेशः स्वस्य राष्ट्रियसम्मानस्य अपमानस्य प्रतिकाररूपेण बलात् प्रतिक्रियां दातुं इच्छति। तस्य अर्थः भवितुम् अर्हति यत् अस्मिन् क्षेत्रे इरान्-देशस्य निकटतमः मित्रपक्षः हिज्बुल-सङ्घः अपि इजरायल्-देशे आक्रमणं कर्तुं शक्नोति । एकदा एतत् भवति चेत् इजरायल्-देशः स्वस्य प्रतिकारात्मकं प्रतिआक्रमणं करिष्यति इति अपेक्षा अस्ति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य इजरायल्-देशः हिज्बुल-सङ्घेन सह युद्धं याचते । वस्तुतः इजरायलस्य रक्षामन्त्री योआव गैलाण्ट् इत्यनेन हमास-सङ्घस्य आक्रमणात् पूर्वं लेबनान-सैनिकदलानां विरुद्धं पूर्व-प्रहारस्य आग्रहः कृतः अस्ति । परन्तु अमेरिकीविरोधस्य सम्मुखे योजना परित्यक्तवती ।

सः एतत् कृतवान् यतोहि हिजबुल-सङ्घः हमास-सङ्घस्य अपेक्षया बहु अधिकं शक्तिशाली अस्ति । हिजबुलः इजरायलस्य प्रमुखनगरेषु सहस्राणि उन्नतक्षेपणानि प्रक्षेपयितुं शक्नोति, यत्र तेल अवीव (यत्र इजरायलस्य सैन्यमुख्यालयः अस्ति), हैफा च अस्ति

एतेषां आक्रमणानां प्रतिआक्रमणानां च कारणेन सर्वव्यापी प्रादेशिकयुद्धं भवितुम् अर्हति । यदि इजरायल् इराणस्य क्षेत्रे प्रत्यक्षं वायुप्रहारं करोति तर्हि इरान् युद्धं कर्तुं एतस्य बहानारूपेण उपयोगं कर्तुं शक्नोति। तदा अस्माकं विग्रहः भवति यत् कोऽपि नियन्त्रयितुं न शक्नोति। भौतिकक्षतिः, मृत्योः संख्या च महती स्यात् ।

तथा च द्वन्द्वः केवलं इजरायल्-इरान्-देशयोः मध्ये एव सीमितः न भविष्यति। सीरिया, लेबनान, इराक्, यमनदेशेषु इरान्-देशस्य मित्रराष्ट्राणि अपि अत्र सम्मिलिताः भविष्यन्ति ।

अपरपक्षे १९७३ तमे वर्षे अरब-इजरायल-युद्धस्य अनन्तरं मध्यपूर्वे प्रथमे संघर्षे अमेरिकादेशः प्रत्यक्षभागी भवितुम् प्रतिज्ञां कृतवान् अस्ति ।अक्सिओस् इत्यस्य मते ब्लिन्केन् सप्तसमूहस्य विदेशमन्त्रिभिः सह सम्मेलन-कॉलं कृतवान् देशेषु अगस्तमासस्य ४ दिनाङ्के उक्तवान् यत् सः अपेक्षां करोति यत् इराणः अल्लाहः च आगामिषु २४ घण्टेषु दलं आक्रमणं करिष्यति।

बाइडेन् नेतन्याहू इत्यस्मै एतादृशानां आक्रमणानां कृते अमेरिकादेशः सैन्यसमर्थनं करिष्यति इति आश्वासनं दत्तवान्, अस्मिन् क्षेत्रे अमेरिकीसैन्यस्य उपस्थितिं वर्धयिष्यामि इति प्रतिज्ञां च दत्तवान् । अमेरिकी रक्षासचिवः लॉयड् ऑस्टिन् इत्यनेन अस्मिन् क्षेत्रे प्रेषितानां नौसैनिक-वायु-सम्पदां विस्तरेण उक्तं यत्, "अमेरिकादेशः मध्यपूर्वं प्रति विमानवाहक-आक्रमणसमूहं, युद्ध-दलम् अन्ये च युद्धपोतान् प्रेषयति यतः क्षेत्रं प्रिपेर् फ़ॉर् ईरानी-क्रीडायाः सज्जतां करोति" इति प्रतिकारः" इति ।

अमेरिकीसर्वकारस्य नीतयः अमेरिकीजनमतस्य विरुद्धं भवन्ति, यत् बाइडेन्-इजरायलयोः द्वन्द्वस्य दृष्टिकोणस्य विरोधं करोति ।

अमेरिकनजनाः अन्यस्मिन् मध्यपूर्वयुद्धे सम्मिलितुं न इच्छन्ति-यस्य युद्धस्य प्रचारं अमेरिकीराष्ट्रपतिः जानाति वा न वा।

लेखकस्य विषये : रिचर्ड सिल्वरस्टीनः इजरायलस्य राष्ट्रियसुरक्षातन्त्रेण कृतानां अत्याचारानाम् उदघाटनार्थं समर्पितं टिकुन् ओलाम-ब्लॉगं लिखति । तस्य कार्यं हारेत्ज्, फोरवर्ड, द सिएटल टाइम्स्, लॉस एन्जल्स टाइम्स् इति पत्रिकासु च प्रकाशितम् अस्ति ।

लेखः केवलं संचारस्य शिक्षणस्य च कृते अस्ति, रिक्सिन्शुओ इत्यस्य मतस्य प्रतिनिधित्वं न करोति ।