समाचारं

उत्तरे इजरायले वायुरक्षायाः सायरनाः ध्वनितवन्तः, लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं करिष्यति इति अवदत्! हौथी सशस्त्रसेना : वयं आक्रमणस्य "महत्त्वपूर्णयोजनानि" निर्मास्यामः!विदेशमन्त्रालयतः तत्काल स्मरणम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : झाङ्ग जिन्हे

सीसीटीवी न्यूज इत्यस्य अनुसारं मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् ६ तमे स्थानीयसमये सायंकालेगोलान्-उच्चस्थानेषु उत्तर-इजरायल-देशे च बहुषु स्थानेषु वायु-आक्रमणस्य सायरन-ध्वनिः अभवत्

इजरायलसैन्येन वा सर्वकारेण वा सम्प्रति कोऽपि प्रासंगिकसूचना न प्रकाशिता ।

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये इजरायलस्य युद्धविमानं लेबनानराजधानीबेरुट्-नगरस्य उपरि न्यून-उच्चतायां उड्डीय द्विवारं ध्वनि-अवरोधं भङ्गयित्वा उच्चैः कोलाहलं कृतवान् ६ दिनाङ्के स्थानीयसमये १६:५७ वादने बेरूतस्य कोरक्षेत्रे अपि उच्चैः शब्दः श्रूयते यत्र संवाददाता आसीत् ।

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यनेन अगस्तमासस्य ६ दिनाङ्के प्रकाशितं यत् लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः अद्यैव पुष्टिः कृता यत् तेन उत्तरे इजरायलस्य एकरस्य उत्तरदिशि स्थितस्य इजरायलसैन्यशिबिरस्य "शालागा" इत्यस्य मुख्यालये बहुविधाः ड्रोन्-आक्रमणाः कृताः, तथा च "एतेन क्षतिः अभवत् इति पुष्टिः कृता .

इजरायल-माध्यमानां समाचारानुसारं "लेबनान-देशस्य ड्रोन्-यानेन पश्चिमगलील-प्रदेशे आक्रमणं कृत्वा द्वौ जनाः घातिताः, येषु एकः गम्भीररूपेण घातितः अस्ति" इति ।

यमनस्य हुथी : इजरायल्-देशस्य आक्रमणार्थं "महत्त्वपूर्णानि योजनानि" करणम्

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता अवदत् यत्,हौथिःइजरायल्-देशे आक्रमणं कर्तुं "महत्त्वपूर्णाः योजनाः" क्रियन्ते ।

तस्मिन् दिने हुथी-सशस्त्रप्रवक्ता नस्र-अल्-दीन्-अमीर्-इत्यस्य साक्षात्कारः मीडिया-माध्यमेन कृतःइजरायल्-देशे हौथी-सशस्त्रसेनानां योजनाकृत-आक्रमणस्य विषये विशिष्टविवरणं प्रकटयितुं नकारयन् केवलं "महत्त्वपूर्णाः योजनाः" क्रियन्ते इति वदन्, हौथी "अस्मिन् स्तरे न्यूनं वक्तुं अधिकं च कर्तुं प्रवृत्ताः सन्ति।"

पूर्वदिने हुथी-सशस्त्र-पोलिट्-ब्यूरो-सदस्यः अली-कहौमः मीडिया-माध्यमेभ्यः अवदत् यत् इजरायल-विरुद्धं प्यालेस्टिनी-जनानाम्, लेबनान-हिजबुल-सेनापतयः च वधस्य प्रतिकारः "सर्वदिशाभ्यः" आगमिष्यति इति

कहुमस्य मते .इजरायल्-अमेरिका-देशयोः "सङ्घर्षस्य वर्धनस्य" उत्तरदायित्वं अवश्यं ग्रहीतव्यं, "प्रतिरोधस्य चापः" प्रतियुद्धं करिष्यति ।

"प्रतिरोधस्य चापः" इरान्-देशस्य नेतृत्वे इजरायल-विरोधी गठबन्धनः अस्ति, यत्र प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास), लेबनान-हिजबुल-सङ्घः, हुथी-सशस्त्रसेनाः, केचन इराकी-सैनिकाः च सन्ति

विदेशमन्त्रालयः चीनीयनागरिकाणां स्मरणं करोति यत् निकटभविष्यत्काले लेबनानदेशं गन्तुं सावधानाः भवेयुः

सीसीटीवी न्यूज इत्यस्य अनुसारं लेबनान-इजरायल-सीमा-सङ्घर्षः अद्यतनकाले निरन्तरं वर्धमानः अस्ति, लेबनान-राजधानी-बेरुट्-नगरे वायु-आक्रमणं जातम्, यस्मिन् बहवः जनाः मृताः लेबनानदेशस्य वर्तमानसुरक्षास्थितिः तीव्रा जटिला च अस्ति ।

विदेशमन्त्रालयः लेबनानदेशे चीनदूतावासः च चीनीयनागरिकाणां स्मरणं कुर्वन्ति यत् ते निकटभविष्यत्काले लेबनानदेशं गच्छन्तीव स्थानीयस्थितेः विकासे निकटतया ध्यानं दद्युः तथा च ते लेबनानदेशे चीनदेशस्य नागरिकान् संस्थानां च अत्यन्तं सतर्काः भवन्तु तथा च सुरक्षासावधानतां आपत्कालीनसज्जतां च सुदृढां कुर्वन्तु। आपत्काले कृपया समये एव पुलिसं सम्पर्कं कृत्वा लेबनाननगरे चीनदेशस्य दूतावासेन सहायार्थं सम्पर्कं कुर्वन्तु।

वर्तमान विशेषपरिस्थितिं दृष्ट्वा यदि चीनीयनागरिकाः अद्यापि सावधानयात्रास्मरणपत्रस्य निर्गमनस्य अनन्तरं गन्तुं आग्रहं कुर्वन्ति तर्हि तेषां सुरक्षायाः अधिकजोखिमाः भवितुम् अर्हन्ति, तेषां प्राप्तस्य सहायतायाः प्रभावशीलतां च प्रभावितं कर्तुं शक्नुवन्ति।

दैनिक आर्थिकवार्तानां संश्लेषणं सीसीटीवी न्यूज तथा सीसीटीवी इन्टरनेशनल् न्यूज इत्येतयोः कृते भवति

दैनिक आर्थिकवार्ता