समाचारं

इरान्-देशस्य प्रतिशोधस्य उल्टागणनायां मध्यपूर्वे १०,००० अमेरिकीसैनिकाः तत्कालं नियोजिताः सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरान् इजरायल्-देशस्य विरुद्धं रक्तरंजितं प्रतिकारं कर्तुं प्रतिज्ञां कृत्वा अमेरिकीसैन्येन मध्यपूर्वे कठिनयुद्धस्य सज्जतायै स्वसैनिकाः तत्कालं संयोजिताः इजरायल्-देशेन देशे सर्वत्र जनानां सुरक्षां सुनिश्चित्य स्वस्य बङ्कर्-स्थानानां परिष्कारः कृतः अस्ति ।

सीसीटीवी-वार्तायां अमेरिका-देशः मध्यपूर्वं प्रति अधिकानि सैनिकाः प्रेषयति इति ज्ञातम्विमानवाहकयुद्धसमूहः , एजिस्-वर्गस्य विध्वंसकाः वायुसेनायाः युद्धविमानदलानि च एतत् सुनिश्चितं कर्तुं यत् मध्यपूर्वे देशस्य सैन्यनियोजनं सम्भाव्यधमकीभिः सह निवारणं कर्तुं समर्था अस्ति, तथैव इराणस्य क्षेपणास्त्र-ड्रोन्-धमकीनां विरुद्धं युद्धे इजरायलस्य समर्थनं च करोति। एषा क्रिया संयुक्तराज्यस्य मित्रराष्ट्रानां सुरक्षां सुनिश्चित्य दृढनिश्चयं प्रकाशयति, वर्तमानवैश्विकभूराजनीतिकशतरंजक्रीडायां गहनविरोधानाम्, आव्हानानां च संकेतं ददाति

[अमेरिकी "थियोडोर रूजवेल्ट" विमानवाहकपोत]।

अमेरिकीसैन्यस्य परिनियोजनानुसारं सम्प्रति यूएसएस थिओडोर रूजवेल्ट् विमानवाहकयुद्धसमूहः फारसखातेः जले लंगरितः अस्ति, यदा तु यूएसएस वास्प् उभयचर आक्रमणयुद्धसमूहः भूमध्यसागरे क्रेट्-नगरस्य दक्षिणदिशि स्थितेषु जलेषु सक्रियः अस्ति "ततागुना" अमेरिकी समुद्रीसेनायाः २४ तमे अभियानबलेन सुसज्जितम् अस्ति, यत् युद्धकार्यक्रमेभ्यः सुसज्जितम् अस्ति, अस्मिन् समये अमेरिकीसैन्येन गम्भीराः कार्यवाही कृता, इरान्देशे सम्भाव्यसंकटानां निवारणाय च निराशः भवति

वस्तुतः एकदा इरान् आधिकारिकतया युद्धं आरभते तदा अमेरिकीसैन्यस्य समुद्रीयशक्तिः विशेषतः बहुविध एजिस् जहाजानां सहभागिता इराणस्य कृते बाधकं भविष्यतिबैलिस्टिक मिसाइल बमप्रहारस्य कुञ्जी। १ विमानवाहकयुद्धसमूहः, १ उभयचरयुद्धसमूहः, अपि च १ समुद्रीसेनायाः अभियानबलं बलस्य बलात् न्याय्यं चेत्, अमेरिकीसैन्येन १०,००० तः अधिकाः अधिकारिणः सैनिकाः च अग्रपङ्क्तौ प्रेषिताः, ये इराणतः आक्रमणानां निवारणाय सज्जाः सन्ति the Houthi armed forces in Yemen at any time , लेबनानी हिजबुल, इराकी शिया सशस्त्रसेना तथा प्यालेस्टिनी हमास संयुक्त आक्रमण।

न केवलं तत्, अमेरिकादेशेन इजरायल्-देशेन सह दूरभाषसञ्चारः अपि कृतः अस्ति अमेरिका-देशेन मध्यपूर्वे अधिकानि रक्षात्मकानि शस्त्राणि उपकरणानि च नियोक्तुं प्रतिज्ञातं यत् इजरायल्-देशस्य संकटस्य सामना कर्तुं समर्थनं प्राप्स्यति |. तदतिरिक्तं अमेरिकीसैन्यस्य वरिष्ठाः अधिकारिणः अपि खाड़ीदेशेषु गत्वा एतेषां देशानाम् इजरायल्-देशेन सह एकीकृत्य इजरायल्-देशस्य ईरानी-क्षेपणास्त्र-आक्रमणात् यथासम्भवं परिहाराय इजरायल-सहायतां कर्तुं लॉबिंग् कृतवन्तः

इजरायल्-देशः अपि निष्क्रियः नास्ति । इजरायल-रक्षासेना अपि सक्रियरूपेण "मरुभूमिनगराणि" निर्मातुं सज्जाः सन्ति येन लक्षशः वा कोटि-कोटि-जनानाम् अपि निवासः भवति । इजरायल्-अमेरिका-देशौ इरान्-देशस्य प्रतिकारात्मक-कर्मणां महत्त्वं ददति इति द्रष्टुं न कठिनम्।

[इजरायलदेशे पलायनं शरणं]।

पूर्वं अमेरिकीविदेशसचिवेन ब्लिङ्केन् इत्यनेन उक्तं प्रतिकारात्मककार्याणां चेतावनी पारितुम् उद्यतः आसीत्, मध्यपूर्वे प्रासंगिकाः पक्षाः घबराहटाः आसन्, यतः ते आशङ्किताः आसन् यत् इरान् अस्मिन् समये हिंसकप्रतिकारात्मककार्याणि आरभेत इति। परन्तु वस्तुतः प्रतिशोधस्य चेतावनी वा तदनन्तरं प्रतिकारात्मकानि कार्याणि वा, इरान् आश्चर्येन सैन्यकार्यक्रमं प्रारभते इति संभावना वर्तते अन्ततः इजरायल् इराणस्य "लालरेखा" स्पृष्टवान् यदि इराणः कार्यवाही न करोति तर्हि इजरायल् स्वस्य तीव्रताम् आप्नोति प्रयत्नः , तदनन्तरं सैन्यकार्यक्रमेषु अधिकं अभिमानी अभवत् ।

विश्लेषकाणां मतं यत् इराणस्य प्रतिकारात्मकानि कार्याणि समाप्तुं शक्यन्ते अन्ततः इराणदेशः पूर्णतया सार्वभौमदेशः अस्ति यदि इजरायलेन सह पूर्णरूपेण युद्धं प्रवर्तते तर्हि मध्यपूर्वस्य स्थितिः अनिवार्यतया अपि अधिकं नियन्त्रणात् बहिः भविष्यति राज्यानि इजरायल् च इरान् विरुद्धं कार्यवाही कर्तुं शक्नुवन्ति अतः समग्रतया इराणदेशः सम्प्रति अमेरिका-इजरायल-देशयोः सह पूर्णरूपेण संघर्षं कर्तुम् न इच्छति ।

परन्तु मध्यपूर्वस्य स्थितिं बाधितुं अमेरिकीसैन्यस्य समर्थनं बहुभिः सशस्त्रैः संस्थाभिः अनिवार्यतया प्रतिरोधितं भविष्यति अन्यथा हमासस्य वर्तमानं तेषां सशस्त्रसङ्गठनानां भविष्यम् अस्ति अतः सशस्त्रसङ्गठनैः संयुक्तराज्यसंस्थां बाध्यं कर्तुं शक्यते , इजरायल् इत्यादयः देशाः गाजापट्टे शान्तिं स्थिरतां च पुनः स्थापयितुं गाजादेशे सैन्यकार्यक्रमं स्थगयितुं।

[गाजादेशे इजरायलस्य रक्षासेनाः युद्धं कुर्वन्ति]।

संक्षेपेण मध्यपूर्वे सैन्यवृद्धेः अमेरिकीनिर्णयः एकं चुनौतीपूर्णं सोपानम् अस्ति यत् न केवलं स्वसहयोगिनां सुरक्षायाः प्रति तस्य प्रतिबद्धतां प्रतिबिम्बयति, अपितु वर्तमान-अन्तर्राष्ट्रीय-राजनैतिक-परिदृश्ये विद्यमानानाम् गहन-अन्तर-विरोधानाम् अपि प्रतिबिम्बं करोति |. अस्मिन् महत्त्वपूर्णे क्षणे सर्वेषां पक्षानाम् कार्याणि निर्णयाः च मध्यपूर्वस्य विश्वस्य अपि सुरक्षां स्थिरतां च प्रत्यक्षतया प्रभावितं करिष्यन्ति |. अतः प्रभावी संतुलनं समाधानं च अन्वेष्टुं अन्तर्राष्ट्रीयसमुदायस्य सर्वोच्चप्राथमिकता अभवत् ।