समाचारं

अमेरिकादेशः स्वस्य अन्तिमः सैन्यकेन्द्रं नायजरदेशाय समर्पितवान् : एतेन नाइजरदेशात् अमेरिकीनिवृत्तेः समाप्तिः अभवत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ५ तमे स्थानीयसमये अमेरिकी रक्षाविभागेन नाइजरस्य रक्षामन्त्रालयेन च संयुक्तवक्तव्ये घोषितं यत् अमेरिकादेशेन नाइजरदेशे अन्तिमः सैन्यकेन्द्रः स्थानीयाधिकारिभ्यः समर्पितः। न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारंपञ्चकोणअगाडेज्-नगरस्य २०१ वायुसेनास्थानकात् अमेरिकीसैनिकानाम्, सम्पत्तिनां च निवृत्तिः सम्पन्नः इति वक्तव्ये उक्तम् ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्मिन् वर्षे जुलै-मासस्य आरम्भे नाइजर-राजधानी-नियामे-नगरस्य १०१ वायुसेनास्थानकात् प्रायः ८०० अमेरिकीसैनिकाः निवृत्ताः अभवन्, ततः उत्तर-नाइजर्-देशस्य अगाडेज्-अड्डे प्रायः २०० सैनिकाः अवशिष्टाः आसन् . पञ्चदशस्य उपप्रेससचिवः सबरीना सिङ्गर् इत्यस्याः कथनमस्ति यत् "पूर्णनिवृत्त्या सह सम्बद्धं प्रशासनिककार्यं" सम्पादयितुं नायर्देशे अमेरिकीदूतावासे प्रायः २० सैनिकाः अवशिष्टाः सन्ति ५ दिनाङ्के नाइजर्-देशस्य एयर-इन्फो-वार्ता-जालस्थलेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं नाइजर्-देशस्य अमेरिकी-सैन्य-अधिकारिणः च अगाडेज्-आधारस्य समापन-समारोहे भागं गृहीतवन्तः, अगाडेज्-नगरात् अन्तिम-अमेरिकीय-सैन्य-विमानस्य उड्डयनेन च समारोहस्य समाप्तिः अभवत्

अमेरिकादेशः २०१३ तमे वर्षे नाइजर्-देशे सैनिकानाम् स्थापनां आरब्धवान्, यत्र प्रायः सहस्रं सैनिकाः नियोजिताः । अस्मिन् वर्षे मार्चमासे नाइजरदेशस्य संक्रमणकालीनसर्वकारेण अमेरिकादेशेन सह सैन्यसहकार्यसम्झौतां समाप्तं करिष्यामि इति घोषितं यतोहि एषः सम्झौताः अमेरिकादेशेन "आरोपितः" इति मे १९ दिनाङ्के नाइजर्-देशेन अमेरिकी-रक्षाविभागेन च संयुक्तं विज्ञप्तिः जारीकृता यत् अस्मिन् वर्षे १५ सेप्टेम्बर्-दिनाङ्कात् परं नाइजर्-देशस्य क्षेत्रात् अमेरिकी-सैनिकानाम् पूर्णतया निष्कासनं कर्तुं उभयपक्षः सहमतः इति

एसोसिएटेड् प्रेस इत्यनेन ६ दिनाङ्के ज्ञापितं यत् अन्तिमेषु मासेषु नाइजर्-देशः स्वस्य पाश्चात्य-सहभागिनां परागतिं कृत्वा सुरक्षा-प्रतिश्रुतिं प्राप्तुं रूस-देशं प्रति गतवान् । अस्मिन् वर्षे एप्रिलमासे देशस्य वायुरक्षाक्षमतां सुदृढां कर्तुं साहाय्यं कर्तुं प्रायः १०० रूसीसैन्यप्रशिक्षकाः वायुरक्षाव्यवस्था च नायर्देशम् आगता

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अमेरिकी-सर्वकारस्य वरिष्ठ-अधिकारिणः उद्धृत्य उक्तं यत् आफ्रिका-महाद्वीपे अमेरिका-रूसयोः स्पर्धा प्रचलति, नायर्-देशे च द्वयोः पक्षयोः स्पर्धा नूतन-पञ्चे प्रविष्टा अस्ति यद्यपि नाइजरदेशे सैन्यकेन्द्रं नष्टम् अस्ति तथापि अमेरिकादेशः निरन्तरं भागं गृह्णीयात् तथा च "क्षेत्रीयकार्येषु मानवीयसाहाय्येषु च महत्त्वपूर्णां भूमिकां निर्वहति" इति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् नाइजरदेशस्य सैन्यशासनस्य नेता, मातृभूमिरक्षायाः राष्ट्रियसमितेः अध्यक्षः च चियानी देशस्य विदेशनीतेः पुनः परीक्षणं कुर्वन् अस्ति, तदतिरिक्तं रूसस्य स्पष्टतया समीपं गमनस्य अतिरिक्तं नाइजरदेशेन तुर्की-इरान्-देशयोः सह सम्बन्धः अपि सुदृढः अभवत् . (लि बो) ९.