समाचारं

दक्षिणकोरियादेशस्य बृहत्तमः जहाजनिर्माणसमूहः प्रौद्योगिकीसमायोजनं त्वरयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एच् डी हुण्डाई समूहस्य स्वामित्वे एकः शिपयार्डः ।

विदेशीयमाध्यमानां समाचारानुसारं अद्यैव दक्षिणकोरियादेशस्य बृहत्तमः जहाजनिर्माणसमूहः एच्.डी. संस्थायाः स्थापना एचडी मॉडर्न ग्रुप् कृते अन्यत् महत्त्वपूर्णं उपायं गण्यते यत् तान्त्रिकसंसाधनानाम् एकीकरणं त्वरितं कर्तुं व्यावहारिकसमस्यानां प्रभावीरूपेण प्रतिक्रियां दातुं च शक्नोति, यस्य उद्देश्यं भविष्ये जहाजबाजारे प्रतिस्पर्धात्मकं लाभं ग्रहीतुं भवति।

समाचारानुसारं एच् डी हुण्डाई समूहस्य सहायकसंस्थायाः हुण्डाई भारी उद्योगविशेषजहाजविभागस्य जहाजप्रौद्योगिकीकेन्द्रात् नौसेनाजहाजसंशोधनसंस्था अनुकूलितवती केन्द्रस्य मुख्यं कार्यं भविष्यस्य मूलप्रौद्योगिकीनां अनुसन्धानविकासाय अनुप्रयोगप्रतिश्रुतिं सुरक्षानिरीक्षणं च प्रदातुं भवति । नौसैनिकजहाजसंशोधनसंस्था दक्षिणकोरियाद्वारा "नौसेनाप्रौद्योगिक्याः विश्वस्य प्रमुखपालनस्थानम्" इति स्थापिता अस्ति, मुख्यतया च त्रयः पक्षाः केन्द्रीभवति

प्रथमं भविष्यस्य जहाजप्रौद्योगिक्यां निपुणतां प्राप्तुं भवति। नौसेनाजहाजसंशोधनसंस्था जहाजव्यापारे एचडी हुण्डाईसमूहस्य त्रीणि मूलरणनीतयः लक्ष्यं करिष्यति, यथा जहाजविद्युत्करणं, मानवरहितजहाजसंशोधनविकासः, जहाजनिर्यातप्रतिस्पर्धां सुदृढीकरणं च। तस्मिन् एव काले भविष्यस्य नौसेनायाः मूल-तकनीकी-क्षमतां सुनिश्चित्य संस्था प्रौद्योगिकी-एकीकरण-प्रणाल्याः स्थापनां प्रवर्धयिष्यति तथा च विद्यमान-विद्युत्-अङ्कीकरण-अङ्कीकरण-कृत्रिम-बुद्धि-प्रौद्योगिकीनां आधारेण अधिक-व्यावहारिक-नवीन-प्रौद्योगिकीनां विकासं करिष्यति, येन... नौसेनायाः गतिशीलविकासः।

द्वितीयं जहाजनिर्माणक्षेत्रे प्रतिभानां संवर्धनम् । एच् डी हुण्डाई समूहः नौसेनाजहाजसंशोधनसंस्थायाः आधारेण डिजाइनर-शोध-इञ्जिनीयर-दलस्य विस्तारं निरन्तरं कर्तुं योजनां करोति । दक्षिणकोरियादेशस्य सियोलराष्ट्रीयविश्वविद्यालयः, अमेरिकादेशस्य मिशिगनविश्वविद्यालयः इत्यादिभिः विश्वविद्यालयैः सह बाह्यप्रतिभां आकर्षयितुं शैक्षिकसहकार्यं स्थापयितुं अतिरिक्तं एचडी हुण्डाईसमूहेन भर्तीविस्तारः, एकीकृतपाठ्यक्रमस्य स्थापना इत्यादीनां उपायानां माध्यमेन आन्तरिकप्रतिभाप्रशिक्षणं त्वरितम् अपि कृतम् अस्ति , तथा कार्यप्रशिक्षणस्य आयोजनम्।

तृतीयः वैश्विकतटीयरक्षाविपण्ये प्रवेशः अस्ति । नौसैनिकजहाजसंशोधनसंस्थायाः उपरि अवलम्ब्य एचडी हुण्डाई समूहः विदेशेषु भागिनैः सह सहकार्यं कृत्वा आधाराणि स्थापयितुं, प्रौद्योगिकी स्थानान्तरणं प्रवर्धयितुं, समर्थनमानकीकरणं प्राप्तुं च संयुक्तराज्यसंस्था, ऑस्ट्रेलिया, पूर्व एशिया तथा दक्षिण अमेरिकादेशेषु क्षेत्रीयविदेशीयकेन्द्राणि स्थापयितुं योजनां करोति, तथा क्रमेण वैश्विकं आपूर्तिजालं निर्मान्ति . अस्मिन् वर्षे मे-मासस्य अन्ते एच् डी हुण्डाई-समूहेन प्रकाशितस्य "सैन्य-उद्योगस्य खाका २०३०" इत्यस्य अनुसारं दक्षिणकोरिया-देशस्य सैन्य-जहाज-निर्यातः २०३० तमे वर्षे ३ खरब-वॉन् (प्रायः २.२ अब्ज-अमेरिकीय-डॉलर्) यावत् भविष्यति

अन्तिमेषु वर्षेषु एचडी हुण्डाई समूहेन प्रौद्योगिकी-एकीकरणं वर्धितम्, स्वस्य आन्तरिक-अनुसन्धान-विकास-क्षमतायाः निरन्तरं अनुकूलनं कृतम्, वैश्विक-व्यापारिक-जहाज-नौसेना-पोत-बाजारे च स्वस्य विन्यासस्य प्रचारः कृतः नवम्बर् २०२३ तमे वर्षे एच् डी हुण्डाई समूहेन प्रत्येकेन सहायककम्पनीद्वारा संचालितविद्युत्संशोधनसङ्गठनानि विद्युत्करणकेन्द्रे एकीकृत्य स्वस्य मूलव्यापारस्य विद्युत्करणं त्वरितम् अभवत्

२०२१ तमे वर्षात् एच् डी हुण्डाई समूहः "भविष्यस्य जहाजनिर्माणरणनीतिः" इत्यस्य कार्यान्वयनद्वारा क्रमेण त्रिषु चरणेषु स्मार्टशिपयार्डरूपेण परिणतः अस्ति । प्रथमचरणस्य २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं दृश्यमानं शिपयार्डं निर्मितं भविष्यति, २०२६ तमे वर्षे अनुकूलितं, परस्परं सम्बद्धं, पूर्वानुमानीयं च कारखानम्, २०३० तमे वर्षे यावत्, शिपयार्डं क 100% डिजिटल युग्म बुद्धिमान स्वायत्त संचालन शिपयार्ड।

वर्तमान समये एच् डी हुण्डाई समूहेन १०० तः अधिकाः जहाजाः निर्मिताः सन्ति तथा च नवीनतमस्य कोरियादेशस्य "एजिस्" विध्वंसकस्य मूलभूतस्य डिजाइनकार्यस्य अपि उत्तरदायित्वं वर्तते । पूर्वानुमानानाम् अनुसारं २०२५ तमे वर्षे अयं समूहः अन्तिमेषु वर्षेषु वितरणस्य शिखरं प्राप्स्यति, यत्र वार्षिकं वितरणस्य मात्रा प्रायः १३१ जहाजानां भवति । केचन टिप्पण्याः दर्शितवन्तः यत् समूहः स्मार्टजहाजानां विकासं लक्ष्यं करोति, यत् प्रतिबिम्बयति यत् कोरियादेशस्य जहाजनिर्माण-उद्योगः आगामिनां नूतनानां आदेशानां तरङ्गस्य स्वागतार्थं "प्रतिभाप्रशिक्षणं + डिजिटलरूपान्तरणं" इति प्रतिरूपं स्वीकुर्वति।

एच् डी हुण्डाई समूहस्य उपाध्यक्षः जङ्ग की-सुन् इत्यनेन उक्तं यत् नवस्थापितं नौसैनिकजहाजसंशोधनसंस्था दक्षिणकोरियादेशं वैश्विकसैन्य औद्योगिकशक्तिं भवितुं साहाय्यं करिष्यति। परन्तु कोरियादेशस्य जहाजनिर्माण-उद्योगे केचन जनाः अवदन् यत् जहाजनिर्माण-दक्षतायाः न्यूनता, श्रमिक-अभावस्य वर्धनं, श्रम-विवादस्य वर्धनं च इत्यादीनां वास्तविकसमस्यानां कारणेन सम्पूर्णः उद्योगः अनिश्चिततायाः सामनां कृतवान् दक्षिणकोरियादेशस्य बृहत्तमः जहाजनिर्माणसमूहः भविष्ये कथं भूमिकां निर्वहति इति द्रष्टव्यम् अस्ति। (गुओ बिंगक्सिन) ९.

(चीन राष्ट्ररक्षा समाचारः)

प्रतिवेदन/प्रतिक्रिया