समाचारं

Yu Lun·युवा वार्ता|Network Anchor’s “Return to Regular” इति नूतनः आरम्भः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताओ झेङ्गकियाङ्गः, यः किजियाङ्ग, चोङ्गकिंग्-नगरात् आगच्छति, सः एकदा इस्पात-बार-कर्मचारिणः आसीत्, अधुना सः ९००,००० तः अधिकैः प्रशंसकैः सह लंगररूपेण परिणतः अस्ति, येन स्थानीयजनानाम् उच्चगुणवत्तायुक्ताः कृषि-उत्पादाः आनेतुं सहायता कृता, स्थानीय-विशेषतानां विक्रयणस्य नूतनः मार्गः च उद्घाटितः अस्ति स्वस्य गृहनगरे । अद्यैव "ताओ झेङ्गकियाङ्ग" इत्यस्य कृते शुभसमाचारः प्राप्तः - एकस्य उदयमानस्य व्यवसायस्य रूपेण, ऑनलाइन-एङ्कर्-जनाः आधिकारिकतया राष्ट्रिय-व्यावसायिक-वर्गीकरण-प्रणाल्यां समाविष्टाः सन्ति केचन जनाः वदन्ति यत् देशे सर्वत्र जाललंगराः अस्मिन् समये "नियमिताः" अभवन् ।
लंगराः किमर्थं "नियमिताः" भवन्ति ? सामर्थ्यस्य योगदानस्य च आधारेण। कस्य कतिचन प्रियाः लंगराः नास्ति, अथवा ते ग्रामस्वादयुक्ताः लंगराः ये कृषिजन्यपदार्थाः विक्रयन्ति, अथवा ते पुस्तकगन्धयुक्ताः लंगराः ये ज्ञानस्य संस्कृतिस्य च विषये वदन्ति... यथा कथ्यते, उद्योगे विशेषताः सन्ति, तथा च एकं उत्तमं लाइव प्रसारणं ठोसकौशलात् अविभाज्यम् अस्ति। तथा च यदा लाइव प्रसारणं नूतनं सामान्यं भवति तदा एंकर्स् स्वाभाविकतया "आलापः" न भविष्यन्ति। आँकडा दर्शयति यत् गतवर्षस्य अन्ते व्यावसायिक-एंकर-सङ्ख्या १५.०८ मिलियनं यावत् आसीत्, केवलं २०२३ तमे वर्षे मम देशस्य ऑनलाइन-प्रदर्शनस्य (लाइव-प्रसारण) उद्योगस्य विपण्य-आयः २०९.५ अरब-युआन्-पर्यन्तं भविष्यति
"पूर्णकालिकः अधिकारी भवितुं" लंगरस्य नाम सम्यक् करिष्यति, यत् प्रगतिम् अपि बाध्यं करिष्यति। मया स्वीकारणीयं यत् एकदा ऑनलाइन-एङ्कर्-जनाः "स्वकार्यं सम्यक् न कुर्वन्ति" "उल्लासेन, दर्शयित्वा च दर्शयति" इति समूहः इति गण्यते स्म । तत्सह, लाइव प्रसारणकक्षे बहुधा अराजकता भवति, यथा अतलविपणनं, यातायातस्य आकर्षणार्थं नौटंकीनिर्माणम् इत्यादयः । अधुना राष्ट्रियव्यावसायिकवर्गीकरणव्यवस्थायां ऑनलाइन-एंकराः समाविष्टाः सन्ति, येन ज्ञायते यत् एषः व्यवसायः "गम्भीराणि कार्याणि" अपि करोति, अयं समूहः अपि मान्यताप्राप्तः श्रमशक्तिः अस्ति अस्य कारणात् लंगराः "वन्यरूपेण वर्धयितुं" न शक्नुवन्ति, परन्तु क्रमेण स्वकीयानि व्यावसायिकनीतिनिर्देशान् स्थापयित्वा सम्यक् मार्गे अग्रे गन्तुं निरन्तरं अर्हन्ति
"सुधारः" परिणामः न, अपितु नूतनः आरम्भः। यदा जनाः "नियमिताः" भवन्ति तदा नियमाः अपि यथाशीघ्रं "संशोधिताः" भवेयुः । यथा, व्यावसायिकप्रबन्धनव्यवस्थायाः निर्माणे त्वरितता तथा तदनुरूपयोग्यतासु, व्यवहारमान्यतासु, अधिकारसंरक्षणे च सुधारः... एते व्यावहारिकाः विषयाः सन्ति येषां तत्कालं समाधानं करणीयम्। अचिरेण समये प्रासंगिकानां नूतनानां नियमानाम् एकः श्रृङ्खला मुक्तः भविष्यति इति कल्पनीयम्। तस्मिन् समये लंगरानाम् अपि आत्म-अनुशासनस्य भावः अधिकः भविष्यति, "व्यापारं कर्तुं" मनोवृत्तिः स्वीकुर्यात्, स्वस्य कार्यं विकासं च सम्यक् करिष्यति
न केवलं एंकराः नियमिताः अभवन्, अपितु बुद्धिमन्तः सम्बद्धाः कारपरीक्षकाः, दन्तस्वच्छताप्रविधिज्ञाः अपि... एतेषां नूतनानां व्यवसायानां मान्यता नूतनानां उद्योगानां, नूतनव्यापारस्वरूपाणां च स्थायिविकासाय प्रवर्धनाय अनुकूला अस्ति। अद्यत्वे अधिकाधिकाः श्रमिकाः उदयमानव्यापाराणां नीलसागरे सक्रियरूपेण सम्मिलिताः भवन्ति, येन विशालाः आर्थिकसामाजिकलाभाः सृज्यन्ते । श्रमिकानाम् नूतनविकल्पानां सम्मुखीभवन् अधिकनीतिसद्भावेन तेषां रक्षणं कथं करणीयम् इति अपि निरन्तरं ध्यानस्य योग्यः विषयः अस्ति ।
(लेखकः सिचुआन विश्वविद्यालयस्य छात्रः अस्ति)
प्रतिवेदन/प्रतिक्रिया