समाचारं

ओपनएआइ अन्येन मुकदमेन आहतः अस्ति, अनेके सुरक्षाकार्यकारी च राजीनामा दत्तवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

OpenAI
OpenAI इत्यस्य सहसंस्थापकानाम् एकः John Schulman इत्यनेन सामाजिकमञ्चे व्यवहारः अपेक्षितः इति उक्तम्) ।
प्रौद्योगिकीमाध्यमानां टेक्क्रन्च् इत्यस्य अनुसारं शुल्मैन् इत्यनेन उक्तं यत् एतत् कारणं यत् सः कृत्रिमबुद्धिसुरक्षाक्षेत्रे स्वस्य ध्यानं गभीरं कर्तुम् इच्छति तथा च अधिकव्यावहारिकतांत्रिककार्यं कर्तुं इच्छति। शुल्मैन् एकस्मिन् ट्वीट् मध्ये लिखितवान् यत् "मम विश्वासः अस्ति यत् एन्थ्रोपिक् इत्यत्र अहं नूतनानि दृष्टिकोणानि प्राप्स्यामि तथा च तेषां जनानां सह कार्यं करिष्यामि ये विषयेषु गहनतां गमिष्यन्ति येषु मम सर्वाधिकं रुचिः अस्ति। मया सम्मिलितं विना ओपनएआइ तथा च यस्मिन् दले अहं कार्यं करोमि तत् कार्यं कर्तुं न शक्ष्यति एकत्र।" निरन्तरं वर्धन्ते।”
समाचारानुसारम् अस्मिन् वर्षे मेमासस्य अन्ते ओपनएआइ इत्यनेन घोषितं यत् सः नूतनं कृत्रिमबुद्धिप्रतिरूपं विकसितुं आरब्धवान् यत् GPT-4 प्रौद्योगिक्याः उत्तराधिकारी भविष्यति यत् ChatGPT चालयति। कम्पनी अवदत् यत् नूतनं प्रतिरूपं "उच्चस्तरस्य क्षमताम्" आनयिष्यति इति अपेक्षा अस्ति।
परन्तु यदा कृत्रिमबुद्धिप्रतिमानाः कूर्दनेन उन्नताः सन्ति, तदा ओपनएआइ स्वयं सहपाठिनां, सर्वकारीयविभागानां च बहूनां मुकदमानां, संवीक्षणस्य च अधीनम् अस्ति टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन ५ दिनाङ्के उत्तर-कैलिफोर्निया-देशस्य संघीय-न्यायालये ओपनए-इ-इत्यस्य मुख्यकार्यकारी-सैम-आल्ट्मैन्-इत्यस्य च विरुद्धं अन्यः मुकदमा दाखिलः, यस्मिन् दावितं यत् आल्ट्मैन् इत्यादयः "तस्य हेरफेरं कुर्वन्तु" इति कृत्रिम-बुद्धि-कम्पनीयाः सह-संस्थापकः
प्रासंगिकमुकदमदस्तावेजाः दर्शयन्ति यत् मस्कः अवदत् यत् ओपनएआइ "अपारदर्शकं लाभाय सम्बद्धं जालम्" स्थापयितुं प्रयतते यत् कम्पनीयाः व्यावसायिकहितं जनहितात् उपरि स्थापयति। तदतिरिक्तं मस्कस्य वकीलः मार्क टोबेरोफ् इत्यनेन न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे ५ दिनाङ्के उक्तं यत् नूतन-अभियोगपत्रे अधिकाः आरोपाः सन्ति, येषु ओपनएआइ-इत्यनेन संघीय-रैकेट-कानूनानां उल्लङ्घनं कृतम्, "व्यवहारस्य बृहत्-मात्रायां तार-धोखाधड़ी-साक्ष्यं" च कृतम्
तदतिरिक्तं रायटर्स् इत्यनेन अद्यैव ज्ञापितं यत् अमेरिकीसङ्घीयव्यापारआयोगः सम्प्रति सम्भाव्यसाक्ष्याणां समीक्षां कुर्वन् अस्ति यत् ओपनएआइ इत्यनेन उपभोक्तृसंरक्षणकायदानानां उल्लङ्घनं कृतम्। गतमासे ओपनएआइ-अन्तर्गतं कतिपये "ह्विस्लब्लोअर"-जनाः अमेरिकी-प्रतिभूति-विनिमय-आयोगे (SEC) शिकायतां दातवन्तः, यत्र कम्पनी-प्रबन्धने आरोपः कृतः यत् सः कर्मचारिणः स्वस्य कृत्रिम-बुद्धि-प्रौद्योगिक्याः विषये वक्तुं अवैधरूपेण प्रतिबन्धयति इति
अन्तिमेषु मासेषु OpenAI इत्यस्य उच्चस्तरीयाः सुरक्षानेतारः अपि कम्पनीतः निर्गताः, तेषु कतिपये सार्वजनिकरूपेण दावान् कुर्वन्ति यत् कम्पनी सुरक्षायाः अपेक्षया नूतनानां उत्पादानाम् पुनरावृत्तिं प्राथमिकताम् अददात् मेमासे ओपनएआइ-सङ्घस्य सहसंस्थापकः मुख्यवैज्ञानिकः च इलिया सुत्स्केवरः, "सुपरलाइन्मेण्ट्"-दलस्य जन लेइके च आधिकारिकतया ओपनएआइ-संस्थायाः राजीनामा दत्तवन्तौ । तदतिरिक्तं अन्यः सहसंस्थापकः ब्रॉक्मैन् अपि अद्यैव अवदत् यत् सः अस्य वर्षस्य अन्त्यपर्यन्तं अवकाशं विस्तारयिष्यति इति । सम्प्रति OpenAI इत्यस्य मूल-११-व्यक्ति-संस्थापकदलात् Altman-सहिताः केवलं द्वौ सदस्यौ अवशिष्टौ स्तः ।
आल्टमैन्, मस्क्, ब्रॉकमैन् इत्यादयः २०१५ तमे वर्षे ओपनएआइ इत्यस्य सह-स्थापनं कृतवन्तः, प्रारम्भे सामान्यकृत्रिमबुद्धिः (AGI) विकसितुं गैर-लाभकारीप्रयोगशालारूपेण समाचारानुसारं २०१८ तमे वर्षे ओपनएआइ-प्रबन्धनेन सह शक्तिसङ्घर्षस्य अनन्तरं मस्कः कार्यं त्यक्तवान्, कम्पनीयाः वित्तीयसमर्थनं च निवृत्तवान् । वित्तीयदबावस्य कारणात् आल्ट्मैन् २०१९ तमे वर्षे घोषितवान् यत् ओपनएआइ इत्यस्य परिवर्तनं गैर-लाभकारी-सङ्गठनात् "लाभ-टोपी"-युक्ते लाभार्थी-सङ्गठने भविष्यति तथा च माइक्रोसॉफ्ट-सङ्गठनेन सह १३ अमेरिकी-डॉलर्-अर्ब-वित्तपोषण-सम्झौतां प्राप्तवान् सम्प्रति यूरोपीयसङ्घस्य न्यासविरोधीसंस्थाभिः एतस्य सम्झौतेः समीक्षा क्रियते ।
द पेपर रिपोर्टर नान बोयी प्रशिक्षु झान चेन्ले
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया