समाचारं

आरएमबी विनिमयदरः तीव्ररूपेण वर्धितः अस्ति तथा च वर्षस्य आरम्भे स्तरं प्रति प्रत्यागतवान् निर्यातकम्पनयः पूर्वं विनिमयस्य निपटनं न कृत्वा खेदं अनुभवन्ति।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता हू यानमिंग"विनिमयदरः ७.२४ तः ७.१८ यावत् वर्धितः, अद्य च ७.१४ इत्यस्य परिधितः अस्ति। यदि भवान् किमपि न करोति तर्हि भवतः प्रायः १०,००० युआन् हानिः भविष्यति।" the Economic Observer यत् सः पश्चातापं कृतवान् न Settlement early.

जुलैमासस्य अन्ते झाओमहोदयेन एकलक्षं अमेरिकीडॉलर्-रूप्यकाणां भुक्तिः प्राप्ता, ततः पूर्वं अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः सहसा वर्धितः, तस्य विनिमय-रूप्यकाणां राशिः ७२४,००० युआन्-रूप्यकाणां कृते न्यूनीभूता प्रायः ७१४,००० युआन् ।

वैश्विकवित्तीयविपण्यस्य उतार-चढावस्य अस्मिन् दौरे आरएमबी-विनिमय-दरः वर्धितः अस्ति । २४ जुलैतः अगस्तमासस्य ५ दिनाङ्कपर्यन्तं अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमयदरः ७.२७७६ तः ७.१३८५ यावत् न्यूनीभूतः, वर्षस्य आरम्भे स्थिते स्तरे पुनः आगतः;

अगस्तमासस्य ६ दिनाङ्कपर्यन्तं आरएमबी-विनिमयदरस्य मूल्यवर्धनस्य गतिः न्यूनीकृता आसीत् ।

दृढः पुनःप्रत्याहारः

२०२४ तमे वर्षात् अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरस्य प्रवृत्तिः दुर्बलतां दर्शितवती अस्ति । परन्तु जुलै-मासस्य २४ दिनाङ्कात् आरभ्य आरएमबी-विनिमयदरस्य महती वृद्धिः अभवत् । २५ जुलै दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमयदरः, अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमयदरः च क्रमशः ७.२३६० तथा ७.२४०३ इति ज्ञापितः;

अगस्तमासस्य ५ दिनाङ्के आरएमबी-विनिमयदरः निरन्तरं उच्छ्रितः अभवत्, अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमयदरः ७.११-चिह्नस्य समीपं गतः, अपतटीय-आरएमबी-विनिमयदरः च एकदा ७.१०-चिह्नात् उपरि वर्धितः

केवलं कतिपयेषु व्यापारदिनेषु आरएमबी-विनिमयदरः प्रायः "नष्टभूमिं पुनः प्राप्तवती" तथा च २०२४ तमस्य वर्षस्य आरम्भे स्तरं प्रति प्रत्यागतवती ।समग्रं २०२३ तमस्य वर्षस्य कृते आरएमबी-विनिमयदरः औसतं प्रति अमेरिकी-डॉलर् ७.०४६७ युआन् आसीत्, यत् ४.५ अवमूल्यनम् अभवत् % २०२२ तः ।

आरएमबी इत्यस्य "द्रुतप्रशंसायाः" अयं दौरः निर्यातव्यापारे निरताः बहवः कम्पनयः अपि अप्रस्तुताः गृहीतवन्तः । झाओमहोदयः अवदत् यत् यदा पूर्वं बैंकनिपटानमूल्यं ७.२४ आसीत् तदा सः प्रतीक्षां कर्तुम् इच्छति स्म। यतो हि अमेरिकी-डॉलरस्य मूल्यं सर्वदा तुल्यकालिकरूपेण प्रबलं भवति, कदाचित् तस्य विनिमयः ७.२७ युआन्-रूप्यकेन कर्तुं शक्यते, परन्तु अहं न अपेक्षितवान् यत् अहं यावत्कालं प्रतीक्षामि तावत् मूल्यं न्यूनं भवति इति

यतः तस्य अधःप्रवाहस्य आपूर्तिकर्तानां कृते भुक्तिं निस्तारयितुं धनस्य आवश्यकता वर्तते, अतः झाओमहोदयः केवलं विनिमयहानिः एव सहितुं शक्नोति । झाओमहोदयः इत्यादयः लघुव्यापारिणः ये निर्यातकार्यं कुर्वन्ति, तेषां लाभान्तरं तुल्यकालिकरूपेण न्यूनं भवति, ते विदेशीयविनिमयस्य उतार-चढावस्य अधिकं दुर्बलाः भवन्ति तीव्रविनिमयदरस्य उतार-चढावस्य अन्तर्गतं विदेशीयविनिमयहानिः उत्पादलाभस्य अपि प्रतिपूर्तिं कर्तुं शक्नोति ।

बहुभिः कारकैः प्रवर्धितः

अनेके विश्लेषकाः दर्शितवन्तः यत् बहुकारकाणां अनुनादः आरएमबी-विनिमयदरस्य तीव्रवृद्धिं जनयति स्म ।

चीनस्य बैंकःसंस्थायाः वरिष्ठः शोधकर्त्ता वाङ्ग यूक्सिन् इत्यनेन उक्तं यत् विदेशीयविनिमयविपण्यं मूल्यपरिवर्तनस्य संवेदनशीलवित्तीयबाजारेषु अन्यतमम् अस्ति, आरएमबी-विनिमयदरे द्रुतगतिना परिवर्तनं पूर्णतया दर्शयति यत् वर्तमानवैश्विक-आर्थिक-वित्तीय-बाजाराः तस्य आरम्भं कुर्वन्ति | एकः महत्त्वपूर्णः मोक्षबिन्दुः।

वाङ्ग यूक्सिन् इत्यस्य मतं यत् तकनीकीसुधारात् आरभ्य अमेरिकी-डॉलर-सूचकाङ्कस्य पतनं यावत्, येन-मूल्यानां प्रबल-प्रशंसापर्यन्तं, तथैव वैश्विक-आर्थिक-वित्तीय-मौद्रिक-नीति-वातावरणे परिवर्तनं यावत्, अनेकेषां कारकानाम् संयोजनेन सकारात्मकः प्रभावः अभवत् आरएमबी विनिमयदरस्य उपरि, आरएमबी विनिमयदरस्य प्रबलपुनरुत्थानस्य समर्थनं करोति ।

वाङ्ग यूक्सिन् इत्यनेन उक्तं यत् प्रथमं तकनीकीस्तरस्य सन्तुलितमूल्यं प्रति प्रत्यागन्तुं आन्तरिकं चालकशक्तिः अस्ति। द्वितीयं, अमेरिकी-आर्थिक-मन्दी-विषये चिन्ता, फेडरल्-रिजर्व-द्वारा व्याज-दर-कटाहस्य अपेक्षा च पुनः वर्धिता, अमेरिकी-डॉलर-सूचकाङ्कः च उच्च-बिन्दुतः द्रुतगत्या पतितः तृतीयम्, येन-मूल्यानां तीक्ष्ण-प्रशंसया, जापान-अमेरिका-देशयोः मध्ये "कैरी-व्यापारस्य" विपर्ययः च अन्तर्राष्ट्रीयनिवेशकानां रेन्मिन्बी-आदिषु एशिया-उदयमान-बाजार-मुद्राणां प्रति प्राधान्यं सुधरितवान् चतुर्थं, घरेलुनीतिलाभांशानां निरन्तरविमोचनेन अस्माकं देशस्य अर्थव्यवस्थायां वृद्धेः निरन्तरपुनर्प्राप्तेः विषये विपण्यसंस्थानां विश्वासः अपेक्षा च महत्त्वपूर्णतया वर्धिता अस्ति।

पिंग एन् सिक्योरिटीजस्य मुख्य अर्थशास्त्री झोङ्ग झेङ्गशेङ्ग इत्यनेन दर्शितं यत् आरएमबी इत्यस्य तीव्रवृद्ध्यर्थं त्रीणि प्रमुखाणि स्थूलमूलानि सन्ति प्रथमं, अमेरिकी-डॉलर-सूचकाङ्कः पतितः, परन्तु आरएमबी-विनिमय-दरः उदयस्य अनुसरणं न कृतवान्, "क्षतिपूर्ति-वृद्धिः" इति सञ्चितः " क्षमता; द्वितीयं, घरेलुस्थिरीकरणवृद्धिनीतयः वर्धिताः सन्ति; तृतीयः, व्यापारस्य अधिशेषः नूतनं उच्चं प्राप्तवान्। तदतिरिक्तं येन-मूल्यानां मूल्याङ्कनं रेन्मिन्बी-इत्यस्य तीक्ष्ण-उत्थानस्य एकं प्रेरकं कारकम् अस्ति ।

आरएमबी-विनिमयदरस्य उतार-चढावस्य जापानी-येन्-प्रवृत्तेः च सम्बन्धस्य विषये हुआचुआङ्ग-प्रतिभूति-संस्थायाः मुख्य-स्थूल-विश्लेषकः झाङ्ग-यू-इत्यनेन उक्तं यत् यद्यपि आरएमबी-देशस्य जापानी-येन्-इत्यस्य च आन्दोलनयोः मध्ये सम्बन्धः तुल्यकालिकरूपेण न्यूनव्याजस्य च अस्ति currencies, has increased significantly since the Federal Reserve raidly raised interest rates, the RMB The carry trade logic cannot be fully applied. मौलिककारणं अस्ति यत् आरएमबी-वित्तीयलेखः अद्यापि सीमितप्रमाणेन उद्घाटितः अस्ति, तथा च आरएमबी-वित्तमुद्रारूपेण उपयुज्य क्रीतस्य अमेरिकी-डॉलर-सम्पत्त्याः राशिः वस्तुतः सीमितः अस्ति

भविष्यस्य प्रवृत्तिः

अगस्तमासस्य ६ दिनाङ्के १६:३० वादनपर्यन्तं अमेरिकीडॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमयदरः ७.१४६९ इति आसीत्, यत् पूर्वव्यापारदिवसस्य आधिकारिकसमापनमूल्यात् ८४ आधारबिन्दुः न्यूनः, पूर्वदिनरात्रौ समापनमूल्यात् ७४ आधारबिन्दुः न्यूनः च आसीत् . अगस्तमासस्य ६ दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.१३१८ इति ज्ञातः, यत् पूर्वव्यापारदिनात् २७ आधारबिन्दुवृद्धिः अभवत् ।

एकः विदेशीयविनिमयव्यापारी आर्थिकपर्यवेक्षकं ज्ञापयति यत् सः सम्प्रति मनोवैज्ञानिकस्तरद्वये ध्यानं ददाति, एकः ७.० पूर्णाङ्कचिह्नः, अपरः पूर्वोच्चः ७.४ इति "अधुना मुख्यं ध्यानं अस्ति यत् एतत् ७.१ भङ्गयितुं शक्नोति वा, अद्यापि वयं सामान्यकार्यं निर्वाहयामः।"

आरएमबी विनिमयदरस्य अनन्तरं प्रवृत्तेः विषये झाङ्ग यू इत्यस्य मतं यत् वास्तविकलेनदेनेषु विदेशीयविनिमयस्य आपूर्तिः माङ्गं च मध्ये संतुलनं विदेशीयविनिमयनिपटनस्य विक्रयस्य च अधिशेषे प्रतिबिम्बितं भवति = व्यापाराधिशेषः × शुद्धनिपटानविनिमयदरः। निर्यातः वर्तमानकाले दुर्बलः नास्ति इति तथ्यस्य अर्थः अस्ति यत् उद्यमाः विदेशीयविनिमयं अर्जयितुं शक्नुवन्ति, तथा च व्यापारस्य अधिशेषः विनिमयदरस्य कृते "सुरक्षाकुशनं" निर्माति यत् प्रवृत्तिः ऊर्ध्वं भवितुम् अर्हति वा इति शुद्धनिपटानविनिमयदरः परिवर्तते वा इति

स्थूलवातावरणस्य दृष्ट्या वाङ्ग यूक्सिन् इत्यस्य मतं यत् आगामिषु कतिपयेषु मासेषु आरएमबी इत्यस्य पुनः उत्थानं निरन्तरं भविष्यति। आर्थिकमूलभूतविषयेषु निरन्तरं स्थिरसुधारः, बाजारस्य अपेक्षासु सुधारः, अन्तर्राष्ट्रीयवातावरणे परिवर्तनं, सीमापारपूञ्जीप्रवाहस्य वर्धनं च इत्यादीनां बहुविधानाम् अनुकूलकारकाणां समर्थनेन आरएमबी-विनिमयदरेण निरन्तरं पुनर्प्राप्तिः भविष्यति इति अपेक्षा अस्ति

हुआन प्रतिभूति रणनीतिदलेन शोधप्रतिवेदने सूचितं यत् अल्पकालीनरूपेण फेडरल रिजर्वस्य व्याजदरेषु कटौतीनां सुदृढाः अपेक्षाः अमेरिकीबाण्ड्-उत्पादनं न्यूनीकृतवन्तः, येन मध्यमकालीनरूपेण आरएमबी-अवमूल्यनस्य दबावः न्यूनीकृतः, प्रारम्भिक-अवमूल्यनस्य कारकाः आरएमबी इत्यस्य अद्यापि दिशि विपर्यस्तं न कृतम्, आर्थिकपुनरुत्थानस्य त्वरणानन्तरं अर्थव्यवस्था च पुनर्प्राप्तेः चरणे प्रवेशः भविष्यति इति अपेक्षा अस्ति। वर्षस्य उत्तरार्धे सकलराष्ट्रीयउत्पादवृद्धिदरः ५% तः उपरि पुनः उत्थापयितुं शक्नोति वा इति मध्यमकालीनविनिमयदरप्रवृत्तिनिर्धारणस्य कुञ्जी आरएमबीविनिमयदरेण मध्यमकालीनप्रशंसायां प्रवेशार्थं अधिकस्थूलआर्थिकदत्तांशस्य समर्थनस्य आवश्यकता भविष्यति चैनल।