समाचारं

चिप्-विलम्बस्य, उद्योगशृङ्खलायां प्रभावस्य च अफवाः प्रति एनवीडिया प्रतिक्रियां ददाति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एनविडिया इत्यस्य ब्ल्याक्वेल् चिप्स् इत्यस्य विलम्बितवितरणस्य विषये सूचना बहु ध्यानं आकर्षितवती अस्ति ।

अस्मिन् विषये एनवीडिया इत्यनेन अगस्तमासस्य ५ दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गलिका अतीव प्रबलः अस्ति, ब्ल्याक्वेल् इत्यस्य नमूनापरीक्षणाः व्यापकरूपेण आरब्धाः, वर्षस्य उत्तरार्धे उत्पादनस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति . तदतिरिक्तं वयं अफवासु टिप्पणीं न कुर्मः” इति ।

एनवीडिया इत्यनेन स्वस्य चिप् श्रृङ्खलायाः नामकरणं स्वस्य आर्किटेक्चर इत्यस्य नामकरणेन कृतम् अस्ति, एनवीडिया इत्यनेन हॉपर आर्किटेक्चर इत्यस्य आरम्भः कृतः, येन एनवीडिया इत्यस्य व्यवसायः, स्टॉक् मूल्यं च उच्छ्रितं भवति स्म । अस्मिन् वर्षे एनवीडिया इत्यनेन ब्लैकवेल् आर्किटेक्चरं प्रारब्धम् एनवीडिया संस्थापकः मुख्यकार्यकारी च हुआङ्ग जेन्क्सन् मेमासे वित्तीयप्रतिवेदनसभायां अवदत् यत् "वयं वृद्धेः अग्रिमतरङ्गाय सज्जाः स्मः, तथा च ब्लैकवेल् मञ्चः पूर्णतया उत्पादनं कृतम् अस्ति।

परन्तु एनवीडिया इत्यस्य एआइ चिप्स् इत्यस्य डिजाइनदोषाः भवितुम् अर्हन्ति येन वितरणं मासत्रयं वा अधिकं वा विलम्बितुं शक्यते, अथवा मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां बृहत्ग्राहकानाम् प्रभावः भवति, येषां चिप्स् दशकोटिरूप्यकाणां आदेशः दत्तः इति मीडिया-माध्यमेषु सूचनाः सन्ति


कम्प्यूटिंगविद्युत्प्रदायशृङ्खलायाः प्रभावज्यामितिः

एनवीडिया इत्यस्य ब्लैकवेल् उत्पादानाम् विमोचनात् आरभ्य अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलासु वृद्धिं कृतवान् । भण्डारण, पैकेजिंग प्रौद्योगिकी, संचारसंयोजनप्रौद्योगिकी, सर्वर-संयोजनं, कम्प्यूटिंग्-विद्युत्-पट्टे च, पूंजी-बाजारः निरन्तरं उन्मादं प्रवर्तयति

वैश्विकदृष्ट्या जीबी२०० सुपरचिपस्य अर्धचालकसम्बद्धानां आपूर्तिकर्तानां मध्ये एसके हाइनिक्सः, यः एच्बीएम, टीएसएमसी, चिप् फाउण्ड्री, एएसएम पैसिफिक, पैकेजिंग् उपकरणनिर्माता, चिप् परीक्षणकम्पनी केवाईईसी, बीएमसी चिप् निर्माता एएसपीड् इत्यादीनां उत्पादनं करोति server hardware-related Suppliers include Foxconn, Wistron, Delta यत् शक्तिं शीतलनसमाधानं च प्रदाति, ट्रांसीवरनिर्माता Innolight, गाइडरेलनिर्माता KingSlide इत्यादयः सन्ति

घरेलुबाजारं दृष्ट्वा, सर्वर आपूर्तिकर्ताः Fii तथा Inspur Information, तांबे केबल आपूर्तिकर्ता Luxshare Precision, ऑप्टिकल मॉड्यूल आपूर्तिकर्ता Zhongji InnoLight, PCB निर्माता Dingpeng Holdings, Shenghong Technology, इत्यादयः, तेषां सर्वेषां अप्रत्याशितघटनानां अनुभवः अभवत्।

परन्तु अगस्तमासे प्रवेशानन्तरं यथा यथा वितरणविलम्बस्य वार्ता प्रसृता तथा तथा बाह्यजगत् अपि ध्यानं दातुं आरब्धवान् यत् एतेन उद्योगशृङ्खलाकम्पनीनां आपूर्तिआदेशाः प्रभाविताः भविष्यन्ति वा इति। शेयरबजारस्य प्रदर्शनात् न्याय्यं चेत् अनेके आपूर्तिकर्ताः व्यापककारकाणां प्रभावेण क्षयः अनुभवन्ति स्म । यथा, अगस्तमासस्य २ दिनाङ्के TSMC स्थानीयरूपेण ५.२६% न्यूनीभूता, Fii तथा Shenghong Technology इत्येतयोः व्यापारदिनद्वयं यावत् क्रमशः पतितः ।

अगस्तमासस्य द्वितीये दिने शेन्गोङ्ग-प्रौद्योगिक्याः प्रतिभूति-कार्याणि विभागस्य प्रासंगिक-कर्मचारिभिः उक्तं यत् शेन्गोङ्ग-प्रौद्योगिक्याः सूचनाः अवलोकिताः, परन्तु कारखानस्य वर्तमान-उत्पादन-सञ्चालनयोः आधारेण सर्वं सामान्यरूपेण प्रचलति इति शेन्घोङ्ग टेक्नोलॉजी इत्यस्य एनवीडिया इत्यनेन सह प्रासंगिकं सहकार्यं भवति सम्झौतेः अनुसारं विशिष्टविवरणं प्रकटयितुं न शक्यते। तदतिरिक्तं बहवः घरेलुसप्लायराः उक्तवन्तः यत् ते टिप्पणीं न करिष्यन्ति, ग्राहकसन्देशेषु टिप्पणीं न करिष्यन्ति वा प्रतिक्रियां न दास्यन्ति च।

यद्यपि एते एनवीडिया-अवधारणा-समूहाः अधुना एव पश्चात् पतिताः सन्ति तथापि वर्षस्य आरम्भात् अद्यापि तेषां लाभस्य भिन्न-भिन्न-प्रमाणं अनुभवितम् अस्ति । ५ अगस्तदिनाङ्के अपराह्णसमाप्तिपर्यन्तं शेन्घोङ्ग् प्रौद्योगिक्याः वर्षस्य आरम्भात् सर्वाधिकं वृद्धिः अभवत्, ७३.९२%, डिङ्गपेङ्ग होल्डिङ्ग्स् ५८.३७%, झोङ्गजी इनोलाइट् ४२.०७%, औद्योगिक Fii ३८.८२%, इन्स्पर् इन्फॉर्मेशन ७.१४ % च वृद्धिः अभवत् । .

अगस्तमासस्य ४ दिनाङ्के Fii Industrial इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं प्रदर्शनप्रतिवेदनं प्रकाशितम्, यस्य राजस्वं २६६.०९ अरब युआन्, वर्षे वर्षे २८.६९% वृद्धिः, शुद्धलाभः च मूलकम्पनीयाः कारणं ८.७४ अरब युआन्, वर्षे -वर्षस्य 22.04% वृद्धिः, द्वयोः अपि कम्पनी सार्वजनिका अभवत् ततः परं समानकालस्य कृते नूतनानि उच्चतमानि स्थापितानि।

वर्षस्य प्रथमार्धे अधिकांशः आपूर्तिशृङ्खलाप्रदर्शनस्य वृद्धिः अभवत् इति द्रष्टुं शक्यते । सम्प्रति ब्लैकवेल् चिप्स् इत्यस्य परीक्षणं कृत्वा लघुसमूहेषु निर्यातं क्रियते पूर्वोद्योगस्य अनुमानानुसारं बृहत्प्रमाणेन सामूहिकं उत्पादनं केवलं चतुर्थे त्रैमासिके एव आरभ्यते। विलम्बः वा न वा इति न कृत्वा २०२५ तमे वर्षे कार्यप्रदर्शने अधिकस्पष्टपरिवर्तनं भविष्यति इति अपेक्षा अस्ति ।


ब्लैकवेल् इत्यस्य प्रेषणप्रवृत्तिः का अस्ति ?

मीडिया-रिपोर्ट्-अनुसारं एनवीडिया-इत्यनेन डिजाइन-समस्यानां समाधानार्थं TSMC-सहितं नूतन-परीक्षण-निर्माणं क्रियते । प्रतिवेदने इदमपि उक्तं यत् बहुभिः प्रासंगिकस्रोताभिः ज्ञातं यत् आगामिवर्षस्य प्रथमत्रिमासे यावत् बृहत्-परिमाणेन प्रेषणं अपेक्षितं नास्ति, ततः परं क्लाउड्-विक्रेतारः चिप्स्-प्राप्त्यर्थं प्रायः बृहत्-समूहेषु परिनियोजनाय प्रायः मासत्रयं यावत् समयः भवति

स्थगनस्य अफवाः अतिरिक्तं, अमेरिकीन्यायविभागः एनवीडिया विषये न्यासविरोधी अन्वेषणं आरभुं शक्नोति इति अपि वार्ता अस्ति, यत्र मुख्यतया विलय-अधिग्रहण-प्रकरणं एनवीडिया-व्यापार-प्रथाः च सन्ति यद्यपि एनवीडिया नूतनानां आव्हानानां सम्मुखीभवति तथापि उद्योगे वर्तमानस्थानं अद्यापि अग्रणी अस्ति, चिप् मञ्चस्य पारिस्थितिकीतन्त्रस्य च दृष्ट्या प्रतियोगिनां दूरं अतिक्रान्तम् अस्ति

काउण्टरपॉइण्ट् रिसर्च इत्यस्य उपसंशोधननिदेशकः ब्रैडी वाङ्गः पूर्वं २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददातारं प्रति भविष्यवाणीं कृतवान् यत् एनवीडिया इत्यस्य डाटा सेण्टरस्य राजस्वं २०२४ तमे वर्षे ७२ अरब अमेरिकीडॉलर् अधिकं भविष्यति, यत् वर्षे वर्षे वर्धते १३४% इत्यस्य ।

व्यापारे वितरणविलम्बस्य नीहारस्य प्रभावः अन्तिमदत्तांशस्य उपरि निर्भरं भविष्यति। तथापि मोर्गन स्टैन्ले इत्यस्य नवीनतमः प्रतिवेदनः अधिकं आशावादी अस्ति यत् "किञ्चित् पुनर्निर्माणस्य आवश्यकता अस्ति चेदपि TSMC इत्यनेन एनवीडिया इत्यस्य ब्ल्याक्वेल् उत्पादनसमयं गृहीतुं शक्यते। फाउण्ड्री आपूर्तिशृङ्खलायाः अस्माकं अन्वेषणानन्तरं वयं मन्यामहे यत् ब्लैकवेल् चिप् उत्पादनं स्थगितम् भवितुम् अर्हति by approximately Two weeks, परन्तु TSMC इत्यस्य प्रयत्नेन २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके एषा स्थितिः निवारिता भविष्यति” इति ।

प्रतिवेदने मन्यते यत् ब्लैकवेल् किञ्चित् सुधारकार्यं कुर्वन् अस्ति, न तु तस्य विलम्बं कर्तुं "मूलब्लैक्वेल् डिजाइनस्य उत्पादनं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते आरब्धम् अस्ति, तथा च मूलडिजाइनसम्बद्धाः केचन तकनीकीविषयाः अद्यापि तस्य माध्यमेन समाधानं कर्तुं शक्यन्ते software system hopes to replace some फोटोमास्क अर्थात् पुनः स्पिनः ब्लैकवेल् इत्यस्य स्थिरतां अधिकं सुधारयति ब्लैकवेल् इत्यस्य पुनर्निर्माणं TSMC इत्यत्र सम्पन्नम् अस्ति तथा च २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके TSMC इत्यत्र अधिकमात्रायां उत्पादनं भविष्यति ” इति ।

एच् १०० इत्यस्य प्रबलमागधां दृष्ट्वा मोर्गन स्टैन्ले इत्यस्य मतं यत् टीएसएमसी एतानि निष्क्रिय CoWoS-L क्षमताम् एतेषु सप्ताहद्वयेषु एच् १०० चिप्स् उत्पादयितुं अस्थायीरूपेण आवंटयितुं शक्नोति, ततः च एनविडिया इत्यस्य ब्लैकवेल् उत्पादनस्य प्रबलमागधां गृह्णाति

तदतिरिक्तं, अफवाः B200A उत्पादस्य कृते, प्रतिवेदने इदमपि दर्शितं यत् B200A एकं GPU (B102) चत्वारि HBM डिजाइनं च युक्तं उत्पादं भवति, ये ग्राहकाः NVL36 रैकं न स्वीकुर्वन्ति, तेषां कृते उपयुक्तम् अस्ति "B200A लघुमध्यम-आकारस्य उद्यमानाम् सन्तुष्टिं करिष्यति in the first quarter of 2025." उद्यमग्राहकमागधा तथा च TSMC इत्यस्य CoWoS-S क्षमतायाः लाभः।”

यद्यपि मोर्गन स्टैन्ले इत्यनेन आशावादी पूर्वानुमानं दत्तम्, तथापि उद्योगे केचन जनाः मन्यन्ते यत् पुनर्निर्माणं, TSMC CoWoS उपजदरः इत्यादयः समस्याः अद्यापि विद्यन्ते तथापि यथा यथा एनवीडिया स्वस्य पुनरावृत्तिवेगं त्वरयति तथा तथा एतत् विमोचयिष्यति products one generation at a time एतादृशेषु परिस्थितिषु उत्पादस्य कथं उत्तमरीत्या अनुकूलनं करणीयम् इति अपि नूतनं आव्हानं वर्तते।

विलम्बस्य अफवाः अद्यापि अल्पकालीनरूपेण शेयरमूल्ये प्रभावं जनयिष्यति। परन्तु हाले एव विपण्यमूल्ये न्यूनतायाः अभावेऽपि एनवीडिया इत्यस्य शेयरमूल्यं अद्यापि महत्त्वपूर्णतया वर्धितम् अस्ति, अस्मिन् वर्षे आरम्भात् शतप्रतिशतम् अधिकं वर्धितम् अस्ति