समाचारं

किमर्थं वाट्सन्स् प्रतिदिनं समासे एकं भण्डारं, वर्षे ३०० तः अधिकानि भण्डाराणि च बन्दं करोति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बुलेट फाइनेंस द्वारा निर्मित

लेखक |

सम्पादक |

कला सम्पादक |

समीक्षा|ओड

भवन्तः अन्तिमवारं कदा वाट्सन्स्-नगरं गतवन्तः ? अनेक उपभोक्तृणां "स्मर्तुं न शक्नुवन्ति" इति उत्तराणि वाट्सनस्य वर्तमानं लज्जां प्रकाशयन्ति - क्षीणप्रदर्शनं, वृद्धावस्थायाः ब्राण्ड्, भण्डारस्य बन्दीकरणं च।

अफलाइन सौन्दर्यविक्रयभण्डारस्य पूर्वप्रवर्तकस्य किं जातम्?

सार्वजनिकसूचनाः दर्शयन्ति यत् २०१६ तमे वर्षे मुख्यभूमिचीनदेशे वाट्सन्स् इत्यस्य परिचालन-आयः २०.९१४ अरब-हॉन्ग-डॉलर् आसीत्, प्रथमवारं तस्य प्रदर्शने न्यूनता अभवत् । तस्मिन् एव काले व्याजं, करं, अवमूल्यनं, परिशोधनं च पूर्वं अर्जनं, यस्य उपयोगः कम्पनीयाः मुख्यव्यापारस्य नकदप्रवाहस्य क्षमतां मापनार्थं भवति, तस्य अपि ४.२१% न्यूनता अभवत् यद्यपि २०१९ तमे वर्षे किञ्चित् पुनः उत्थानम् अभवत् तथापि समग्रं प्रदर्शनं अद्यापि अधोगतिमार्गे अस्ति, २०२२ तमे वर्षे २०२३ तमे वर्षे च निरन्तरं नूतनानि निम्नतमं स्तरं प्रहारयन् तलं प्रहारं करिष्यति

सार्वजनिकदत्तांशस्य संयोजनं कृत्वा मुख्यभूमिचीनदेशे तस्य प्रतिकूलविकासस्य मूलकारणानां विश्लेषणं कृत्वा सारः अस्ति यत् एतत् विक्रेतुं न शक्यते।

२०१५ तमे वर्षे एव वाट्सन्स् इत्यस्य संकटः पूर्वमेव उद्भूतः आसीत् । तस्मिन् समये अन्तर्जालयातायातस्य लाभांशः आगच्छति स्म, अनेके सौन्दर्यब्राण्ड्-संस्थाः अन्तर्जालद्वारा परिवर्तनं कर्तुं आरब्धवन्तः, येन वाट्सन्स्-इत्यस्य उपरि दबावः वर्धितः । यद्यपि २०१९ तमे वर्षे एतत् आकङ्कणं २% यावत् पुनः उत्थापितं तथापि महामारीकारणात् शीघ्रमेव तस्य महती आघातः अभवत् ।

२०२१ तमे वर्षे सामान्यतां प्रत्यागत्य यद्यपि स्थिरं जातम् तथापि वाट्सन्स् नूतनानां प्रतियोगिनां सामना करिष्यति ये उद्भूताः सन्ति ।

प्रथम-द्वितीय-स्तरीयनगरेषु नूतन-खुदरा-सौन्दर्य-सङ्ग्रह-भण्डारैः सह स्पर्धां कर्तुं न शक्नोति, तथा च डुबन्त-विपण्येषु क्रमेण प्रविशन्तैः ई-वाणिज्य-मञ्चैः सह स्पर्धां कर्तुं न शक्नोति

फलतः एकदा येषां अफलाइन-भण्डाराणां विषये गर्वः आसीत्, तेषां बहूनां संख्या भण्डार-समापनस्य तरङ्गे पतिता । मुख्यभूमिचीनदेशे वाट्सन्स्-विकासाय जलविभाजनवर्षे २०२२ तमे वर्षे स्वस्य मूलकम्पनी सी.के.हचिसन इण्डस्ट्रीज कम्पनी लिमिटेड् इत्यस्य वित्तीयप्रतिवेदने प्रकटितानां आँकडानां अनुसारं मुख्यभूमिभागे तस्य भण्डारस्य संख्या ३४३ न्यूनीकृता, यत् अभिलेखात् अधः पतिता कुलम् ४,००० भण्डारस्य ।



(चित्र / अन्तरफलक समाचारसङ्ग्रहालयः)

समासे २०२२ तमे वर्षे मुख्यभूमिचीनदेशे प्रतिदिनं प्रायः एकं भण्डारं बन्दं करिष्यति । २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं मुख्यभूमिचीनदेशे भण्डारस्य संख्या ३,७८० इत्येव अधिकं संकुचिता अस्ति ।

वाट्सन्स् अधः गच्छति इति विविधानि चिह्नानि सन्ति । अपि च पूर्वस्य खुदरा-विशालकायः "आन्तरिक-बाह्य-क्लेशेषु" अस्ति ।

आन्तरिकरूपेण प्रबन्धनम् अराजकम् आसीत् तथा च कठोरव्यवस्थायाः कारणात् सहकारीब्राण्ड्-संस्थाः निरन्तरं पलायनं कुर्वन्ति स्म, ऑनलाइन-अवकाशाः चूकन्ति स्म, अफलाइन-भण्डाराः अपि अविकसिताः आसन्

बाह्यदृष्ट्या ऑनलाइन-सौन्दर्यस्य विकासः, उदयमानसौन्दर्य-सङ्ग्रह-भण्डारस्य प्रभावः च प्रमुखौ कारणौ स्तः । HARMAY, BC Jixuan, GINKGO-X Silver Box, WOW COLOUR, 小山美庄, THE COLORIST, Xiran इत्यादीनि नवीनसौन्दर्यसङ्ग्रहभण्डाराः तीव्रगत्या प्रगतिम् कुर्वन्ति, तथा च सुप्रसिद्धनिवेशसंस्थानां अनुग्रहं बहुधा प्राप्तवन्तः।

पूंजीशक्तिं उपभोक्तृणां उत्साहं च अवलम्ब्य नूतनाः सौन्दर्यसङ्ग्रहभण्डाराः क्षेत्रस्य कृते स्पर्धां कर्तुं आरब्धाः सन्ति, ते नूतनान् भण्डारान् उद्घाटयितुं, उपभोक्तृणां मनः गृह्णन्ति, तथा च स्थापितानां सौन्दर्यखुदराभण्डाराणां विरुद्धं परिवेषणस्य दमनस्य च प्रवृत्तिं निर्मान्ति वाट्सन्स्।



(फोटो / फोटो नेटवर्क्, VRF प्रोटोकॉल इत्यस्य आधारेण)

एकस्मिन् अर्थे न तु कालेन वाट्सन्स् इत्यस्य परित्यागः कृतः, अपितु वाट्सन्स् इत्यस्य प्रथाः विपण्यमार्गात् व्यभिचरन्ति इति ।

*लेखे शीर्षकचित्रं: Jiemian News Gallery इत्यस्मात् आगतं।