समाचारं

Microsoft Surface Pro 11 5G इदानीं व्यावसायिकप्रयोक्तृणां कृते उपलभ्यते, यस्य मूल्यं $1,399.99 तः आरभ्यते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मेमासे माइक्रोसॉफ्ट् इत्यनेन द्वौ नूतनौ Copilot+ PC इति द्वौ नूतनौ प्रकाशितौ : Surface Pro 11 तथा Surface Laptop 7 इति । उभयत्र उपकरणेषु नवीनतमं Qualcomm Snapdragon X-series processors उपयुज्यते, ये बैटरी जीवनं प्रभावितं विना स्थिरं प्रदर्शनं प्रदास्यन्ति । जूनमासे उपभोक्तृभ्यः एतानि यन्त्राणि प्रेषयितुं आरब्धानि । उद्यमग्राहकानाम् कृते माइक्रोसॉफ्ट् इत्यनेन उल्लेखितम् यत् सरफेस् लैप्टॉप् ७, सरफेस् प्रो ११ च सेप्टेम्बरमासे उपलभ्यन्ते, यत् $१,०९९ तः आरभ्यते ।


अद्य माइक्रोसॉफ्ट् नूतनस्य Surface Laptop 7 तथा Surface Pro 11 इत्येतयोः पूर्वादेशं गृह्णाति । सामान्यतया द्वयोः यन्त्रयोः १० सेप्टेम्बर्-दिनात् आरभ्य उपलभ्यते । प्रथमवारं Surface Pro 11 5G सेलुलर विकल्पेन सह विन्यस्तुं शक्यते, $1,399 तः आरभ्य ।

Surface Pro 11 5G निम्नलिखितविनिर्देशानां आवृत्तिपट्टिकानां च समर्थनं करिष्यति:

  • 5G-NR SA/NSA, रिलीज 15, DL 256 QAM (2.9 Gbps तक), 4x4 MIMO, UL 256 QAM

  • 4G Gigabit LTE - एडवांस्ड प्रो, रिलीज 15, DL Cat 19 (1.6 Gbps पर्यन्त), 256QAM, 4x4 MIMO, 5x DL CA, UL Cat 18, 256 QAM, निरन्तरं 2x ULCA

  • 5G-NR आवृत्ति पट्टिका

  • एन१, एन२, एन३, एन५, एन७, एन८, एन१२, एन१४, एन२०, एन२५, एन२६, एन२८, एन२९, एन३०, एन३८, एन४०, एन४१, एन४८, एन६६, एन७१, एन७७, एन७८, एन७९

  • एलटीई बैंड

  • 1, 2, 3, 4, 5, 7, 8, 12, 13, 14, 19, 20, 25, 26, 28, 29, 30, 38, 39, 40, 41, 42, 48, 66, 71

  • WCDMA बैण्ड

  • 1, 2, 4, 5, 8

उद्यमग्राहकानाम् उद्देश्यं कृत्वा Surface Pro 11 तथा Surface Laptop 7 इत्येतयोः कृते पूर्वस्मात् अपेक्षया अधिकप्रतिस्थापनीयघटकैः सह सेवायोग्यं डिजाइनं दृश्यते । तेषां मरम्मतं आवश्यकं स्क्रू-ड्राइव-प्रकारं चिनोति स्पष्टचिह्नैः, मरम्मतनिर्देशान् प्रदातुं च अन्तःनिर्मितः QR-सङ्केतः च सुलभः भवति

Surface Pro 11 प्रतिस्थापनीयघटकेषु अन्तर्भवति

  • प्रदर्शन मॉड्यूल

  • SSD

  • विद्युत्कोष

  • मदरबोर्ड (मुख्यप्रोसेसरः मुख्यस्मृतिः च सहितम्)

  • पृष्ठीय संयोजन

  • गरम मॉड्यूल

  • माइक्रोफोन मॉड्यूल

  • SSD द्वारम्

  • तुरही

  • कोष्ठ

  • अग्रे कॅमेरा

  • पृष्ठीय कॅमेरा

  • शक्ति तथा मात्रा बटन

  • त्रिपादः

  • उपकरण प्रविष्टि किट

  • सिम कार्ड संयोजकः

Surface Laptop 7 इत्यस्य प्रतिस्थापनभागाः सन्ति

  • प्रदर्शकघटकाः (कॅमेरा सहितम्) २.

  • कीबोर्ड-सङ्घटनम् (टचपैड् सहितम्) २.

  • SSD

  • विद्युत्कोष

  • मदरबोर्ड मॉड्यूल (मुख्य प्रोसेसरः मुख्यस्मृतिः च सहितम्)

  • पृष्ठीय संयोजन

  • audio jack इति

  • MicroSD कार्ड रीडर (१५-इञ्च्) २.

  • तुरही

  • कोष्ठ

  • गरम मॉड्यूल

  • त्रिपादः