समाचारं

iOS 18 Beta 5 इत्यस्मिन् सर्वेषां नवीनविशेषतानां सारांशः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रकाशितस्य iOS 18 इत्यस्य पञ्चमे बीटा इत्यस्मिन् एप्पल् इत्यनेन केचन उल्लेखनीयाः नूतनाः विशेषताः योजिताः। एतेषु Photos app इत्यस्य डिजाइन-अद्यतनं नूतनानि सफारी-विकल्पानि च, तथैव केचन लघुपरिवर्तनानि च सन्ति ।


फोटो एप् परिवर्तते

एप्पल् इत्यनेन Photos app इत्यत्र परीक्षकप्रतिक्रियायाः प्रतिक्रियारूपेण केचन सुव्यवस्थिताः डिजाइनपरिवर्तनानि कृताः । यत् हिंडोला उपयोक्तारः फोटोनां मुख्यजालतः भिन्न-भिन्न-"सङ्ग्रहेषु" स्वाइप् कर्तुं शक्नुवन्ति स्म, तत् पूर्णतया निष्कासितम् अस्ति, येन एप्-मध्ये अव्यवस्था, द्वितीयकता च न्यूनीकृता अस्ति


अद्यापि फोटो एप् एकीकृतं एकपर्दे डिजाइनं प्रयुङ्क्ते, फोटो ग्रिड् उद्घाट्य सर्वाणि फोटो द्रष्टुं शक्यन्ते । अद्यतनस्य अनन्तरं भवन्तः एकस्मिन् समये अधिकानि जालचित्रं द्रष्टुं शक्नुवन्ति तथा च Favorites इत्यत्र अधः स्क्रॉल कर्तुं शक्नुवन्ति । बहुविध-एल्बम-युक्ताः उपयोक्तारः Photos-एप्-मध्ये उच्चतर-एल्बम-दृश्यानि द्रक्ष्यन्ति, यत्र सद्यः रक्षिता-सामग्री इदानीं "Last Days"-सङ्ग्रहे एकीकृता अस्ति । यतः अनुकूलनसाधनम् अद्यापि विद्यते, अतः Favorites इत्यस्य क्रमः अनुकूलितुं शक्यते । भवन्तः Photos app इत्यत्र किं द्रष्टुम् इच्छन्ति, कुत्र द्रष्टुम् इच्छन्ति इति निर्णयं कुर्वन्ति ।

सफारीयां विक्षेपनियन्त्रणम्

एप्पल् इत्यनेन सफारी इत्यस्मिन् नूतनं "Distraction Control" इति सुविधा योजितम् यत् iPhone उपयोक्तारः जालपुटेषु वा लेखेषु वा विचलितं तत्त्वानि गोपयितुं शक्नुवन्ति। लॉगिन् विण्डो, कुकी प्राथमिकता पॉप-अप, GDPR सूचना, न्यूजलेटर पञ्जीकरण बैनर, स्वचालन विडियो, इत्यादीनि सर्वाणि गोपनीयानि भवितुम् अर्हन्ति ।


Distraction Control विज्ञापन-अवरोधकः नास्ति, विज्ञापनादि-पृष्ठे गतिशील-तत्त्वानि न गोपयति । अस्थायीरूपेण विज्ञापनं गोपयितुं भवान् एतत् विशेषतां उपयोक्तुं शक्नोति, परन्तु ततः विज्ञापनस्य ताजगीकरणे पुनः दर्शयितुं शक्नोति । इदं स्थिरपृष्ठतत्त्वैः सह कार्यं करोति ।

Distraction Control इत्येतत् Safari web settings इत्यस्मात् प्राप्तुं शक्यते । Settings इत्यत्र क्लिक् कृत्वा Hide distractions विकल्पं चिनोतु । तत्र भवन्तः यत् पृष्ठं गोपयितुम् इच्छन्ति तत् तत्त्वानि क्लिक् कर्तुं शक्नुवन्ति । विक्षेपनियन्त्रणविशेषताः समन्वयिताः न भवन्ति तथा च प्रत्येकस्मिन् यन्त्रे पृष्ठतत्त्वानि व्यक्तिगतरूपेण निगूढानि भवेयुः । सेटिङ्ग्स् मध्ये गत्वा "Show hidden items" इति क्लिक् कृत्वा भवान् किमपि गुप्तं सामग्रीं दर्शयितुं शक्नोति ।

मुखपृष्ठविकल्पाः

यदि भवान् गृहपर्दे दीर्घकालं यावत् नुदति तथा "Edit" इति चिनोति तर्हि नूतनः "Edit Page" विकल्पः दृश्यते । एतत् सेटिङ्ग् भवन्तं सम्पूर्णं गृहपर्दे पृष्ठं विलोपयितुं, अथवा गोपयितुं शक्नोति । गृहपर्दे सम्पादनविधाने भवन्तः प्रदर्शनस्य अधः त्रीणि बिन्दवः क्लिक् कृत्वा अपि समानं अन्तरफलकं प्रविष्टुं शक्नुवन्ति, केवलं अन्तरफलकं स्पष्टतरं भवति, लेबलानि च अधिकं दृष्टिगोचराः सन्ति इति व्यतिरिक्तम्


dark mode चिह्न

एप्पल् इत्यनेन केचन डार्क मोड् विकल्पाः परिवर्तिताः, पुनः Maps चिह्नस्य पुनः परिकल्पना कृता, Find My चिह्नं च अद्यतनं कृतम् । इदानीं Maps चिह्नं चतुर्णां वर्णानाम् अस्ति: कृष्णः, श्वेतः, धूसरः, नीलः च, एप्पल् इत्यनेन अन्यवर्णाः समाप्ताः, यदा तु Find My चिह्नं हरितवर्णस्य विभिन्नछायासु वलयानां उपयोगं करोति


डार्क मोड अन्वेषण

अन्वेषण-अन्तरफलकस्य उपयोगेन एप्स-अन्वेषणकाले इदानीं डार्क-मोड्-प्रवर्तने एप्स्-चिह्नानि अन्धकार-विधाने सम्यक् प्रदर्शयन्ति । पूर्वं अन्वेषणेषु प्रकाशविधिचिह्नानि प्रदर्शितानि आसन् ।


नियन्त्रण केन्द्र

एप्पल् इत्यनेन नियन्त्रणकेन्द्रे केषाञ्चन चिह्नानां डिजाइनं परिवर्तितम् अस्ति ।


अनेकचिह्नानां बृहत्तराणि चित्राणि सन्ति : १.

  • स्वर ज्ञापन

  • स्टॉपवॉच

  • विमानविधिः

  • गृहम्‌

  • दूरनियन्त्रणम्

  • अनुप्रयोगविकल्पान् उद्घाटयितुं शॉर्टकट्

  • गणकम्

  • आवर्धक

  • लघुपुट

  • नगदं प्रति ट्याप् कुर्वन्तु

  • सहायक एवं मार्गदर्शित चैनल

  • श्रवणं, लाइव उपशीर्षकं, वाम-दक्षिण-स्टीरियो-सन्तुलनं च

  • स्विचनियन्त्रणं, स्वरनियन्त्रणं, पूर्णकीबोर्डप्रवेशः, सहायकस्पर्शः, Apple Watch mirroring, समीपस्थयन्त्राणां नियन्त्रणं, नेत्रनिरीक्षणं च ।

  • प्रायः सर्वे दृग्गतरूपेण सुलभाः चिह्नाः

डिजाइनस्य अपि केचन परिवर्तनानि सन्ति : १.

  • दिग्कुण्डलम् अधुना गुलाबीबाणयुक्तं रक्तकुण्डलम् अस्ति ।

  • स्क्रीन रिकार्डिङ्ग् इत्यस्य स्थाने लघुतरः आन्तरिकबिन्दुः, स्थूलतरः बाह्यबिन्दुः च स्थापितः अस्ति । सक्रियतायां बाह्यवलयः कृष्णरक्तः भवति, अन्तःवलयः अपि उज्ज्वलरक्तः भवति ।

  • स्क्रीन मिररिंग् इदानीं भिन्नप्रमाणस्य आयताः सन्ति, एकः कृष्णः, एकः प्रकाशः ।

  • सेलुलर डाटा टॉग्ल् इदानीं एंटीना इत्यस्य स्थाने चत्वारि संकेतपट्टिकाः प्रदर्शयति ।

  • अभिमुखीकरणताला इदानीं श्वेतबाणस्य स्थाने धूसरवर्णीयः बाणः अस्ति ।

  • अधुना शॉर्टकट्-मध्ये शॉर्टकट्-चिह्नानां कृष्ण-श्वेत-संस्करणं भवति ।

  • न्यूनशक्तिविधानस्य टॉगल बैटरी-चित्रं न्यूनं चार्जं दर्शयति, बैटरी-रूपरेखा इदानीं श्वेतस्य स्थाने ग्रे-वर्णीयः अस्ति । यदा चालू भवति तदा बैटरी स्तरः रूपरेखा च पीतं भविष्यति ।

  • "Live Speech" टॉग्ल् बटन् मध्ये विपरीतरूपेण श्वेतकीबोर्ड्, ग्रे ध्वनितरङ्गः च भवति ।

  • इदानीं हेडफोन-समायोजनं हेडफोन-चिह्नस्य स्थाने कर्ण-चिह्नस्य अनुरूपं भवति ।

  • "Vehicle Motion Alert" इति टॉग्ल् बटन् इदानीं केवलं बिन्दुस्य स्थाने कार-चिह्नं भवति ।

  • स्मार्ट इन्वर्टरस्य वर्णाः परिवर्तिताः (विपरीतवर्णानां स्थाने श्वेतः मुख्यवर्णः, ग्रे ताराप्रतिमानः च) ।

एप्पल् इत्यनेन पूर्वस्मिन् बीटा-मध्ये दृश्यमानं अकार्यात्मकं ब्लूटूथ-शक्ति-स्विचिंग्-सेटिंग् अपि निष्कासितम् अस्ति ।