समाचारं

अ-विज्ञापन-अवरोधकः, एप्पल्-इत्यस्य iOS 18 सफारी-ब्राउजर्-इत्यस्य “विक्षेप-नियन्त्रण-”-विशेषतायाः प्रथम-दृष्टिः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् अद्य Apple इत्यनेन विमोचितेषु iOS 18, iPadOS 18, macOS 15 Sequoia Beta 5 इत्यस्य अपडेट् इत्यत्र,सफारी ब्राउजर् कृते "Distraction Control" विकल्पः प्रवर्तितः यत् उपयोक्तारः जालपुटे ब्राउज् करणसमये अव्यवस्थितसूचनया उत्पद्यमानं विक्षेपं न्यूनीकर्तुं शक्नुवन्ति ।

किं Distraction Control विज्ञापन-अवरोधकः अस्ति ?

उत्तरं नकारात्मकं भवति।

विक्षेपनियन्त्रणं पृष्ठस्य तान् भागान् लक्ष्यं करोति ये भवन्तं विचलितं कुर्वन्ति, यथा सदस्यतां ग्रहीतुं आच्छादनानि अथवा कुकीजस्य उपयोगं कुर्वन्ति अनुरोधाः अपि ।


उपयोक्ता जालपुटे प्रवेशं कृत्वा अन्वेषणपट्टिकायां (यत्र पाठकदर्शकबटनं भवति) पृष्ठमेनूबटनं नुदितुं शक्नुवन्ति ।

ततः उपयोक्ता "Hide Distractions" इति क्लिक् कर्तुं शक्नोति ततः पृष्ठस्य भागं चयनं कर्तुं शक्नोति यत् सफारी उपयोक्तुः क्रियाः स्मर्यते तथा च यदा डोमेन् पुनः पुनः आगच्छन्ति तदा सामग्रीयाः एतत् भागं अवरुद्धं करिष्यति ।


IT Home टिप्पण्यानि संलग्नं करोति:

  • उपयोक्ता प्रथमवारं "Distraction Control" इति क्लिक् कृत्वा एप्पल् उपयोक्तारं सूचयिष्यति,एतत् विशेषता विज्ञापनं स्थायिरूपेण न निष्कासयिष्यति, तथा च काश्चन सामग्रीः गतिशीलरूपेण अद्यतनं भविष्यति . यतः पृष्ठे बैनरविज्ञापनं सामान्यतया अग्रिमे भ्रमणकाले ताजगीं प्राप्नोति, अतः विक्षेपनियन्त्रणस्य अस्मिन् सामग्रीयां कोऽपि प्रभावः नास्ति ।

  • उपयोक्तारः जालस्थलस्य के के भागाः गोपनीयाः इति चिन्वितुं शक्नुवन्ति,परन्तु का सामग्री भवन्तं विचलितं कर्तुं शक्नोति इति स्वयमेव ज्ञापयति AI न भविष्यति , उपयोक्तारः कतिपयेषु क्षेत्रेषु नीलवर्णीयं रूपरेखां पश्यन्ति तथा च तान् चयनं कर्तुं क्लिक् कर्तुं शक्नुवन्ति । एप्पल् बोधयति यत् केवलं तदा एव अवरुद्धं भविष्यति यदा उपयोक्ता सक्रियरूपेण तत् कर्तुं चयनं करोति, पूर्वनिर्धारितरूपेण कोऽपि सामग्री न गोप्यते इति ।

  • यदि उपयोक्त्रा अवरुद्धुं चयनितसामग्रीयां किमपि परिवर्तनं भवति (यथा शीर्षकं वा विज्ञापनं वा), तर्हि अग्रिमे समये पुनः दृश्यते ।

  • विक्षेपान् गोपनं केवलं कतिपयेषु डोमेनेषु एव कार्यं करोति, अन्तर्जालस्य सर्वाणि जालपुटानि न।

विक्षेपनियन्त्रणं तानि कष्टप्रदानि GDPR कुकी-अनुरोधाः कथं सम्पादयति?

सिद्धान्ततः, उपयोक्तारः GDPR द्वारा आवश्यकं कुकी सहमति-अनुरोध-संवाद-पेटीं गोपयितुं "विक्षेप-नियन्त्रणम्"-विशेषतायाः अपि उपयोगं कर्तुं शक्नुवन्ति ।



यदि उपयोक्ता एतान् अनुरोधानाम् अवरोधं कर्तुं चयनं करोति तर्हि जालपुटं केवलं भवन्तं वक्ष्यति यत् अनुरोधः भवन्तं उत्तरं न दत्त्वा निरुद्धम् आसीत् । विभिन्नप्रदेशानां कानूनी आवश्यकतानुसारं एतस्याः सूचनायाः आधारेण जालपुटस्य कार्यं कर्तव्यं भविष्यति ।

अस्पष्टं यत् Distraction Control पेवालयुक्तानि साइट्-स्थानानि कथं नियन्त्रयति, विशेषतः भिन्न-भिन्न-संरक्षण-विधि-युक्तानि सामग्रीनि ।