समाचारं

गूगलः २६ अरब डॉलरस्य न्यासविरोधी निर्णयस्य अपीलं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलः अमेरिकीन्यायालये प्रमुखविश्वासविरोधीनिर्णयस्य अपीलं कुर्वन् टेक् दिग्गजानां नियामकानाम् च मध्ये कानूनीयुद्धे अग्रिमपरिक्रमस्य चुनौतीनां कृते सज्जः अस्ति। पूर्वं संघीयन्यायाधीशेन निर्णयः कृतः यत् गूगलः अमेरिकी-विश्वासविरोधी-कायदानानां उल्लङ्घनं कृतवान् यत् तस्य अन्वेषणयन्त्रं स्मार्टफोन-जाल-ब्राउजर्-योः पूर्वनिर्धारितं विकल्पं भवति इति सुनिश्चितं कर्तुं महत्शुल्कं दत्तवान् अमेरिकीन्यायविभागस्य कृते एषः निर्णयः प्रमुखः विजयः इति दृष्टः ।

वाशिङ्गटन-नगरस्य न्यायाधीशः अमित-मेहता स्वस्य निर्णये अवदत् यत् गूगलेन दत्तस्य २६ अरब-डॉलर्-रूप्यकाणां प्रभावीरूपेण प्रतियोगिनः विपण्यतः बहिष्कृताः, येन तेषां सफलतां कठिनं भवति न्यासविरोधी प्रवर्तकाः गूगलस्य उपरि आरोपं कुर्वन्ति यत् सः अवैधरूपेण ऑनलाइन अन्वेषणं तत्सम्बद्धविज्ञापनं च एकाधिकारं धारयति। अमेरिकीसरकारीसंस्थाः वदन्ति यत् गूगलः दशकेषु एप्पल्, सैमसंग इलेक्ट्रॉनिक्स इत्यादीभ्यः स्वस्य अन्वेषणयन्त्रं पूर्वनिर्धारितविकल्पं कर्तुं दशकेषु अरबौ डॉलरं दत्तवान्, एषा अभ्यासः विश्वस्य सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं भवितुं साहाय्यं कृतवान् तथा च वार्षिकराजस्वं ३०० अरब डॉलरात् अधिकं प्राप्तवान् , अधिकतया अन्वेषणविज्ञापनात् ।

गूगलस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः एकस्मिन् वक्तव्ये उक्तवान् यत् कम्पनी अपीलं कर्तुं योजनां कृतवती अस्ति तथा च निर्णयस्य पुष्टिं कृतवती।