समाचारं

युआन् प्रबलतया पुनः उच्छ्रितवान्!एकदा अपतटीय आरएमबी ७.०९ इत्येव उच्छ्रितः, व्यापारदिनद्वये १५०० बिन्दुभ्यः अधिकेन वर्धितः ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: झाओ जिंगझी संपादक: मा जिकिंग

आरएमबी विनिमयदरः प्रबलतया पुनः उत्थितः! "दैनिक आर्थिकसमाचार" इति संवाददाता अवलोकितवान् यत् केवलं व्यापारदिनद्वये अमेरिकीडॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमयदरः ७.२५ तः ७.०९-पर्यन्तं वर्धितः, यत् १५०० बिन्दुभ्यः अधिकस्य परिधिः अस्ति अतीवकालपूर्वं अमेरिकीडॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमयदरः ७.३ तः न्यूनः अभवत् ।

अगस्तमासस्य ५ दिनाङ्के अन्तर्दिवसव्यापारे अपतटीय-आरएमबी-विनिमयदरः अमेरिकी-डॉलरस्य विरुद्धं अधिकतमं ७.०८३६ यावत् अभवत्, यत् गतवर्षस्य दिसम्बरमासे आरएमबी-विनिमयदरस्य उच्चतमस्य समानम् आसीत्, अस्मिन् वर्षे अवमूल्यने "नष्टं भूमिं" पुनः प्राप्तवान् एकः पतितः । अपतटीय-आरएमबी-द्वारा चालितः, अपतटीय-आरएमबी-इत्यपि सहस्राधिक-बिन्दुभिः वर्धितः, द्वयोः दिवसयोः अन्तः प्रायः ७.१३ इति यावत् अभवत् । अगस्तमासस्य ५ दिनाङ्के २१:०० वादनपर्यन्तं अमेरिकीडॉलरस्य विरुद्धं अपतटीय-आरएमबी-उद्धृतमूल्यं ७.१०४, अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-उद्धृतमूल्यं च ७.१२४ आसीत् । एफओबी तथा स्थलीयमूल्यानि उल्टानि अभवन्, उभयत्र च ७.१३४५ इति केन्द्रीयमूल्यं अतिक्रान्तम् ।

चीन एवरब्राइट बैंकवित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन उक्तं यत् आरएमबी-विनिमयदरः पुनः उत्थापितः अस्ति।एकंदेशे स्थूलनीतीनां कार्यान्वयनम् तीव्रं कृतम्, आर्थिकपुनरुत्थानस्य विपण्यस्य अपेक्षाः च वर्धिताः;द्वे इति अमेरिकी आर्थिकदत्तांशः अपेक्षितापेक्षया अधिकं न्यूनः अभवत्, यूरोपीय-अमेरिकन-शेयर-बजारेषु हिंसक-उतार-चढावः च सुरक्षित-स्वर्ग-निधि-माङ्गं प्रेरितवान् । तदतिरिक्तं जापानी येनस्य प्रबलस्य पुनःप्रत्यागमनभावनायाः प्रसारस्य प्रभावः आरएमबी-विनिमयदरे अपि भवति ।

व्यापारदिनद्वये आरएमबी-विनिमयदरः १५०० अंकैः उच्छ्रितः

२५ जुलै दिनाङ्के चीनस्य जनबैङ्केन मध्यमकालीनऋणसुविधा (MLF) परिचालनं प्रारब्धम्, विजयस्य दरः २० आधारबिन्दुभिः न्यूनः अभवत् तथापि आरएमबी इत्यनेन अमेरिकीडॉलरस्य विरुद्धं मूल्यह्रासप्रवृत्तिः विपर्यस्तः, प्रबलं मूल्यवृद्धिप्रवृत्तिः च दर्शिता अगस्तमासे प्रवेशानन्तरं अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः निरन्तरं वर्धमानः अभवत् विशेषतः अगस्त-मासस्य २, ५ दिनाङ्केषु अपतटीय-आरएमबी-रूप्यकाणां मूल्यं अमेरिकी-डॉलरस्य विरुद्धं १५०० आधार-बिन्दुभ्यः अधिकेन वर्धितम्, वर्षस्य आरम्भे सर्वाणि न्यूनतानि मेटयन् वर्षस्य कृते नूतनं उच्चं स्थापयति।

विनिमयदरपरिवर्तनं आन्तरिकबाह्यकारकेभ्यः अविभाज्यम् इति ज्ञायते । झोउ माओहुआ पत्रकारैः उक्तवान् यत् घरेलुस्थित्या रेन्मिन्बी इत्यस्य सुदृढीकरणं त्रयः पक्षाः चालिताः सन्ति।

प्रथमं मौलिकाः ठोसरूपेण भवन्ति। सद्यः एव प्रकाशिताः आँकडा: दर्शयन्ति यत् अर्थव्यवस्थायां पुनर्प्राप्तेः विस्तारस्य च गतिः निर्वाहिता अस्ति केन्द्रीयबैङ्केन अपेक्षायाः परं व्याजदरेषु कटौती कृता अस्ति तथा च स्थूलनीतीनां कार्यान्वयनम् अपि वर्धितम्, येन आर्थिकपुनरुत्थानस्य विपण्यस्य अपेक्षाः वर्धिताः। वर्षस्य प्रथमार्धे विदेशीयव्यापारनिर्यातः व्यापारस्य अधिशेषः च उभयत्र अपेक्षां अतिक्रान्तम्, अन्तर्राष्ट्रीयभुगतानसन्तुलनं सन्तुलितं, विदेशीयविनिमयभण्डारः ३.२ खरब अमेरिकीडॉलरात् उपरि स्थिरः अभवत्, ठोसमूलभूताः च आरएमबी-विनिमयदरस्य ठोससमर्थनं प्रदत्तवन्तः

द्वितीयं, आरएमबी-सम्पत्तयः अधिका आकर्षकाः अभवन् ।घरेलु मौलिकदृष्टिकोणं सुधरितम् अस्ति, स्थूलनीतिवातावरणं आदर्शम् अस्ति, तथा च आरएमबी-सम्पत्त्याः मूल्याङ्कनं सामान्यतया न्यूनस्तरस्य अस्ति।

तृतीयम्, अपतटीय-आरएमबी-इत्यस्य आपूर्तिः, माङ्गं च कठिनम् अस्ति ।अपतटीय-आरएमबी-अन्तर्बैङ्क-ऋण-दरयोः हाले एव उदयः प्रतिबिम्बयति यत् अपतटीय-आरएमबी-बाजार-माङ्गं आपूर्ति-सापेक्षतया तुल्यकालिकरूपेण प्रबलम् अस्ति, आरएमबी-प्रशंसायाः गतिः च वर्धिता अस्ति

बाह्यकारकाणां दृष्ट्या यद्यपि विदेशेषु व्याजदरकटनस्य गतिः तीव्रता च इति विषये भिन्नाः मताः सन्ति तथापि सम्प्रति एकः सहमतिः अस्ति यत् विकसिताः अर्थव्यवस्थाः क्रमेण व्याजदरकटनचक्रं प्रति संक्रमणं कुर्वन्ति झोउ माओहुआ इत्यनेन उक्तं यत्, "अधुना यावत् विश्वस्य २० तः अधिकाः अर्थव्यवस्थाः व्याजदरेषु कटौतीं कार्यान्वितवन्तः।" अधुना एव एकं संकेतं प्रकाशितवान् यत् वर्षस्य अन्तः एव व्याजदरे कटौतीचक्रं आरभुं शक्नोति मम देशे विकसित अर्थव्यवस्थानां नीतीनां प्रसारप्रभावः क्रमेण दुर्बलः भविष्यति।

चीन-अमेरिका-देशयोः व्याजदरस्य अन्तरं -१.६७% यावत् संकुचितं जातम्, तथा च जापान-बैङ्कस्य "हॉकी" व्यवहारः आरएमबी-मूल्याङ्कनं वर्धयितुं अपेक्षां अतिक्रान्तवान्

चीन-अमेरिका-व्याजदर-अन्तरस्य दृष्ट्या, आरएमबी-प्रवृत्तिं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं, एप्रिल-मासस्य अन्ते यावत् व्याज-दर-अन्तरस्य शिखरं प्राप्तवान्, पतितः च अस्ति गतसप्ताहस्य समाप्तिपर्यन्तं चीन-अमेरिका-देशयोः १० वर्षीयकोषबन्धनयोः व्याजदरस्य प्रसारः -१.६७% आसीत्, यदा पूर्वमूल्यं -२.०१% आसीत्, यत् तीव्रं संकुचनं दर्शयति

झोउ माओहुआ इत्यनेन उक्तं यत् मम देशस्य अर्थव्यवस्था निरन्तरं पुनरुत्थानं प्राप्नोति तथा च मूल्येषु मध्यमपुनरुत्थानस्य प्रवृत्तिः स्थापिता अस्ति, येन विपण्यव्याजदराणां अधः गमनस्थानं प्रतिबन्धितं भविष्यति तस्मिन् एव काले फेडरल् रिजर्वस्य अर्थव्यवस्था महङ्गानि च मन्दतां प्राप्तवन्तः, नीतिः च क्रमेण मन्दतां प्राप्तवती अस्ति shifted to an interest rate reduction cycle चीन-अमेरिका-देशयोः व्याजदर-अन्तरं क्रमेण संकुचितं भविष्यति इति अपेक्षा अस्ति ।

"यदि भविष्ये अमेरिकी-नौकरी-बाजारः अपेक्षायाः परं क्षीणः भवति तर्हि तत् फेडरल् रिजर्व-सङ्घं व्याज-दर-कटाहस्य गतिं त्वरयितुं प्रेरयितुं शक्नोति तथा च आरएमबी-विनिमय-दरस्य उपरि व्याज-दर-अन्तराणां प्रभावं अधिकं दुर्बलं कर्तुं शक्नोति इति झोउ माओहुआ इत्यनेन उक्तं यत् यद्यपि सन्ति अद्यापि विदेशेषु राजनैतिक-आर्थिक-वातावरणे महती अनिश्चितताः सन्ति, घरेलु-आर्थिक-पुनर्प्राप्तिः फेडरल रिजर्वस्य व्याज-दर-कटाह-चक्रस्य दिशा तुल्यकालिकरूपेण निश्चिता अस्ति, मम देशस्य विदेश-व्यापारः लचीलः अस्ति, अन्तर्राष्ट्रीय-देयता-सन्तुलनं मूलतः सन्तुलितं वर्तते, तथा च आरएमबी-सम्पत्त्याः आकर्षणं वर्धितम् अस्ति यत् आरएमबी-विनिमय-दरः स्थिरं किञ्चित् ऊर्ध्वं च प्रवृत्तं भविष्यति, तथा च प्रमुख-अन्तर्राष्ट्रीय-मुद्राणां सापेक्षतया प्रवृत्तिः स्थिरः भविष्यति। .

केषुचित् विकसित अर्थव्यवस्थासु आन्तरिककारकाणां व्याजदरे कटौतीनां च अतिरिक्तंजापानस्य बैंकस्य अप्रत्याशितस्य "हॉकिस्" इत्यस्य प्रभावः न्यूनीकर्तुं न शक्यते "एकं शिथिलीकरणं एकं च कठिनीकरणं" आरएमबी इत्यस्य प्रशंसाम् अधिकं वर्धयति स्म । . अस्मिन् वर्षे प्रथमार्धे अमेरिकी-डॉलरस्य विरुद्धं जापानी-येन्-रूप्यकाणां मूल्यं तीव्ररूपेण अवनतिः अभवत् । ३१ जुलै दिनाङ्के जापानस्य बैंकेन १५ आधारबिन्दुव्याजदरवृद्धेः घोषणा कृता, येन नीतिव्याजदरेण ०.१५% तः ०.२५% पर्यन्तं वृद्धिः कृता ।

येन-रूप्यकाणां प्रदर्शनात् न्याय्यं चेत् अमेरिकी-डॉलर-विरुद्धं येन-विनिमय-दरः विगत-मासे उच्छ्रितः अस्ति, जुलै-मासस्य ११ दिनाङ्के १६१ तः अगस्त-मासस्य ५ दिनाङ्के १४२ यावत् तीव्रगत्या वर्धितः, न्यूनातिन्यूनं सप्तमासेषु उच्चतमं स्तरं प्राप्तवान् जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं जापान-अमेरिका-देशयोः व्याजदरस्य अन्तरं न्यूनीभवति इति अपेक्षा अस्ति, निवेशकाः जापानी-येन्-क्रयणे अमेरिकी-डॉलर्-विक्रये च गतिं प्राप्नुवन्ति

केचन जनाः मन्यन्ते यत् जापानी येन् व्याजदरवृद्धेः अपेक्षाः, मध्यस्थव्यवहारस्य विपर्ययः च जापानी येन विनिमयदरं वर्धितवान् स्यात् तथा च आरएमबी-मूल्याङ्कने अपि योगदानं दत्तवान् स्यात् झोउ माओहुआ इत्यनेन उक्तं यत् आरएमबी-जापानी-येन्-इत्यादीनां मुद्राणां च सम्बन्धः खलु वर्धितः अस्ति एतत् मुख्यतया मम देशस्य अर्थव्यवस्थायाः वित्तस्य च विश्वे निरन्तरं एकीकरणेन सह सम्बद्धम् अस्ति।

झोउ माओहुआ इत्यस्य मतं यत् समग्रतया विकसित-अर्थव्यवस्थानां आर्थिक-मन्दतायाः, भू-राजनीतिक-सङ्घर्षस्य, व्यापार-संरक्षण-वादस्य, अमेरिकी-निर्वाचन-जोखिमस्य च कारणेन विदेशीय-बाजाराणां अस्थिरता वर्धिता अस्ति , प्रतिफलस्य तुलने जोखिमाः अधिकाः भवन्ति। परन्तु घरेलु अर्थव्यवस्था, नीतयः, निगमलाभसंभावनाः च तुल्यकालिकरूपेण निश्चिताः सन्ति, तथा च न्यूनमूल्याङ्कनयुक्ताः आरएमबी-सम्पत्तयः वैश्विकनिधिनां कृते "सुरक्षितस्थानम्" भवितुम् अर्हन्ति इति अपेक्षा अस्ति

दैनिक आर्थिकवार्ता