समाचारं

फेड-अधिकारी : यदि अर्थव्यवस्थायाः क्षयः भवति तर्हि तस्याः मरम्मतार्थं पदानि गृह्यन्ते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार्यबाजारे विनिर्माणक्षेत्रे च दुर्बलता फेडं प्रतिक्रियां दातुं प्रेरयिष्यति वा इति पृष्टः गूल्सबी विशिष्टकार्यपद्धतिं प्रति प्रतिबद्धः न किन्तु अर्थव्यवस्था सार्थकं भवति चेत् "प्रतिबन्धात्मक" नीतिगतिः निर्वाहयितुम् कोऽपि अर्थः नास्ति इति

"फेडस्य कार्यं अतीव सरलं स्पष्टं च अस्ति, यत् अधिकतमं रोजगारं, मूल्यानां स्थिरीकरणं, वित्तीयस्थिरतां च निर्वाहयितुम् अस्ति। तदेव वयं कर्तुं गच्छामः" इति सः सीएनबीसी-संस्थायाः "स्क्वाक् बॉक्स्" इत्यस्मै अवदत्।

वैश्विकविपण्यस्य कृते अशान्तिसमये एषः साक्षात्कारः आगतः। सोमवासरे अमेरिकादेशे स्टॉक्स्, बाण्ड्, विदेशीयविनिमययोः त्रिगुणं न्यूनता अभवत् । अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः उद्घाटनसमये तीव्ररूपेण पतिताः, यत्र डाउ जोन्स औद्योगिकसरासरी १,०७० अंकाः, एस एण्ड पी ५०० सूचकाङ्कः ४.२%, नास्डैक कम्पोजिट् सूचकाङ्कः ६% च पतितः

शुक्रवासरे गैर-कृषि-वेतनसूची-दत्तांशैः दुर्बलैः वालस्ट्रीट्-स्थले आशङ्काः उत्पन्नाः । तत्कालीनदत्तांशैः ज्ञातं यत् गैर-कृषि-वेतनसूची केवलं ११४,००० इत्येव वर्धिता अस्ति तथा च बेरोजगारी-दरः ४.३% यावत् वर्धितः, येन सैम-नियमः इति नाम्ना प्रसिद्धः संकेतः प्रवर्तते यत् अर्थव्यवस्था मन्दगतौ भवितुम् अर्हति इति सूचितम्

परन्तु गूल्सबी इत्यनेन उक्तं यत् सः तत् न मन्यते

सः अवदत् यत् – “रोजगारस्य आँकडा अपेक्षितापेक्षया दुर्बलाः आसन्, परन्तु...अद्यापि मन्दी इव न दृश्यते ”, अपि च: “अहं तु मन्ये यत् निर्णयं कुर्वन् अर्थव्यवस्था कुत्र गच्छति इति विषये अग्रे पश्यन्तः भवेयुः । " " .

गूल्स्बी इत्यनेन बोधितं यत् मासिकरोजगारदत्तांशस्य त्रुटिमार्जिनः एकलक्षं भवति, अतः निष्कर्षेषु न कूर्दनं महत्त्वपूर्णम्।

आपत्कालीनदरकटनस्य मार्केट्-आह्वानस्य विषये पृष्टः गूल्सबी इत्यनेन उक्तं यत् दरवृद्धिः, दरकटनं च समाविष्टाः विकल्पाः सर्वदा मेजस्य उपरि एव सन्ति।यदि अर्थव्यवस्थायाः क्षयः भवति तर्हि फेड् तस्याः समाधानार्थं पदानि गृह्णीयात्

गूल्सबी इत्यनेन अपि स्वीकृतं यत् फेडस्य वर्तमाननीतिः प्रतिबन्धात्मका अस्ति, एषा वृत्तिः तदा एव ग्रहीतव्या यदा अर्थव्यवस्था अतितप्तं दृश्यते। फेडरल् रिजर्व् २०२३ तमस्य वर्षस्य जुलैमासात् ५.२५% तः ५.५% पर्यन्तं स्वस्य बेन्चमार्कव्याजदरं स्थापयति, यत् प्रायः २३ वर्षेषु सर्वोच्चस्तरः अस्ति ।

"किं अस्माभिः नीतिदराणि न्यूनप्रतिबन्धकानि कर्तव्यानि? अहं अस्माकं विकल्पान् न बद्धयिष्यामि यतोहि अद्यापि अधिकानि सूचनानि प्राप्नुमः। परन्तु यदि अर्थव्यवस्था अतितापं न करोति तर्हि अस्माभिः सारभूतं कठोरीकरणं प्रतिबन्धात्मकं वा उपायं न कर्तव्यम्। व्याख्यास्यति ।

नीतिनिर्मातारः "वास्तविक" संघीयनिधिदरे केन्द्रीकृताः सन्ति, यत् संघीयमूलदरेण महङ्गानां दरं न्यूनीकृत्य भवति । यावत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं न चयनं करोति तावत् महङ्गानि पतन्ति तदा वास्तविकव्याजदराणि वर्धन्ते, येन आर्थिकवृद्धिः सीमितं भवति ।

बाजारः अपेक्षते यत् फेडरल् रिजर्वः सक्रिय-शिथिल-मौद्रिकचक्रे प्रवेशं करिष्यति, यत्र सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः १००% सम्भावना, नवम्बरमासे अन्यस्य ५० आधारबिन्दुव्याजदरे कटौती, अपरस्य ५० आधारबिन्दुस्य च अत्यन्तं उच्चसंभावना अस्ति दिसम्बरमासे व्याजदरे कटौती कृता।