समाचारं

पूर्णवर्षस्य लक्ष्यं साधयतु!अनेकाः प्रान्ताः लक्षितानि उपायानि स्वीकृतवन्तः, यत्र निम्नलिखितमुख्यक्षेत्राणि सन्ति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धस्य स्थानीया आर्थिकदत्तांशः क्रमेण प्रकाशितः अस्ति अस्मिन् वर्षे निरन्तरं वर्धमानस्य अर्थव्यवस्थायाः उपरि अधोगतिदबावस्य सम्मुखीभवन् अधिकांशप्रान्ताः अद्यापि वर्षस्य आरम्भे निर्धारितं विकासस्य लक्ष्यं न प्राप्तवन्तः। वर्षस्य उत्तरार्धे प्रवेशं कृत्वा वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कर्तुं, लक्षितप्रतिकारपरिहारं स्वीकुर्वितुं, वार्षिकलक्ष्यं प्राप्तुं च प्रयत्नार्थं विभिन्नेषु क्षेत्रेषु मध्यवर्षस्य आर्थिककार्यसम्मेलनानि गहनतया आयोज्यन्ते

आर्थिक-अधोगति-दबावः वर्धते

सम्प्रति ३१ प्रान्तानां कृते वर्षस्य प्रथमार्धस्य आर्थिकदत्तांशः प्रकाशितः अस्ति । प्रथमत्रिमासिकस्य तुलने वर्षस्य प्रथमार्धे अधिकांशप्रान्तानां आर्थिकवृद्धेः दरः न्यूनः अभवत् । तेषु आन्तरिकमङ्गोलिया, चोङ्गकिङ्ग्, जियाङ्गसु, शाण्डोङ्ग, गन्सु, जिलिन्, झेजियांग, फुजियान्, बीजिंग, गुइझोउ, तियानजिन्, शङ्घाई इत्यादीनां १२ प्रान्तानां प्रथमार्धे विकासस्य दरः मूलतः वर्षस्य आरम्भे निर्धारितं विकासस्य लक्ष्यं प्राप्तवान् .

३० जुलै दिनाङ्के आयोजिता सीपीसी केन्द्रीयसमित्याः राजनीतिकब्यूरो-समित्या सूचितं यत् बाह्यवातावरणे परिवर्तनस्य वर्तमानप्रतिकूलप्रभावाः वर्धन्ते, घरेलुप्रभावी माङ्गलिका अपर्याप्ताः सन्ति, आर्थिकसञ्चालनानि भिन्नानि सन्ति, अद्यापि प्रमुखे बहवः जोखिमाः गुप्ताः खतराश्च सन्ति क्षेत्रेषु, अद्यापि पुरातननवीनचालकशक्तयोः परिवर्तने वेदनाः सन्ति ।

३१ प्रान्तानां आँकडानां आधारेण १६ प्रान्ताः राष्ट्रियवृद्धिदरं अतिक्रान्तवन्तः, तेषु द्वयोः प्रान्तयोः विकासस्य दरः राष्ट्रियसरासरी इव आसीत् । ६% इत्यस्मात् अधिकं शीघ्रं वर्धितवान्, देशस्य अग्रणीः अभवत् । परन्तु ज्ञातव्यं यत् १३ प्रान्तानां वृद्धिदरः अद्यापि राष्ट्रियसरासवृद्धिदरात् न्यूनः अस्ति, तेषु ३ प्रान्तानां वृद्धिदरः २% तः न्यूनः अस्ति

विभिन्नस्थानानां दत्तांशैः न्याय्यःतृतीयक उद्योगमूल्यवर्धितस्य उपभोगवृद्धेः च दराः सामान्यतया तः न्यूनाः आसन्सकल घरेलू उत्पादवृद्धि दरः तृतीयक-उद्योगः सकलराष्ट्रीयउत्पादस्य बृहत्तमः भागः अस्ति अस्य न्यूनवृद्धि-दरः आर्थिकवृद्धेः अधः कर्षति इति महत्त्वपूर्णः कारकः अभवत्, यत् प्रतिबिम्बयति यत् वर्तमान-अर्थव्यवस्थायाः सम्मुखे अपर्याप्तमागधा अस्ति

यथा, वर्षस्य प्रथमार्धे जियाङ्गसु-नगरस्य सकलराष्ट्रीयउत्पादः ६.३३२६३ अरब युआन् आसीत्, यत् नित्यमूल्येषु ५.८% वर्षे वर्षे वृद्धिः अभवत्, देशस्य शीर्षत्रयेषु स्थानं प्राप्तवान् इत्यस्मिन्‌,गौण उद्योगतृतीयक उद्योगस्य अतिरिक्तमूल्यं २,७७०.९७ अरब युआन् आसीत्, तृतीयक उद्योगस्य अतिरिक्तमूल्यं ३,३८८.०४ अरब युआन् आसीत्, सेवा उद्योगस्य सकलराष्ट्रीयउत्पादस्य ५३.५% भागः आसीत् आर्थिक वृद्धि।

गौण-उद्योगस्य वृद्धिः ७.१% अभवत्, तृतीय-उद्योगस्य वृद्धिः केवलं ४.८% अभवत् । जियाङ्गसु प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य सेवाउद्योगसांख्यिकीयविभागस्य निदेशकः याओ हुआरोङ्गः व्याख्यातवान् यत् वर्षस्य प्रथमार्धे जियांग्सु-नगरस्य सेवा-उद्योगस्य अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, परन्तु अपर्याप्त-अल्पकालीन-माङ्गं, दुर्बल-अपेक्षा च इत्यादीनां समस्याः अद्यापि विद्यन्ते .

न केवलं, उपभोगस्य दृष्ट्या, वर्षस्य प्रथमार्धे, जियांग्सु प्रान्ते उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २.४१७८४ अरब युआन् यावत् अभवत्, वर्षे वर्षे ४.९% वृद्धिः, यत् अपि न्यूनम् आसीत् सकल घरेलू उत्पाद वृद्धि दर।

जियांग्सू प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य व्यापारविदेशीयसांख्यिकीयविभागस्य निदेशकः जू गुओ इत्यनेन स्पष्टीकृतं यत् अस्मिन् वर्षे आरम्भात् निवासिनः उपभोगः महामारीपश्चात् पुनर्प्राप्तेः चरणे प्रान्तस्य उपभोक्तृवस्तूनाम् निरन्तरविस्तारस्य चरणे गतः मार्केट् सामान्यतया सुचारुरूपेण संचालितं भवति, परन्तु एतत् अपि अवश्यं ज्ञातव्यं यत् निवासिनः उपभोगक्षमता, उपभोगस्य इच्छा च अग्रे सुधारस्य प्रतीक्षां कुर्वन् पारम्परिक-इन्धनवाहनानां विक्रये महती न्यूनता अभवत्, भौतिकव्यापारसञ्चालनं च अद्यापि महता दबावेन वर्तते।

एतेभ्यः आँकडाभ्यः न्याय्यं चेत् अपेक्षाः दुर्बलाः सन्ति तथा च अपर्याप्तमागधा आर्थिकवृद्धिं प्रतिबन्धयन् प्रमुखः विषयः अभवत् । अस्याः पृष्ठभूमितः एव सर्वे प्रदेशाः वृद्धिं स्थिरीकर्तुं दबावस्य सामनां कुर्वन्ति । न केवलं, अस्मिन् वर्षे विभिन्नस्थानैः निर्धारिताः अधिकांशः वृद्धिलक्ष्याः "शीर्षं प्राप्तुं कूर्दितुं" गतवर्षस्य तुल्यवृद्धिदरं प्राप्तुं च सन्ति

अनहुई प्रान्तीयदलसमितेः स्थायीसमितिसमागमः, प्रान्तीयदलसमितेः वित्तीय-आर्थिकसमितेः षष्ठसमित्या च अस्य वर्षस्य आरम्भात् प्रान्तस्य आर्थिकसञ्चालनं स्थिरं जातम्, पुनः उत्थापितं च, गुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारः अभवत् इति दर्शितम् , नूतना उत्पादकता त्वरिता अस्ति, समग्रसामाजिकस्थितिः च सामञ्जस्यपूर्णा स्थिरा च अस्ति, परन्तु निरन्तर आर्थिकसुधारस्य आधारः अद्यापि स्थिरः नास्ति, पूर्णवर्षस्य लक्ष्याणि कार्याणि च पूर्णं कर्तुं दबावः अद्यापि अधिकः अस्ति

सिचुआन प्रान्तीयदलसमितेः स्थायीसमित्या बोधितं यत् कार्ये अधिकानि कारणानि समाधानं च अन्वेष्टुं, स्टॉक्स्, चराः, वृद्धिः च क्रमेण विश्लेषितुं च आवश्यकम्, येन यथार्थतया ज्ञातं यत् किं कर्तव्यम् इति, निबद्धुं योजना भवति it, make targeted and precise efforts, and make every effort to वयं प्रगतेः सुधारं कुर्मः, हानिः पूरयिष्यामः, लक्ष्याणि कार्याणि च अविचलतया साधयिष्यामः।

उपभोगं वर्धयन्तु तथा प्रभावी माङ्गं विस्तारयन्तु

वर्तमानदबावानां विषये सीपीसी-केन्द्रीयसमितेः राजनीतिकब्यूरो-समित्या एतानि विकासे परिवर्तने च समस्याः सन्ति इति बोधितं यत् अस्माभिः न केवलं जोखिमजागरूकतां तलरेखाचिन्तनं च वर्धयितुं, तेषां सक्रियरूपेण प्रतिक्रियां दातुं, अपितु रणनीतिकं ध्यानं निर्वाहयितुम्, विकासं च सुदृढं कर्तव्यम् | आत्मविश्वास।

अतः, माङ्गल्याः अभावे कुत्र दरारः अस्ति ?

सभायां प्रस्तावः कृतः यत् अस्माभिः घरेलुमागधाविस्तारार्थं उपभोगं वर्धयितुं केन्द्रीक्रियताम्, आर्थिकनीतीनां केन्द्रीकरणं जनानां आजीविकायाः ​​लाभाय उपभोगस्य प्रवर्धनं च प्रति अधिकं स्थानान्तरितव्यं, बहुविधमार्गेण निवासिनः आयं वर्धयितव्यम्, न्यूनानां उपभोगक्षमतां, इच्छां च वर्धयितव्यम् - तथा मध्यम-आय-समूहाः, तथा च सेवाः प्रदास्यन्ति, उपभोग-विस्तारस्य उन्नयनस्य च महत्त्वपूर्ण-प्रारम्भ-बिन्दुरूपेण, उपभोगः सांस्कृतिकपर्यटनं, वृद्धानां परिचर्यायां, बाल-परिचर्यायां, गृहपालने इत्यादिषु उपभोगस्य समर्थनं करोति।

विभिन्नेषु क्षेत्रेषु आयोजितानां आर्थिककार्यसम्मेलनानां आधारेण उपभोगक्षमतायाः उपयोगः, उपभोगार्थं नूतनानां विकासबिन्दूनां निर्माणं च स्थानीयनीतीनां केन्द्रबिन्दुः अस्ति तत्सहकालं प्रमुखानां उपभोग-प्रवर्धकनीतीनां कार्यान्वयनस्य प्रवर्धनम् अपि मुख्यं साधनम् अस्ति

जियांग्सू प्रान्तीयदलसमितेः स्थायीसमितेः तथा जियांगसूप्रान्तीयदलसमितेः वित्त-अर्थशास्त्रसमित्याः बैठक्यां स्थितिः कानूनानां च परिवर्तनस्य अनुकूलतां प्राप्तुं उपभोगस्य विस्तारं निवेशं प्रवर्धयितुं च केन्द्रीक्रियते इति आवश्यकतायां बलं दत्तम्। उपभोगस्य विस्तारार्थं अस्माभिः जनसमूहस्य आवश्यकतानां अनुकूलनं नेतृत्वं च कर्तुं, सेवाउपभोगस्य "समृद्धसंसाधनानाम्" गहनतया अन्वेषणं कर्तुं, ग्रामीणक्षेत्रेषु उच्चगुणवत्तायुक्तवस्तूनाम् आपूर्तिं वर्धयितुं, रसदसेवानां सुविधासु सुधारं कर्तुं च ध्यानं दातव्यम् निवेशं प्रवर्धयितुं अस्माभिः अधिकभौतिककार्यभारं निर्मातुं निजीनिवेशार्थं प्रमुखप्रान्तीयपरियोजनानां निर्माणे प्रमुख औद्योगिकपरियोजनानां च ध्यानं निरन्तरं दातव्यम्। अर्थव्यवस्थायाः अन्तःजातवृद्धिगतिम् अधिकं उत्तेजितुं बृहत्-प्रमाणेन उपकरण-नवीकरणम्, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनम् इत्यादीनां नीतीनां कार्यान्वयनार्थं अस्माभिः सर्वप्रयत्नः करणीयः |.

गुआंगक्सी स्वायत्तक्षेत्रदलसमित्याः सर्वकारस्य च २०२४ तमे वर्षे मध्यवर्षस्य कार्यसम्मेलने वर्षस्य उत्तरार्धं निर्माणार्थं सुवर्णकालः अस्ति तथा च सक्रियउपभोगस्य अवधिः इति बोधितम् तथा आर्थिकपुनरुत्थानं सुदृढं कुर्वन्ति। परिचालनस्य सटीकं समयनिर्धारणं ग्रहणं च, निवेशस्य कठिनतानां निवारणं, उपभोगं प्रवर्धयितुं परिदृश्यानां नवीनीकरणं, आधुनिक औद्योगिकव्यवस्थायाः निर्माणं त्वरितुं, गुणवत्तायां प्रभावी सुधारणे, परिमाणे उचितवृद्धौ च महती प्रगतिः आवश्यकी अस्ति

तेषु सांस्कृतिकपर्यटनस्य उपभोगस्य विस्तारः उपभोगस्य विस्तारस्य केन्द्रबिन्दुः अस्ति, तस्य प्रभावः च स्पष्टः अस्ति । सिचुआन्-नगरं उदाहरणरूपेण गृहीत्वा वर्षस्य प्रथमार्धे अवकाश-यात्रायाः माङ्गल्यं प्रबलम् आसीत्, निवासिनः यात्रा-अनुभवः सुधरितः, भोजन-आदि-सम्बद्ध-सेवानां उपभोगः अपि सुवृद्धः अभवत् उपभोगप्रकारस्य दृष्ट्या वर्षस्य प्रथमार्धे प्रान्तस्य मालस्य खुदराविक्रयः १,१४१.६२ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.०% वृद्धिः अभवत्, भोजनालयस्य राजस्वं १८४.२२ अरब युआन् आसीत्, यत् ११.०% वृद्धिः अभवत्

अतः विभिन्नाः प्रदेशाः सांस्कृतिकपर्यटनस्य उपभोगस्य प्रवर्धनं नीतिकार्यन्वयनस्य केन्द्रबिन्दुरूपेण मन्यन्ते, तथा च सम्बन्धित-उद्योगानाम् विकासाय सांस्कृतिकपर्यटनस्य उपयोगं कृतवन्तः युन्नानप्रान्तीयदलसमितेः स्थायीसमित्या एतत् बोधितं यत् मुक्तविकासस्य प्रबलतया प्रवर्धनं, घरेलुमागधस्य प्रभावीरूपेण विस्तारः, विदेशव्यापारस्य विकासक्षमतायाः निरन्तरं उपयोगः, उपभोगविस्तारं उन्नयनं च चालयितुं पर्यटनस्य उपयोगः, एतादृशसेवानां उपभोगस्य समर्थनं च आवश्यकम् अस्ति यथा वृद्धानां परिचर्या, बालपालनं, गृहपालनं च।

फुजियान् प्रान्तीयदलसमितेः प्रथमार्धकार्यसम्मेलने प्रस्तावः कृतः यत् अस्माभिः नूतनविपण्यस्थानस्य विस्तारे ध्यानं दत्तव्यं तथा च घरेलुविदेशीयमागधानां क्षमतां अधिकं प्रयोक्तव्यम् इति। पुरातनं नवीनं च उपभोगं प्रवर्धयित्वा उपभोगं प्रवर्तयितुं, पुरातन उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् प्रतिस्थापनस्य गहनप्रवर्धनं, थोक उपभोगस्य निरन्तरविस्तारः, उपभोगप्रवर्धनवर्षस्य दश प्रमुखकार्याणां गहनकार्यन्वयनं, अधिकं सृजति नवीन उपभोगपरिदृश्यानि, सांस्कृतिकपर्यटनप्रवर्धनक्रियाकलापाः सावधानीपूर्वकं निर्वहन्ति, अवकाशदिवसस्य उपभोगस्य उल्लासस्य निर्माणं च अधिकं प्रवर्धयन्ति। वयं दीर्घकालीन-अल्पकालिकयोः संयोजने निवेशस्य विस्तारं करिष्यामः, नीतिनिवेशस्य चालकप्रभावं निजीनिवेशस्य महत्त्वपूर्णां भूमिकां च क्रीडामः, अधिकं भौतिककार्यभारं च निर्मास्यामः।

जियांग्सी प्रान्तीयदलसमितेः स्थायीसमित्या एतत् बोधितं यत् अस्माभिः सक्रियरूपेण प्रमुखान् अवसरान् जब्तव्यं, राष्ट्रिय-"द्विगुणं बलं" तथा "द्वौ नवीनौ" नीतयः उपायाः च दृढतया ग्रहीतव्याः, शोध-डॉकिंग् सुदृढाः करणीयाः, सक्रिय-कार्याणि कर्तुं, नीति-लाभांशं परिवर्तयितुं च प्रयत्नः करणीयः | सुधारस्य विकासस्य च प्रवर्धने व्यावहारिकपरिणामाः .

वस्तुतः पुरातनानां स्थाने नूतनानां नीतीनां स्थापनम् इत्यादीनां नीतीनां श्रृङ्खलायाः कार्यान्वयनप्रभावाः क्रमेण उद्भवन्ति । सिचुआन् प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य व्यापार-आर्थिकविभागस्य निदेशकः डु गुआङ्गक्वान् इत्यनेन व्याख्यातं यत् यथा यथा वाहनव्यापारनीतिः कार्यान्वयनविवरणं च क्रमेण कार्यान्वितं भवति तथा तथा नीतिप्रभावाः क्रमेण मुक्ताः भवन्ति। जूनमासे सिचुआन् प्रान्ते निर्दिष्टाकारात् उपरि यूनिट्-द्वारा वाहनानां खुदराविक्रयः २४.४२ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.०% वृद्धिः अभवत् माह।

घरेलुमाङ्गस्य विस्तारः कथं करणीयः इति विषये झेजियांगप्रान्तीयविकासनियोजनसंस्थायाः उपनिदेशकः लान् जियानपिङ्गः सुझावम् अयच्छत् यत् प्रथमं परिदृश्यानां सुधारः नवीनीकरणं च भवति। नवीन ऊर्जावाहनानां उपभोगक्षमतां मुक्तुं बैटरी-अदला-बदली, नवीन-ऊर्जा-भण्डारणम्, हाइड्रोजनीकरणम्, पार्किङ्ग-स्थलानि च इत्यादीनां सुविधानां निर्माणार्थं नीति-समर्थनं प्रदातुं शक्यते " तथा "जनरेशन जेड" इत्यस्य नूतनयुगे युवानां व्यक्तिगततायाः, भावनात्मकमूल्यानां अन्येषां आवश्यकतानां च अनुसरणं "नवीनविपण्ये" परिणतम् अस्ति द्वितीयं पुरातन-नव-संयोजनस्य कार्यान्वयनम् । केचन सर्वकाराद्, केचन मञ्चात्, केचन उद्यमाः च प्रदातुं वयं वाहन, गृहसामग्री, पर्यटन इत्यादिषु प्रमुखक्षेत्रेषु उपभोगार्थं अनुदानस्य समन्वयं अधिकतया निर्मातुं शक्नुमः।

(अयं लेखः China Business News इत्यस्मात् आगतः)