समाचारं

ग्री इत्यस्याः सौन्दर्ययन्त्रं प्रायः १०,००० युआन् मूल्येन विक्रीयते, यत् वातानुकूलकात् अधिकं महत् अस्ति : सा केवलं एकसप्ताहस्य अनन्तरं अधिकं सुन्दरी अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

सद्यः,ग्री इलेक्ट्रिक एप्लायन्सअध्यक्षः राष्ट्रपतिः च डोङ्ग मिंगझू इत्यनेन ग्री आइस एण्ड् वाशिंग लाइफ एप्लायन्सेस् रणनीतिसम्मेलने घोषितं यत् ग्री इलेक्ट्रिक् इत्यनेन सौन्दर्ययन्त्रं विकसितम् अस्ति यत् "यदि भवान् एकसप्ताहं यावत् तस्य उपयोगं करोति तर्हि भवान् स्थले एव सुन्दरं पश्यति आदेशं दातुं विक्रेतारः।

Gree Dong Mingzhu इत्यस्य ऑनलाइन-भण्डारस्य अनुसारं Gree इत्यस्य सूक्ष्मधारा-सौन्दर्य-यन्त्रं GM-E01 इत्यस्य निर्यातः अगस्त-मासस्य २५ दिनाङ्कात् आरभ्य भविष्यति इति अपेक्षा अस्ति ।मूल्यं ९,८०० युआन् अस्ति, वर्तमान-विक्रय-मात्रा च ९६० यूनिट्-अधिकम् अस्ति ग्री इत्यनेन अद्यापि अन्येषु तृतीयपक्षीय-ई-वाणिज्य-मञ्चेषु एतत् सौन्दर्य-यन्त्रं न स्थापितं ।

उत्पादपृष्ठस्य अनुसारं अस्य सूक्ष्मधारा सौन्दर्ययन्त्रस्य मुख्यं कार्यं त्वचां कठिनं कृत्वा उत्थापनं भवति यत् वृद्धावस्थाविरोधी प्रभावः प्राप्तुं शक्यते। एतत् सौन्दर्ययन्त्रं 1.5KHz अति-निम्न-आवृत्ति-सूक्ष्मधारा, शारीरिक-कम्पन-मालिशं, प्रकाश-चिकित्सा-प्रौद्योगिकी, उष्ण-शीत-तापमान-स्विचिंग् च संयोजयति

ग्री वातानुकूलनयंत्रात् परं वृद्धिबिन्दून् विकसितुं प्रयतते ।

२०२३ तमे वर्षे ग्री इलेक्ट्रिकस्य कुलराजस्वं शुद्धलाभं च मूलकम्पनीयाः कारणं क्रमशः २०० अरब युआन् २० अरब युआन् च अधिकं भविष्यति, येन नूतनं सर्वोत्तमप्रदर्शनं निर्धारितं भविष्यति परन्तु केवलं वातानुकूलनव्यापारेण १५१.२१७ अरब युआन् योगदानं दत्तं, अद्यापि कम्पनीयाः मुख्यः आयस्य स्रोतः अस्ति । जूनमासस्य अन्ते आयोजिते २०२३ तमस्य वर्षस्य वार्षिकभागधारकसभायां एकदा डोङ्ग मिंग्झू अवदत् यत् "(ग्री) वातानुकूलनयंत्रं गृहपालनं भवति, ते च सर्वोत्तमाः भवेयुः। वृद्धिबिन्दवः रेफ्रिजरेटर्, वाशिंग मशीन् च सन्ति।

इदानीं सामरिक-पत्रकारसम्मेलने डोङ्ग मिंगझू इत्यनेन नवीनतया विमोचितानाम् सौन्दर्य-उपकरणानाम् आदेशं दातुं विक्रेतारः प्रोत्साहयितुं शक्यन्ते यत् गृह-उपकरणानाम् नूतन-रूपेषु विस्तारस्य प्रयासे ग्री इलेक्ट्रिक्-संस्थायाः तात्कालिकतायाः कल्पना कर्तुं शक्यते

परन्तु सौन्दर्ययन्त्रव्यापारः यथा डोङ्ग मिंगझुः कल्पितवान् तथा सुलभः नास्ति । यद्यपि डोङ्ग मिंगझुः स्वयमेव ग्री इलेक्ट्रिक एप्लायन्सेस् इत्यस्य अत्यन्तं क्लासिकविपणनप्रवक्त्रीरूपेण विकसितवती अस्ति तथापि तस्याः व्यक्तिगतः अनुभवः सौन्दर्ययन्त्राणां उपयोगस्य प्रभावस्य विषये संदिग्धग्राहकानाम् संक्रमणं कर्तुं न शक्नोति।

विपण्यां अन्येषां सूक्ष्मधारा सौन्दर्ययन्त्राणां तुलने ग्री इत्यस्य उत्पादस्य मूल्यं सुपर उच्चस्तरीयं इति वर्णयितुं शक्यते । घरेलुब्राण्ड्-विषये Jmoon-Musu-इत्यनेन प्रतिनिधित्वं कृतानां सूक्ष्मधारा-सौन्दर्य-उपकरणानाम् मूल्यं कतिपयेषु शतेषु युआन्-तः ३,००० युआन्-पर्यन्तं भवति अन्तर्राष्ट्रीयसौन्दर्ययन्त्राणां ब्राण्ड् अपि ये पूर्वं विपण्यां प्रविष्टवन्तः, यथा यामेङ्ग्, ज़ीउस्,मत्सुशिताप्रतीक्ष्यताम्, तस्य सूक्ष्मधारा सौन्दर्ययन्त्राणां मूल्यपरिधिः प्रायः ५,००० युआन् अन्तः भवति ।

सौन्दर्ययन्त्राणां एतावता उच्चमूल्येन सह ग्री इत्यनेन उपभोक्तृभ्यः तस्य मूल्यं दातुं कारणं दातव्यम् अस्ति । अपि च, सौन्दर्ययन्त्र-उद्योगः विकासस्य कष्टे अस्ति, प्रसाधन-उद्योगस्य दुर्बल-पुनर्प्राप्ति-सहितं उपभोक्तृणां कृते सौन्दर्य-यन्त्राणां प्रभावशीलतायां विश्वासः, उच्च-स्तरीय-सौन्दर्य-उपकरणानाम् उपरि १०,००० युआन्-रूप्यकाणां व्ययः च सुलभः न भविष्यति

यथा सौन्दर्यप्रसाधनविपण्यस्य विलम्बेन आरम्भः, तथैव चीनस्य गृहसौन्दर्ययन्त्राणां विपण्यं पर्याप्तकालं यावत् विकसितं न जातम्।

ज़ियान् कन्सल्टिङ्ग् इत्यस्य उद्योगप्रतिवेदनानुसारं २०१२ तमे वर्षे यदा यामेङ्ग्, त्रिपोलर इत्यादयः विदेशेषु ब्राण्ड्-संस्थाः चीनीयविपण्ये प्रविष्टाः तदा एव उद्योगः यथार्थतया उड्डीयत २०१६ तः २०१९ पर्यन्तं यथा यथा चिकित्सासौन्दर्यविपण्यं पूंजीगतं ध्यानं प्राप्तवान् तथा तथा घरेलुसौन्दर्ययन्त्रोद्योगस्य तीव्रगत्या विकासः अभवत् २०२० तमे वर्षात् समग्ररूपेण घरेलुविपण्ये अद्यापि विदेशेषु ब्राण्ड्-समूहानां वर्चस्वं वर्तते, परन्तु घरेलु-ब्राण्ड्-माध्यमानां तीव्रगत्या विकासः भवति;

अन्तिमेषु वर्षेषु यदा गृहसौन्दर्ययन्त्राणि विकासपदे सन्ति तदा उत्पादसुरक्षाविषयाणि बहुधा उजागरितानि सन्ति, यथा मुखस्य दाहः अन्ये उपभोक्तृप्रतिक्रियाः च एतेन उद्योगस्य पर्यवेक्षणमपि मानकीकरणस्य दिशि कार्यं कर्तुं आरभते ।

यथा अप्रैल २०२३ तमे वर्षे प्रकाशितस्य "रेडियोफ्रीक्वेंसी सौन्दर्यसाधनस्य पञ्जीकरणसमीक्षायाः मार्गदर्शकसिद्धान्ताः (२०२३ तमस्य वर्षस्य क्रमाङ्कः ८)" इत्यत्र उक्तं, गृहवातावरणे प्रयुक्तानां उपकरणानां कृते, उत्पादस्य संरचनात्मकलक्षणानाम् आधारेण भवितुं आवश्यकम्, लम्बता उपयोगः, परितः वातावरणं, अप्रयोक्तृकर्मचारिणः च अस्मिन् वातावरणे उपयोगस्य जोखिमानां विषये विचारं कुर्वन्तु तथा च उपयोगितासम्बद्धं शोधं कुर्वन्तु। तत्सह, उत्पादस्य उपयोगजोखिमान् अपि पूर्वानुमानीयदुरुपयोगेन, अपरम्परागतप्रयोगेन, परिधितः बहिः उपयोगेन इत्यादिभिः सह विचारः करणीयः, आवश्यकसुरक्षातन्त्राणां परिकल्पना च करणीयम्

अस्मात् पूर्वं राज्यस्य खाद्य-औषध-प्रशासनेन मार्च २०२२ तमे वर्षे जारीकृते "चिकित्सा-उपकरण-वर्गीकरण-सूची" (संख्या ३०, २०२२) इत्यस्य भागानां समायोजनस्य घोषणा" इत्यनेन घोषितं यत् रेडियो-आवृत्ति-उपचार-यन्त्राणि रेडियो-आवृत्ति-त्वक्-उपचार-यन्त्राणि च will be उत्पादः तृतीयवर्गस्य चिकित्सायन्त्ररूपेण प्रबन्धितः भविष्यति। परन्तु २०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आधिकारिक-कार्यन्वयन-तिथिः वर्षद्वयेन विस्तारिता अस्ति ।

परन्तु २०२४ तमस्य वर्षस्य जुलैमासे विस्तारस्य घोषणायाः पूर्वं मूलतः एप्रिलमासे नूतनविनियमानाम् प्रभावः निर्धारितः आसीत् ततः परं सर्वेषां गृहसौन्दर्ययन्त्राणां ब्राण्ड्-समूहानां Tmall-आधिकारिक-प्रमुख-भण्डारैः आरएफ-सौन्दर्य-उपकरण-उत्पादाः अलमारयः तः निष्कासिताः सन्ति स्थगनघोषणानन्तरं एतानि रेडियो-आवृत्ति-सौन्दर्य-यन्त्राणि पुनः अलमार्यां स्थापयितुं समर्थाः अभवन् ।

यतः नूतनविनियमानाम् प्रकाशनस्य वर्षद्वयानन्तरं अद्यापि कोऽपि ब्राण्ड् तृतीयवर्गस्य चिकित्सायन्त्रपञ्जीकरणप्रमाणपत्रस्य आवेदनं न कृतवान् यत् नूतनविनियमानाम् आवश्यकतां पूरयति। चिकित्सायन्त्राणां तृतीयश्रेणीयाः चिकित्सायन्त्राणां मध्ये सर्वोच्चप्रबन्धनमानकाः सन्ति, अतः अनुप्रयोगः सर्वाधिकं कठिनः अस्ति तथा च अनुप्रयोगचक्रं दीर्घकालं यावत् भविष्यति गृहरेडियोआवृत्तिसौन्दर्ययन्त्रउद्योगे एतादृशानां पूर्वानुमानानाम् अभावः, तत्सम्बद्धानां मार्गदर्शनदस्तावेजानां च अभावः अपि वर्धयति अनुप्रयोगस्य कठिनता।

यद्यपि रेडियो आवृत्तिसौन्दर्ययन्त्राणि अधिकं प्रभाविणः सन्ति तथापि प्रमाणप्राप्त्यर्थं कठिनता एव कारणं भवितुम् अर्हति यत् ग्री इत्यनेन सूक्ष्मधारा सौन्दर्ययन्त्राणां दृष्ट्या आरम्भः कृतः नूतनानां गैर-रेडियो-आवृत्ति-सौन्दर्य-यन्त्राणां विकासः अपि अस्मिन् काले प्रमुख-सौन्दर्य-यन्त्र-ब्राण्ड्-समूहानां मुख्यधारा-परिचयः अस्ति ।

सिचुआन विश्वविद्यालयस्य पश्चिम चीन अस्पतालस्य त्वचाविज्ञानविभागेन प्रकाशितस्य लोकप्रियस्य विज्ञानस्य ट्वीट् इत्यस्य अनुसारं सूक्ष्मधारा सौन्दर्ययन्त्रं त्वचां मांसपेशिनां च उत्तेजनार्थं सूक्ष्मधारा उत्पन्नं कर्तुं समर्थः इति दावान् करोति, येन कोशिकाक्रियाकलापः कोशिका चयापचयस्य दरं च वर्धते, मांसपेशीनां तनावः न्यूनीकरोति, तथा लघुकोशिकानां व्रणानां वा चिकित्सां मरम्मतं च प्रवर्तयति। यद्यपि सम्प्रति अल्पसंख्याकाः अध्ययनाः सन्ति ये दर्शयन्ति यत् सूक्ष्मधारा त्वचाव्रणचिकित्सायाः प्रवर्धनेन सह सम्बद्धा अस्ति तथापि तयोः मध्ये कोऽपि सम्बन्धः नास्ति इति सिद्धयन्तः बहवः अध्ययनाः अपि सन्ति

गृहस्य रेडियो आवृत्तिसौन्दर्ययन्त्रस्य मुख्यः सिद्धान्तः रेडियो आवृत्ति ऊर्जाद्वारा त्वचां प्रविश्य चर्मस्तरं वा मांसपेशीस्तरं वा प्राप्तुं भवति, येन ऊतककोशिकासु जलस्य अणुनाम् उच्चगतिदोलनं घर्षणं च उत्पन्नं कृत्वा तापः उत्पन्नः भवति, कोलेजनतन्तुः तापयति प्रायः ५५-६५°C यावत्, तथा च तापक्षतिं पारयित्वा त्वचामरम्मतं पुनर्जन्मं च आरभते, कोलेजनमरम्मतं पुनर्जननं च निरन्तरं उत्तेजयति । परन्तु सुरक्षार्थं गृहयन्त्राणां प्रभावशीलतायां महतीः रियायताः कृताः, तेषां प्रभावः चिकित्सारेडियोआवृत्तिसौन्दर्यसाधनानाम् अपेक्षया दूरं न्यूनः अस्ति तदतिरिक्तं गृहे प्रकाशचिकित्सा सौन्दर्ययन्त्रेषु अपि एतादृशी समस्या भवति ।

उद्योगस्य नियामकमार्गदर्शिकानां, वास्तविकप्रभावानाम् परिमाणात्मकमानकानां च अभावेन गृहसौन्दर्ययन्त्राणि स्थगितानि अभवन् । यामेङ्ग्, अमिरो इत्यादीनां घरेलुविदेशीयसौन्दर्ययन्त्राणां ब्राण्ड्-संस्थाः सर्वे प्रदर्शने दबावस्य नकारात्मकं प्रभावं अनुभवन्ति, वर्तमानकाले ग्री-इत्यस्य एकस्मिन् गर्ते उद्योगे प्रवेशस्य सम्भावनाः पतलाः सन्ति