समाचारं

बर्कशायर एप्पल्-भागस्य कटौतीं करोति, नकद-भण्डारः प्रायः २७७ अरब-डॉलर्-पर्यन्तं वर्धते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Financial Comprehensive Report] अद्यतने 2024 तमस्य वर्षस्य कृते Berkshire Hathaway इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् विश्वप्रसिद्धस्य निवेशकस्य Warren Buffett इत्यस्य नेतृत्वे एषा कम्पनी रक्षात्मकं रणनीतिं निरन्तरं स्वीकृतवती तथा च Apple Inc तस्य नगदभण्डारः प्रायः २७७ अब्ज डॉलरस्य अभिलेखं यावत् वर्धितः । एतत् कदमः दर्शयति यत् बफेट् वर्तमान-अमेरिका-अर्थव्यवस्थायाः, शेयर-बजारस्य मूल्याङ्कनस्य च विषये सावधानः अस्ति ।


आईसी फोटो

वित्तीयप्रतिवेदनानुसारं बर्कशायर-संस्थायाः द्वितीयत्रिमासे प्रायः ७५.५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां शुद्धभागाः विक्रीताः, यत्र एप्पल्-शेयरस्य प्रायः आर्धेषु भागेषु मूल-७९ कोटि-शेयर-भागात् प्रायः ४० कोटि-शेयर-पर्यन्तं न्यूनीकरणं च अभवत् ३० जूनपर्यन्तं बर्कशायर-नगरस्य एप्पल्-नगरस्य भागाः प्रायः ८४.२ बिलियन-डॉलर्-मूल्याः आसन् एतेन न्यूनीकरणकार्यक्रमेण बर्कशायरस्य नकदभण्डारः प्रथमत्रिमासिकस्य अन्ते १८९ अरब अमेरिकीडॉलर् यावत् २७६.९ अरब अमेरिकीडॉलर् यावत् वर्धितः, यत् अभिलेखात्मकं उच्चतमम् अस्ति

बर्कशायरस्य एतत् कदमः तदा आगतः यदा अमेरिकी-शेयर-बजारस्य अस्थिरता तीव्रताम् अवाप्नोति, यतः नास्डैक-संस्थायाः सुधारक्षेत्रे प्रवेशः अभवत्, तथा च दुर्बल-नौकरी-रिपोर्ट्-इत्यनेन अमेरिकी-आर्थिक-क्रियाकलापस्य विषये चिन्ता वर्धते सीएफआरए रिसर्च विश्लेषिका कैथी सेइफर्ट् इत्यनेन टिप्पणी कृता यत्, "बर्कशायरः रक्षात्मकं उपायं कुर्वन् अस्ति, यत् वर्तमानस्य स्थूल-आर्थिक-वातावरणस्य, शेयर-बजारस्य मूल्याङ्कनस्य च सावधानीपूर्वकं प्रतिक्रिया अस्ति

उल्लेखनीयं यत्, एतत् सप्तमं त्रैमासिकं यत् बर्कशायर इत्यनेन क्रीतस्य अपेक्षया अधिकाः भागाः विक्रीताः । द्वितीयत्रिमासे बर्कशायर-संस्था केवलं ३४५ मिलियन-डॉलर्-मूल्यानां स्वस्य भागानां पुनर्क्रयणं कृतवती, यत् पूर्वत्रिमासे पुनर्क्रयण-परिमाणात् दूरं न्यूनम् आसीत्, जुलै-मासस्य प्रथमत्रिसप्ताहेषु किमपि भाग-पुनर्क्रयणं न कृतवान् विश्लेषकः जिम शानाहानः अवदत् यत् वर्तमानशेयरबाजारे निवेशस्य अवसरानां विषये बफेट् इत्यस्य आरक्षणं दृश्यते, यत् मार्केट्-अर्थव्यवस्थायाः विषये तस्य सावधानदृष्टिकोणं प्रतिबिम्बयति।

यद्यपि बर्कशायरस्य नगदभण्डारस्य महती वृद्धिः अभवत् तथापि तस्य राजस्वं शुद्धार्जनं च एकत्रैव न वर्धितम् । वित्तीयप्रतिवेदने ज्ञातं यत् बर्कशायरस्य द्वितीयत्रिमासिकस्य राजस्वं ९३.६५३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १.२% वृद्धिः अभवत्, परन्तु शुद्धलाभः वर्षे वर्षे १५.५% न्यूनः भूत्वा ३०.३५ अरब अमेरिकीडॉलर् अभवत् एतस्य न्यूनतायाः कारणं बर्कशायर-समूहे निवेशस्य मूल्ये कालान्तरे स्टॉक-मूल्ये उतार-चढावस्य प्रभावः अस्ति ।

बफेट् बर्कशायरस्य वार्षिकशेयरधारकसभायां अवदत् यत् एप्पल् बर्कशायरस्य बृहत्तमः स्टॉक् निवेशः एव तिष्ठति इति सः अपेक्षां करोति, परन्तु केषाञ्चन शेयर्-विक्रयः करस्य, पोर्टफोलियो-प्रबन्धनस्य च विचाराणां कारणेन अभवत् इति सः उल्लेखितवान् यत् यदि भविष्ये अमेरिकादेशः पूंजीलाभकरं वर्धयति तर्हि पूर्वमेव एप्पल्-देशस्य केचन भागाः विक्रयणं कृत्वा दीर्घकालं यावत् बर्कशायर-भागधारकाणां लाभः भविष्यति

तदतिरिक्तं बर्कशायर-संस्थायाः ३.८ अब्ज-डॉलर्-अधिकं मूल्यं बैंक् आफ् अमेरिका-देशस्य भागाः विक्रीताः, एप्पल्-संस्थायाः पश्चात् द्वितीयः बृहत्तमः भागः । एतत् कदमः वर्तमानविपण्यवातावरणे बफेट् इत्यस्य रक्षात्मकं वृत्तिम् अग्रे दर्शयति।

बर्कशायरस्य बीमाव्यापाराः विशेषतः गेइको-वाहनबीमा द्वितीयत्रिमासे उत्तमं प्रदर्शनं कृतवन्तः, यत्र अण्डरराइटिंग्-लाभः त्रिगुणाधिकः अभवत् । परन्तु रेलमार्गः ऊर्जा इत्यादीनां अन्येषां प्रमुखव्यापाराणां प्रदर्शनं तुल्यकालिकरूपेण समतलं आसीत्, समग्ररूपेण राजस्ववृद्धिः मन्दः आसीत् ।