समाचारं

एनविडिया इत्यस्य नूतनस्य एआइ चिप् इत्यस्य डिजाइनदोषाणां कारणेन विमोचनविलम्बः भवति, यत् माइक्रोसॉफ्ट, गूगल, मेटा च प्रभावितं कर्तुं शक्नोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] अगस्तमासस्य ५ दिनाङ्के रायटर् इत्यस्य अनुसारं एनवीडिया इत्यस्य नूतनस्य आर्टिफिशियल इन्टेलिजेन्स चिप् ब्लैकवेल् इत्यस्य विमोचनं डिजाइनदोषाणां कारणेन मासत्रयं वा अधिकं वा विलम्बितुं शक्नोति। शुक्रवासरे प्रौद्योगिकीप्रकाशनेन द इन्फॉर्मेशन इत्यनेन ज्ञापितायाः एतस्याः वार्तायाः कारणात् उद्योगे व्यापकचिन्ता उत्पन्ना।


आईसी फोटो

एनवीडिया इत्यस्य चिप्-सर्वर्-हार्डवेयर-उत्पादने सम्बद्धानां जनानां मते एनवीडिया-संस्थायाः महत्त्वपूर्णग्राहकानाम् उपरि विलम्बस्य महत्त्वपूर्णः प्रभावः भविष्यति, यत्र मेटा-प्लेटफॉर्म्स्, गूगल-माइक्रोसॉफ्ट्-इत्यादीनां कृते दश-अर्ब-डॉलर्-मूल्यानां ब्लैकवेल्-चिप्स-पूर्व-आदेशः कृतः अस्ति एनवीडिया इत्यनेन अस्मिन् वर्षे मार्चमासे ग्रेस् हॉपर सुपरचिप् इत्यस्य अनुवर्तनउत्पादरूपेण ब्लैकवेल् चिप् श्रृङ्खलायाः आरम्भः कृतः, यस्य उद्देश्यं जनरेटिव आर्टिफिशियल इंटेलिजेन्स एप्लिकेशन्स् इत्यस्य विकासं अधिकं त्वरितम् आसीत्

एतस्याः अप्रत्याशितस्थितेः सम्मुखे एनवीडिया-प्रवक्ता ईमेल-माध्यमेन एकं वक्तव्यं प्रकाशितवान् यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गलिका अतीव प्रबलम् अस्ति, ब्लैकवेल्-इत्यस्य विस्तृतं नमूनाकरणं आरब्धम् अस्ति, तथा च वयं अपेक्षामहे यत् 1990 तमस्य वर्षस्य उत्तरार्धे क्रमेण उत्पादनं वर्धते the year." वक्तव्ये एनवीडिया इत्यस्य उत्पादनक्षमतायाः विषये विपण्यचिन्ताः न्यूनीकर्तुं प्रयत्नः कृतः, परन्तु विमोचनविलम्बस्य विशिष्टकारणानां समयरेखायाः च प्रत्यक्षप्रतिक्रिया न दत्ता

माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् अस्मिन् समये तस्य कृते अधिकानि सूचनानि योजयितुं नास्ति, मेटा, गूगल च अद्यापि टिप्पणीयाः अनुरोधानाम् प्रतिक्रियां न दत्तवन्तौ। परन्तु "द इन्फॉर्मेशन" इत्यनेन माइक्रोसॉफ्ट-कर्मचारिणः अन्यस्य च विषये परिचितस्य व्यक्तिस्य उद्धृत्य उक्तं यत् एनवीडिया इत्यनेन अस्मिन् सप्ताहे माइक्रोसॉफ्ट् इत्यस्मै अन्यं च प्रमुखं क्लाउड् सेवाप्रदातारं सूचितं यत् एआइ चिप्स् इत्यस्य अत्यन्तं उन्नतस्य ब्लैकवेल् श्रृङ्खलायाः उत्पादनं विलम्बितं भविष्यति इति। एषा वार्ता निःसंदेहं ग्राहकानाम् उपरि शीतलजलं पातयति ये एआइ-अनुप्रयोगानाम् विकासाय नूतनानां चिप्स्-इत्यस्य प्रतीक्षां कुर्वन्ति ।

वैश्विक एआइ चिप् मार्केट् इत्यस्मिन् अग्रणीरूपेण एनवीडिया इत्यस्य ब्लैकवेल् चिप् इत्यस्य विलम्बेन विमोचनेन न केवलं स्वस्य उत्पादनयोजनानि प्रभावितानि भवन्ति, अपितु सम्पूर्णे एआइ चिप् मार्केट् इत्यत्र अपि नॉक-ऑन् प्रभावः भवितुम् अर्हति क्लाउड् कम्प्यूटिङ्ग् सेवाप्रदातृणां ये एनवीडिया चिप्स् इत्यस्य उपरि निर्भराः सन्ति, तेषां परियोजनायोजनानि समायोजयितुं वा चिप्स् आपूर्तिः अनिश्चिततायाः निवारणाय विकल्पान् अन्वेष्टुं वा आवश्यकता भवितुम् अर्हति । तस्मिन् एव काले एषा घटना अन्येषां प्रौद्योगिकीदिग्गजानां कृते अपि स्वस्य एआइ चिप्स् इत्यस्य अनुसन्धानं विकासं च त्वरितुं प्रेरयितुं शक्नोति यत् एकस्मिन् आपूर्तिकर्तायाः उपरि निर्भरतां न्यूनीकर्तुं शक्नोति।