समाचारं

न्यूरालिङ्क् द्वितीयरोगे मस्तिष्कचिपं सफलतया प्रत्यारोपयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य ५ दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं न्यूरालिङ्क्-संस्थायाः संस्थापकः एलोन् मस्क् इत्यनेन प्रकटितं यत् कम्पनी द्वितीयरोगे स्वस्य उन्नतचिकित्सायन्त्रं सफलतया प्रत्यारोपितवती अस्ति


आईसी फोटो

न्यूरालिङ्क् इत्यस्य यन्त्रेण प्रथमे रोगे पूर्वमेव उल्लेखनीयाः परिणामाः दर्शिताः, येन सः वीडियो गेम्स् क्रीडितुं, अन्तर्जालं ब्राउज् कर्तुं, सामाजिकमाध्यमेषु पोस्ट् कर्तुं, स्वस्य लैपटॉपे कर्सरं चालयितुं च समर्थः अस्ति शुक्रवासरे विलम्बेन अष्टघण्टाभ्यः अधिकेभ्यः पॉड्कास्ट्-मध्ये मस्कः द्वितीयस्य रोगी विषये अपडेट् साझां कृतवान् । सः प्रकाशितवान् यत् द्वितीयस्य रोगी मेरुदण्डस्य चोटः प्रथमरोगस्य सदृशी आसीत्, तस्य मस्तिष्के प्रत्यारोपिताः ४०० विद्युत्कोशाः सम्प्रति सामान्यरूपेण कार्यं कुर्वन्ति। यद्यपि न्यूरालिङ्क् इत्यस्य प्रत्यारोपणे १०२४ विद्युत्कोशानां उपयोगः भवति तथापि केचन विद्युत्कोशाः एव कार्यं कुर्वन्ति स्म चेदपि एतत् यन्त्रं उत्तमं परिणामं प्रदर्शितवान् ।

"अहं अतिशयोक्तिं कर्तुम् न इच्छामि, परन्तु द्वितीयं प्रत्यारोपणं यथार्थतया सम्यक् कार्यं करोति" इति मस्कः पोड्कास्ट्-आयोजकं प्रति अवदत् "अत्र बहु ​​संकेतः अस्ति, बहु विद्युत्कोशाः कार्यं कुर्वन्ति, परिणामाः च सन्तोषजनकाः सन्ति" इति ।

यद्यपि मस्कः द्वितीयरोगस्य शल्यक्रियायाः विशिष्टसमयसीमा न प्रकटितवान् तथापि सः अपेक्षां करोति यत् न्यूरालिङ्क् अस्मिन् वर्षे अष्टभ्यः अधिकेभ्यः रोगिभ्यः चिकित्सापरीक्षणस्य भागरूपेण प्रत्यारोपणं प्रदास्यति।

कार्यक्रमे प्रत्यारोपणं प्राप्तवान् प्रथमः रोगी नोलैण्ड् अल्बाउ इत्यस्य साक्षात्कारः अपि कृतः । सः तस्य उपयोगस्य अनुभवं साझां कृतवान् यत् शल्यक्रियायाः पूर्वं सङ्गणकस्य संचालनार्थं मुखेन यष्ट्या टैब्लेट्-पर्दे ट्याप् करणीयम् इति शल्यक्रियायाः अनन्तरं केवलं सङ्गणकपट्टिकायां किं प्रदर्शितं इति चिन्तनीयम् आसीत्, तत् यन्त्रं तस्य शल्यक्रियायाः समाप्त्यर्थं साहाय्यं करिष्यति स्म । अनेन तस्य स्वातन्त्र्यस्य प्रमाणं प्राप्तम्, परिचर्यादातृणां आश्रयः अपि न्यूनीकृतः ।

अल्बो इत्यस्य शल्यक्रियायाः अनन्तरं काश्चन प्रारम्भिकसमस्याः अभवन्, यतः प्रत्यारोपणस्य कृशताराः निवृत्ताः अभवन्, येन मस्तिष्कसंकेतान् मापनं कर्तुं शक्नुवन्ति विद्युत्कोशानां संख्या अत्यन्तं न्यूनीकृता परन्तु न्यूरालिङ्क् इत्यनेन एल्गोरिदम् इत्यादीन् उपायान् परिवर्त्य यन्त्रस्य संवेदनशीलतायां सुधारः कृतः, आल्बो इत्यस्य मस्तिष्कसंकेतानां निरीक्षणस्य क्षमता च सफलतया पुनः स्थापिता मस्कः शो इत्यस्मिन् अवदत् यत् आल्बो इत्यनेन पूर्वविश्वविक्रमः भङ्गः कृतः यत् सः केवलं स्वविचारैः कर्सरं नियन्त्रयितुं शक्नोति, तस्मिन् समये केवलं प्रायः १०% तः १५% यावत् विद्युत्कोशाः कार्यं कुर्वन्ति स्म