समाचारं

सिलिकन-उपत्यकायां नूतना प्रवृत्तिः : संस्थापकाः स्वयमेव विक्रयन्ति, धनं कर्मचारिभ्यः भागधारकेभ्यः च वितरन्ति, कंकालेन सह कम्पनीं त्यजन्ति च

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखिका|जेसिका
ईमेल |[email protected]

Character.AI अन्ततः स्वयमेव विक्रीतवान्, अथवा अधिकं समीचीनतया, Character.AI इत्यस्य संस्थापकः अन्ततः स्वयमेव विक्रीतवान् ।

अगस्तमासस्य २ दिनाङ्के AI chatbot unicorn इति कम्पनी Character.AI इत्यनेन सहसा गूगलेन सह प्रमुखं “अधिग्रहण” सम्झौतां घोषितवती । Google Character.AI इत्यस्य प्रौद्योगिक्याः आदर्शानां च उपयोगाय अनुज्ञापत्रशुल्कं दास्यति, तस्य सहसंस्थापकद्वयं बहुसंशोधकद्वयं च प्रत्यक्षतया नियुक्तं करिष्यति ।


विशिष्टव्यवहारविवरणात् न्याय्यं चेत्, मूलनिवेशकानां कृते धारिताः भागाः प्रतिशेयरं ८८ अमेरिकीडॉलर् मूल्येन क्रियन्ते, येन Character.AI इत्यस्य मूल्याङ्कनं २.५ अरब अमेरिकीडॉलर् यावत् भवति, यत् २०२३ तमे वर्षे तस्य श्रृङ्खला ए वित्तपोषणस्य प्रायः २.५ गुणा अस्ति, परन्तु compared with गतवर्षे प्रकटितं US$5 अरबं अद्यापि प्रायः आर्धेन संकुचितम्। अनिहितकर्मचारिविकल्पाः २०२६ तमस्य वर्षस्य जुलैमासस्य अन्ते पूर्वं प्रतिशेयरं ८८ अमेरिकीडॉलर् मूल्ये निहिताः भविष्यन्ति, यत् गूगलस्य सम्झौतेन भुक्तम् ।

यत् अधिकं चर्चां जनयति तत् अस्ति यत् Character इत्यस्य मूल-सीईओ तथा Transformer-पत्रस्य लेखकानां मध्ये एकः Noam Shazeer, अध्यक्षः Daniel De Freitas च प्रायः वर्षत्रयपूर्वं Google त्यक्त्वा DeepMind शोधदले सम्मिलितुं स्वस्य पुरातननियोक्तुः समीपं प्रत्यागमिष्यन्ति . अन्तरिम-सीईओ अस्थायीरूपेण सामान्यवकीलः डोम पेरेला इत्यनेन प्रतिस्थापितः भविष्यति।

न केवलं, कम्पनीयाः प्रायः १३० कर्मचारिणां मध्ये ३० जनाः मॉडलप्रशिक्षणं, स्वरकृत्रिमबुद्धिः च गूगलस्य जेमिनी एआइ विभागे अपि समाविष्टाः भविष्यन्ति तस्मिन् एव काले Character इत्येतत् आन्तरिकं मॉडल् इत्यस्य उपयोगं न करिष्यति, अपितु मेटा मञ्चस्य Llama 3.1 इत्यादीनां मुक्तस्रोत मॉडल-सञ्चालितानां उत्पादानाम् उपयोगं करिष्यति ।

"यन्त्रशिक्षणक्षेत्रे विशिष्टं शोधकं नोआम् इत्येतत् पुनः आनेतुं वयं विशेषतया उत्साहिताः स्मः "एतत् सम्झौता Character.AI इत्यस्य कृते अतिरिक्तं धनं प्रदास्यति यत् तेन परितः उपयोक्तृणां कृते निर्माणं निरन्तरं भवति the world." व्यक्तिगत एआइ उत्पादाः।”


गूगल डीपमाइण्ड् मुख्यवैज्ञानिकः जेफ् डीन् पुरातनसहकारिणां पुनः स्वागतं करोति

विगतकेषु वर्षेषु Character.AI इत्यस्य अभिनवप्रौद्योगिक्या, व्यक्तिगतसेवाभिः च AI-चैटबोट्-क्षेत्रे अग्रणीषु अन्यतमः इति द्रुतगत्या उद्भूतः अस्ति परन्तु उच्चप्रशिक्षणव्ययः, अपर्याप्तं भुक्तिप्रयोक्तारः इत्यादीनि आव्हानानि क्रमेण वाणिज्यिककष्टे स्थापयन्ति ।

गतवर्षस्य जुलैमासे एव Character.AI इत्यनेन Google, xAI, Meta इत्यादिभिः दिग्गजैः सह सम्भाव्यसहकार्यस्य चर्चा आरब्धा, तथा च अन्तिमेषु मासेषु सम्भाव्य-अधिग्रहणेषु गहनचर्चा कृता अस्ति सूचनायां पूर्वं वित्तपोषणकठिनतानां सामना भवति इति ज्ञापितं, xAI इत्यनेन अधिग्रहीतस्य सम्भावना च अस्ति, परन्तु मस्कः सार्वजनिकरूपेण तत् अङ्गीकृतवान् ।

इदानीं यथा यथा पुष्पम् अन्ततः उपत्यकापरिवारे पतति तथा तथा Character.AI इत्यनेन अन्ययोः AI यूनिकॉर्न् कम्पनीयोः Inflection तथा Adept इत्येतयोः पटकथां प्रायः पुनरावृत्तिः कृता, तथा च सिलिकॉन् इत्यस्मिन् बृहत् मॉडल् स्टार्टअप् इत्यस्य एतया तरङ्गेन निर्मितं नूतनं मॉडलं शीघ्रमेव अभवत् उपत्यका प्रवृत्तिः : १.

संस्थापकः स्वयमेव विक्रीय तत् धनं कर्मचारिभ्यः भागधारकेभ्यः च वितरितवान् परन्तु यथा कम्पनी एकदा "एजीआई स्वप्नं" विभिन्ननाम्ना स्थापयति स्म? केवलं एकं कङ्कालं त्यजन्तु।

1

चरित्रम्।AI’s life of highs and lows

Character.AI इत्यस्य सह-स्थापनं २०२१ तमे वर्षे Noam Shazeer, Daniel De Freitas इत्यनेन कृतम् । शाजीर् बृहत् मॉडल् जगति ओजी आकृतिः अस्ति । पूर्वं गूगल-संस्थायाः मुख्यसॉफ्टवेयर-इञ्जिनीयरः आसीत्, सः वर्तनी-सुधारः, विज्ञापन-एल्गोरिदम्-विकासः च इत्यादिषु अनेकेषु महत्त्वपूर्णेषु परियोजनासु भागं गृहीतवान्, २०१७ तमे वर्षे "Attention Is All You Need" इति अभूतपूर्व-पत्रस्य मुख्यलेखकेषु अन्यतमः आसीत् डैनियल डी फ्रेटास् इत्यनेन गूगल-संस्थायां स्वसमये शजीर् इत्यनेन सह मीना इति चैट्-बोट्-इत्येतत् सह-विकासः कृतः, यत् पश्चात् वार्तालाप-भाषा-प्रतिरूपं LaMDA इति रूपेण विकसितम् ।


स्रोतः न्यूयॉर्क टाइम्स्

प्राकृतिकभाषासंसाधनस्य, आदर्शविकासस्य च समृद्धानुभवेन द्वयोः नेतृत्वे २०२२ तमे वर्षे Character.AI मञ्चस्य आरम्भः कृतः । मूलप्रौद्योगिकी एआइ चैटबोट् सन्ति ये विविधानां भूमिकानां अनुकरणं कर्तुं शक्नुवन्ति एते रोबोट् यथार्थवार्तालापं जनयितुं शक्नुवन्ति तथा च अत्यन्तं व्यक्तिगतं अन्तरक्रियाशीलं अनुभवं प्रदातुं शक्नुवन्ति।

Character.AI इत्यनेन कोऽपि स्वतन्त्रतया AI पात्राणां निर्माणं अनुकूलनं च कर्तुं शक्नोति, यत् उपयोक्तृणां सृजनशीलतां सहभागितायाः भावनां च बहुधा उत्तेजयति, समुदाये शीघ्रमेव लोकप्रियं भवति तथा च असंख्यप्रशंसकान् आकर्षयति। अल्पकाले एव a16z, SV Angel, GitHub इत्यस्य पूर्वसीईओ Nat Friedman तथा angel investor Elad Gil इत्यस्मात् कुलम् US$193 मिलियनं वित्तपोषणं संग्रहितवान्, तस्य मूल्याङ्कनं च US$1 अरबं यावत् अभवत्, सफलतया AI यूनिकॉर्न्स् इत्यस्य पङ्क्तौ सम्मिलितम्


आँकडानुसारं जनाः मञ्चे कोटिकोटि-चैट्-बोट्-इत्येतत् निर्मितवन्तः, येषु मनोवैज्ञानिकपरामर्श-पात्रस्य "मनोवैज्ञानिकः" कुलम् ७८ मिलियन-सन्देशाः प्राप्ताः सर्वाधिकं लोकप्रियाः पात्राः निःसंदेहं क्रीडासु एनिमे च सन्ति उदाहरणार्थं "गेन्शिन् इम्पैक्ट्" इत्यस्मिन् जनरल् रेडेन्, शैडो च उपयोक्तृभ्यः ३७१ मिलियनं सन्देशं प्राप्तवन्तौ ।

दुर्भाग्येन महत्त्वपूर्णं उपयोक्तृवृद्धिं प्राप्त्वा अपि Character.AI इत्यनेन अद्यापि मुद्रीकरणक्षमतानां पर्वतः न लङ्घितः ।

बृहत्भाषाप्रतिमानानाम् प्रशिक्षणं अनुमानं च बहुमात्रायां कम्प्यूटिंगसंसाधनानाम् आवश्यकता भवति, यस्य परिणामेण अत्यन्तं अधिकः परिचालनव्ययः भवति । Character.AI इत्यनेन सर्वदा स्वयमेव निर्मितानाम् आदर्शानां आधारेण उत्पादाः निर्मिताः सन्ति । ९.९९ डॉलरस्य मासिकसदस्यतासेवाम् आरब्धवान् अपि जुलैमासे ६० लक्षं मासिकसक्रियप्रयोक्तृषु केवलं एकलक्षं भुक्तिग्राहकाः आसन् । २०२४ तमे वर्षे अनुमानितं राजस्वं केवलं १६.७ मिलियन अमेरिकीडॉलर् अस्ति, यत् स्पष्टतया उच्चव्ययस्य पूरणाय पर्याप्तं नास्ति ।

विशेषतः Character.AI उपयोक्तृचित्रं 18-24 वर्षाणां युवानां Generation Z मध्ये केन्द्रितम् अस्ति तथा च वृत्तात् बहिः गन्तुं कठिनम् अस्ति। यद्यपि आसंजनं अधिकं भवति तथापि आर्थिकमूलं तुल्यकालिकरूपेण दुर्बलं भवति । तदतिरिक्तं मुक्तभारप्रयोक्तृणां सम्मुखे टोकन-उपभोगः अतीव विशालः भवति, येन आर्थिकदबावः अधिकं वर्धते ।

तदतिरिक्तं Character.AI इत्यस्य बहवः लोकप्रियाः पात्राः game and animation IP इत्यस्य आधारेण भवन्ति इति कारणतः प्रतिलिपिधर्मविवादं जनयितुं सुलभम् अस्ति । पूर्वोक्तं "गेन्शिन् इम्पैक्ट्" रेडेन् शोगुन् तथा कागे तथा "नारुतो" काकाशी इत्येतौ अस्य कारणात् अलमारयः दूरीकर्तुं बाध्यौ अभवताम् । मञ्चः अपि यदा कदा केषाञ्चन भावनात्मकसहचररोबोट्-सामग्रीणां निरीक्षणं कर्तुं असफलः भवति, केचन विकासकाः च स्वस्य मॉडल् “जेलब्रेक्” कृतवन्तः, अनुचितसामग्रीजननं कृत्वा उपयोक्तृहानिम् अपि जनयन्ति

संक्षेपेण, यदि भवान् सर्वविधकठिनतासु निरन्तरं जीवितुं इच्छति तर्हि Character.AI केवलं भवतः पदार्पणस्य महिमा विस्मर्तुं शक्नोति, भवतः प्रोफाइलं न्यूनीकर्तुं शक्नोति, तथा च स्वस्य उत्तमं परिवारं ज्ञातुं शक्नोति। एकदा "कम्पनीयाः नौकरशाहीविषये असन्तुष्टिः" इति कारणेन गूगलं त्यक्त्वा व्यवसायं आरभ्य चितवन्तौ नोआम् शाजीर्, डैनियल डी फ्रेटास् च अपि बिग् ब्रदरस्य आलिंगने पुनः आगतवन्तौ

1

सिलिकन वैली अतीव नूतनं प्रकारस्य "अधिग्रहणम्" क्रीडति।

गूगलस्य संचालनम् अस्मिन् समये एकः विशिष्टः "विपरीत-अधिग्रहणम्" अस्ति

पारम्परिकप्रत्यक्ष-अधिग्रहणानां विपरीतम्, विपरीत-अधिग्रहणं स्टार्टअपस्य प्रौद्योगिक्याः प्रतिभायाश्च नियन्त्रणं तस्य मूलदलं नियुक्त्य प्रौद्योगिकी-अनुज्ञापत्र-सम्झौतेषु हस्ताक्षरं कृत्वा, प्रत्यक्ष-अधिग्रहणात् उत्पद्यमानं न्यासविरोधी-परीक्षां परिहरति स्टार्टअप कम्पनीनां कृते शीघ्रं धनं निष्कासयितुं शक्यते, विकासप्रक्रिया च निरन्तरं कर्तुं शक्यते ।

गूगलेन Character.AI इत्यस्य "अन्तर्निहितरूपेण क्रीतस्य" पूर्वं Microsoft इत्यनेन पूर्वमेव एतादृशी रणनीतिः स्वीकृता आसीत्, Inflection AI इत्यस्य प्रौद्योगिकी-अनुज्ञापत्रं प्राप्तुं $650 मिलियन-रूप्यकाणि दत्त्वा तस्मिन् एव काले सह-संस्थापकद्वयं Mustafa Suleyman, Karén Simonyan च अधिकांशस्य... कम्पनीयाः तकनीकीमेरुदण्डः माइक्रोसॉफ्टस्य नूतनः एआइ विभागः ।

एआइ-तारक-उत्पादस्य Pi इति विषये, इतः परं कोऽपि तस्य उल्लेखं न कृतवान् ।

अन्यः विशालः अमेजनः अपि एआइ तथा स्वचालनक्षेत्रेषु स्वस्य क्षमतां सुदृढं कर्तुं एडेप्ट् इत्यस्य केषाञ्चन प्रौद्योगिकीनां उपयोगाय, विशेषतः स्वस्य स्वरसहायकस्य एलेक्सा इत्यस्य प्रतिस्पर्धां वर्धयितुं, अविशिष्टानुज्ञापत्रस्य विनिमयरूपेण उच्चशुल्कस्य उपयोगं कृतवान् निपुणः सहसंस्थापकः मुख्यकार्यकारी च डेविड् लुआन् अमेजनस्य एजीआई स्वायत्ततादलस्य नेतृत्वं करिष्यति, यः कृत्रिमबुद्धिनिदेशकं रोहितप्रसादं प्रत्यक्षतया प्रतिवेदनं दास्यति। ततः परं अन्ये कतिपये संस्थापकसदस्याः केचन कर्मचारी च अमेजन-संस्थायां सम्मिलिताः ।

परन्तु यदि एते सौदाः तान्त्रिकदृष्ट्या अधिग्रहणं न मन्यन्ते चेदपि ते न्यासविरोधी नियामकानाम् ध्यानं आकर्षयितुं आरब्धाः सन्ति। उदाहरणार्थं, गतमासे यूके-प्रतियोगिता-विपणन-प्राधिकरणेन (CMA) एकं सूचनां जारीकृतम् यत् ते माइक्रोसॉफ्ट-संस्थायाः इन्फ्लेक्शन् एआइ-संस्थायाः प्रमुख-कर्मचारिणां नियुक्तेः अन्वेषणं कुर्वन्ति यत् ते अवगन्तुं शक्नुवन्ति यत् बृहत्-प्रौद्योगिकी-कम्पनयः नियामक-परीक्षां परिहर्तुं प्रयतन्ते वा इति। FTC इत्यनेन जूनमासे माइक्रोसॉफ्ट-संस्थायाः ६५० मिलियन-डॉलर्-रूप्यकाणां सौदानां विषये अपि एतादृशी अन्वेषणं आरब्धम् ।

गूगलस्य Character.AI इत्यस्य समावेशस्य विषये अधिकांशस्य नेटिजन्स् इत्यस्य टिप्पण्याः सन्ति यत् भवान् वास्तवमेव बहु धनं प्राप्तवान्!

नोशन-इञ्जिनीयरः लिनस् ली इत्यस्य मतं यत् गूगलेन एकः सशक्तः खिलाडी प्रत्यागतः अस्ति : "नोआम शाजीर् इत्यनेन GPT-2 इत्यस्य विमोचनात् षड्मासपूर्वं 5 अरब-पैरामीटर्-भाषा-प्रतिरूपं प्रशिक्षितम्, यत्र MoE-विशेषज्ञ-संकर-माडल-, मॉडल-समानान्तरता, अति-बृहत्-परिमाणस्य मॉडल्, आँकडा च भविष्यवाणी कृता भविष्ये संभावनाः निर्धारयति सः प्रायः मूल-ट्रांसफॉर्मर-प्रतिरूपात् आरभ्य अस्मिन् एव क्षेत्रे कार्यं कुर्वन् अस्ति ।


चरित्रयन्त्रशिक्षणसंशोधकः यिंग जिओ, यः एकत्र कार्यं करोति, सः अवदत् यत्, "नोआम शजीर् एकः प्रतिभाशाली इति सर्वे जानन्ति, परन्तु बहवः जनाः न जानन्ति यत् सः कियत् दयालुः, इमान्दारः च अस्ति। अद्यत्वे नोआम् सर्वेषां कर्मचारिणां प्रति अतीव न्यायपूर्णं उदारतया च व्यवहारं करोति, सः च।" शतप्रतिशतम् एवम् करिष्यति।


Perplexity इत्यस्य संस्थापकः अरविन्दश्रीनिवासः अपि टिप्पणीं कृतवान् यत्, “OpenAI इत्यस्य स्केल इत्यनेन सह आधारभूतसंरचनायाः च सह स्पर्धां कर्तुं गूगलस्य कृते एषा प्रमुखा विजयः अस्ति” इति ।


परन्तु जनसमूहस्य दृष्टौ "विपरीत-अधिग्रहणम्" भवितुं अग्रिमः आदर्शः खिलाडी इति नाम्ना श्रीनिवासः तत्क्षणमेव स्मारितः यत् -

"समये सत्यनाडेला इत्यस्मै विक्रयणं अवश्यं कुर्वन्तु, बहुकालं यावत् संघर्षस्य आवश्यकता नास्ति। ततः ४ वर्षस्य निहितकालस्य अनन्तरं (अस्मिन् काले सर्वे बालकाः भवितुं सुनिश्चितं कुर्वन्तु), द्वितीयव्यापारार्थं गच्छन्तु। भविष्यति।" असफलः, परन्तु त्वं शीघ्रमेव वार्तायां भविष्यसि।"


1

“प्रतिसप्ताहं दश-स्टार्टअप-संस्थाभ्यः अधिग्रहण-अनुरोधाः प्राप्नुमः”

वस्तुतः Adept, Inflection, Character इत्येतयोः अतिरिक्तं, ये सुप्रसिद्धाः AI-एकशृङ्गाः सन्ति ये प्रमुखेषु निर्मातृषु सफलतया "अवतरन्ति", अनेके कम्पनयः सन्ति ये अपि संघर्षं कुर्वन्ति, कदापि अस्मिन् तरङ्गे प्रविशन्ति इव दृश्यन्ते

सदैव लोकप्रियं AI अन्वेषणयन्त्रं Perplexity इति चकाचौंधं कृत्वा वित्तपोषणं मूल्याङ्कनं च कृत्वा अपि गूगलस्य ठोसविपण्यभागं कम्पयितुं असमर्थः अस्ति इति समाचारानुसारं तस्य प्रबन्धनेन न्यूनातिन्यूनं चतुर्भिः कम्पनीभिः सह विलयस्य सम्भावनायाः विषये चर्चा कृता, परन्तु अद्यापि A सौदाः न कृतः उद्यमस्तरीयः एआइ लेखनमञ्चः लेखकः गतवर्षे वित्तपोषणस्य $100 मिलियनं श्रृङ्खला बी दौरं सम्पन्नवान् अस्ति चेदपि, सः अपि सक्रियरूपेण अधिग्रहणस्य अवसरान् अन्विष्यति तथा च वार्तायां न्यूनातिन्यूनं त्रीणि कम्पनयः सम्पर्कं कृतवान् ततः एकस्मिन् कोणे यत् प्रायः भग्नम् अस्ति, स्थिरता एआइ अद्यापि चिन्तितः अस्ति।

अपरपक्षे हग्गिंग् फेस् इत्यस्य मुख्यकार्यकारी Clément Delangue एकदा प्रकटितवान् यत् अधिकाधिकाः AI स्टार्टअप संस्थापकाः तस्मै स्वकम्पनीं विक्रेतुं इच्छां प्रकटितवन्तः, तथा च Hugging Face प्रतिसप्ताहं प्रायः दश स्टार्टअप-संस्थाभ्यः अधिग्रहण-अनुरोधं प्राप्नोति

२०२३ तमे वर्षे जनरेटिव एआइ-क्षेत्रे निवेशस्य महत्त्वपूर्णः उल्लासः अभवत्, यत् केभ्यः उद्योगस्य अन्तःस्थैः "जनरेटिव् एआइ-बुलबुला" इति उक्तम् । प्राकृतिकभाषासंसाधनं, प्रतिबिम्बजननं च इत्यादिषु क्षेत्रेषु प्रमुखाः सफलताः प्राप्ताः, येषु व्यापकं विपण्यं ध्यानं, विशालपूञ्जी-इञ्जेक्शन्, एआइ-स्टार्टअप-मूल्याङ्कनस्य तीव्रवृद्धिः च अभवत्

परन्तु महत्त्वपूर्णप्रौद्योगिकीप्रगतेः अभावेऽपि उच्चगणनाव्ययः, प्रतिलिपिधर्मगोपनीयता, सामग्रीविनियमनम्, उपयोक्तृअनुभवः इत्यादयः विषयाः अद्यापि बहवः कम्पनीनां लाभप्रदाः भवितुं कठिनं कुर्वन्ति २०२४ तमे वर्षे क्रमेण विपण्यं शान्तं कृत्वा "डी-बबल" प्रक्रियायां प्रविष्टम्, जननात्मकः एआइ-उद्योगः अपि वास्तविकतायाः सम्मुखीभवितुं आरब्धवान् । व्यावसायिकीकरणस्य कठिनतायाः कारणात् अनेके एआइ-एकशृङ्गाः स्वतन्त्रतया जीवितुं कठिनाः अभवन्, लघुकम्पनयः च बैच-पश्चात् बैच-प्रक्षालिताः अभवन्


कृत्रिमबुद्धिविशेषज्ञः गैरी मार्कसः मन्यते यत् त्रयाणां सुप्रसिद्धानां एआइ-कम्पनीनां मुख्यकार्यकारीणां बृहत्कम्पनीनां कृते पलायनं कृतम् अस्ति तथा च माइक्रोसॉफ्ट-संस्थायाः निवेशं पुनः प्राप्तुं १५ वर्षाणि यावत् समयः अभवत् इति तथ्यं जननात्मक-एआइ-बुद्बुदस्य विस्फोटस्य संकेताः सन्ति

अस्मिन् समये प्रौद्योगिकीदिग्गजैः सह सहकार्यं वा स्वाभाविकतया अधिग्रहणं वा अधिकं सम्भवं निर्गमनमार्गः भवति । पर्याप्तवित्तीयसमर्थनस्य अतिरिक्तं उन्नतसंसाधनं आधारभूतसंरचना च, परिपक्वविपण्यमार्गाः, ब्राण्ड्-मान्यता च प्राप्स्यति, येन विपण्यप्रतिस्पर्धायाः दबावः न्यूनीकरिष्यते यदि भवान् विषमताम् न ताडयितुं शक्नोति तर्हि तराजूस्य अन्यस्मिन् अन्ते सम्मिलितः भवतु - लोहस्य तण्डुलकटोरातः खादन्, यत् अन्ततः भवन्तं अधिकं सहजतां अनुभविष्यति।

परन्तु एआइ-स्टार्टअप-संस्थानां पूंजी-बाजार-एकीकरणस्य एषा प्रवृत्तिः लघु-सत्तां अपि खोखला भवितुम् अर्हति, यस्य परिणामेण नवीनता-वैविध्यं सीमितं भवति

यथा, केचन Character उपयोक्तारः सामान्यतया प्रवेशं कर्तुं न शक्नुवन्ति, पृष्ठभूमितः कोऽपि प्रतिक्रियां न ददाति इति शिकायतुं आरब्धाः ।


अतः Character.AI पतितः वा उत्तिष्ठति वा?

किं एते एआइ-एकशृङ्गाः निर्मूलिताः, अथवा पुनः जन्म प्राप्ताः?

कदाचित् कालः एव उत्तरं दास्यति।