समाचारं

Star Wars: Outlaws पूर्वमेव कल्पयति यत् भवान् DLSS अथवा FSR इत्यस्य उपयोगं करोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Star Wars: Outlaws" इत्यस्य PC संस्करणस्य सम्पूर्णं अनुशंसितं विन्यासं प्रकाशितम् अस्ति, सामग्री च अत्यन्तं रोचकम् अस्ति । Ubisoft इत्यनेन निर्मितः अयं मुक्त-विश्व-साहसिक-क्रीडा अगस्त-मासस्य ३० दिनाङ्के प्रारम्भं करिष्यति, केचन स्पष्टदोषाः अपि सन्ति चेदपि अस्मान् अद्यापि तस्य प्रतीक्षां कुर्वन् अस्ति । अतः, एतत् क्रीडां चालयितुं भवतः कीदृशं सङ्गणकं आवश्यकम्?

इदानीं वयं जानीमः तदा स्पेसिफिकेशन्स् अतीव भयङ्करं न दृश्यन्ते। भवतः कोटि-कोटि-व्ययस्य शीर्ष-स्तरीयस्य यन्त्रस्य आवश्यकता नास्ति । तथापि एकः दृष्टिगोचरः समस्या अस्ति : Ubisoft इत्यनेन कल्पितं यत् भवान् सर्वेषु कार्यक्षमता-गियार्-मध्ये उन्नयन-एल्गोरिदम् उपयुङ्क्ते ।


Ubisoft विचारपूर्वकं खिलाडिभ्यः बहुलक्ष्यगियार् प्रदाति, "निम्नतम" तः "अनुशंसित", "उच्च" "अति उच्च" च । प्रत्येकस्य गियरस्य कृते Ubisoft लक्ष्यसंकल्पं गुणवत्तां च प्रदाति, यथा 1080p न्यूनपरिभाषा पूर्वनिर्धारितं तथा न्यूनतमगियरस्य कृते 30 fps, अथवा 1440p उच्चपरिभाषा पूर्वनिर्धारितं 60 fps च

रोचकं तत् अस्ति यत् सर्वे गीयर् एतान् फ्रेमरेट् प्राप्तुं अपस्केलिंग् एल्गोरिदम् "Quality" इति सेट् कर्तुं निर्दिशन्ति । यदि भवान् प्रमाणं अन्विष्यति यत् उन्नत-एल्गोरिदम्-इत्येतत् नूतनं मानकम् अस्ति, तर्हि एतत् एव ।

न्यूनतम आवश्यकताः अत्यन्तं मामूलीः सन्ति, चालयितुं केवलं Nvidia GTX 1660 ग्राफिक्स् कार्ड् आवश्यकम् । परन्तु एतत् 1080p न्यूनगुणवत्तायुक्तेषु सेटिङ्ग्स् इत्यत्र आसीत्, यत्र केवलं 30fps इति लक्ष्यफ्रेम रेट् आसीत् । किं च, आधिकारिकविनिर्देशानुसारं, न्यूनतमविन्यासे अपि, एतानि फ्रेमदराणि प्राप्तुं भवद्भिः DLSS, FSR अथवा तत्सदृशानि उन्नयन-एल्गोरिदम् सक्षमीकरणीयम्


अन्येषु शब्देषु, क्रीडा वस्तुतः 720p इव रिजोल्यूशनेन चाल्यते ततः 1080p यावत् अपस्केल भवति । वस्तुतः यथा वयं पूर्वं व्याख्यातवन्तः, अनुशंसिताः सेटिङ्ग्स् प्रत्येकस्मिन् गीयर् मध्ये बूस्ट् एल्गोरिदम् इत्यस्य उपयोगं कल्पयन्ति । स्टार वार्स्: आउटलाउस् इत्यस्य जगति नेटिव रेण्डरिंग् इति किमपि नास्ति । न्यूनातिन्यूनं Ubisoft इत्यस्य सिस्टम् आवश्यकतानुसारम्।

यद्यपि Ubisoft निम्नतमविन्यासे Intel GPU समाविष्टं करोति तथापि Intel Arc ग्राफिक्स् विचार्य किमपि उच्चतरस्तरं प्राप्तुं न शक्नोति इति किमपि वदति स्यात्। ज्ञातव्यं यत् 1440p रिजोल्यूशनेन चालयितुं, प्रायः 1080p तः उन्नयनं कृत्वा, GPU आवश्यकताः अत्यन्तं अधिकाः सन्ति, RTX 3080, RTX 4070, अथवा AMD Radeon RX 6800 XT इत्यस्य आवश्यकता भवति, येषु सर्वेषु न्यूनातिन्यूनं 10GB विडियो मेमोरी भवति

अन्येषु शब्देषु, 8GB विडियो मेमोरी नेटिव 1080p रेण्डरिंग् इत्यस्य आवश्यकतां पूरयितुं न शक्नोति। अपेक्षया, यद्यपि Ubisoft कृते उन्नयन-एल्गोरिदम् पूर्वनिर्धारितं कर्तुं सार्थकता अस्ति तथापि वयम् अद्यापि एतस्याः धारणायां किञ्चित् असहजतां अनुभवामः । यदा सर्वं साधारणकच्चे कार्यप्रदर्शने आश्रितं भवति तदा जीवनं सरलतरं भवति इति न संशयः ।

इदानीं उपलब्धानां विविधानां उन्नयनप्रौद्योगिकीनां, फ्रेमजननस्य, किरण-अनुसन्धान-सदृशानां वैकल्पिक-विशेषतानां च कारणात् तुलनात्मक-प्रदर्शनस्य, उत्तम-अनुभवाय आवश्यकस्य हार्डवेयरस्य, भवता अपेक्षितस्य चित्र-गुणवत्तायाः च विषये व्यापकनिष्कर्षं कर्तुं पूर्वस्मात् अपि अधिकं महत्त्वपूर्णम् अस्ति