समाचारं

वैश्विकसम्पत्तयः एकं युद्धं रॉयलं मञ्चयन्ति! अमेरिकी अर्थव्यवस्थायां अन्तिमः डोमिनोः पतितः वा ?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : वैश्विकसम्पत्त्याः युद्धस्य रॉयलस्य मञ्चनं कुर्वन्ति! अमेरिकी अर्थव्यवस्थायां अन्तिमः डोमिनोः पतितः वा?)

नवीनतमं गैर-कृषि-वेतनसूची-प्रतिवेदनं विक्रयस्य नूतन-चक्रस्य उत्प्रेरकं जातम् अस्ति ।

दुर्बलकार्यदत्तांशः विषये चिन्ताम् वर्धयतिअमेरिका आर्थिकमन्दतायाः मन्दतायाः च चिन्तायाः मध्यं शुक्रवासरे यूरोपीय-अमेरिकन-शेयर-बजाराः न्यूनतया उद्घाटिताः। तस्मिन् एव काले, २.अमेजनइन्टेल्-इण्टेल्-योः दुष्टवित्तीयप्रतिवेदनैः कृत्रिमबुद्धि-उद्योगस्य सम्भावनाः अन्यस्मिन् परीक्षायां स्थापिताः, भारी-भारयुक्तानां स्टॉक्-समूहानां निरन्तरं अशान्तिः विपण्य-आतङ्कं, पूंजी-प्रवाहं च तीव्रं कृतवान्, जोखिम-विमुखता च अद्यापि अधिका अस्ति

गैर-कृषिवेतनसूची मन्दतायाः उल्टागणनासंकेतयति?

अमेरिकीश्रमविभागस्य नवीनतमप्रतिवेदने उक्तं यत् जुलैमासे अमेरिकादेशे ११४,००० नूतनानि कार्यस्थानानि सृज्यन्ते, यत् वर्षस्य अन्यत् अभिलेखं न्यूनं भवति तस्मिन् एव काले वेतनवृद्धिः पुनः ३.६% यावत् पतिता, यत् विगतत्रयेषु नूतनं न्यूनम् अस्ति वर्षाः।

यथा श्रमविपण्ये दरारः दृश्यन्ते, अमेरिकी अर्थव्यवस्थायाः अन्तिमः भागःडोमिनोजः सम्भवतः पतन्। तावत्पर्यन्तं आर्थिकदत्तांशस्य उतार-चढावः भवति चेदपि अमेरिकी-कार्यविपण्यं निरन्तरं उष्णं वर्तते । परन्तु द्वितीयत्रिमासे आरभ्य अमेरिकी-अ-कृषि-वेतनसूची-प्रतिवेदने स्पष्ट-शीतलन-प्रवृत्तिः दर्शिता, यत् क्रमेण निजी-सर्वक्षणैः सह सङ्गतम्, बेरोजगारी-दरः च निरन्तरं वर्धमानः

उल्लेखनीयं यत् यथा यथा बेरोजगारीदरः पूर्वस्य ४.१% तः ४.३% यावत् वर्धितः तथा तथा एतेन "सैमस्य नियमः" प्रेरितः यः मन्दतां सूचयति सैमस्य नियमे उक्तं यत् यदा बेरोजगारीदरस्य त्रिमासस्य औसतं १२ मासस्य न्यूनतमस्य ०.५ प्रतिशताङ्कात् अधिकं भवति तदा प्रायः अर्थव्यवस्था मन्दगतिः अस्ति इति अर्थः १९५० तमे वर्षात् आरभ्य सर्वेषु ११ अमेरिकीमन्दीषु अयं नियमः पुष्टः अस्ति ।

वस्तुतः वर्षस्य उत्तरार्धस्य आरम्भे अमेरिकी अर्थव्यवस्था महतीं मुखवायुः सम्मुखीभवति इति दृश्यते । मन्दस्य क्षेत्रीयफेडरल रिजर्वस्य निर्माणसूचकाङ्कस्य पृष्ठभूमितः अस्मिन् सप्ताहे प्रकाशितः ISM विनिर्माणसूचकाङ्कः अष्टमासस्य न्यूनतमं स्तरं ४६.८% यावत् पतितः, यत् अमेरिकीविनिर्माणउद्योगः अधिकं संकुचति इति सूचयति।

विनिर्माणस्य मन्दतायाः पृष्ठतः उपभोक्तृणां मन्दमागधा, विश्वासः च भवितुम् अर्हति । मिशिगनविश्वविद्यालयेन प्रकाशितः नवीनतमः उपभोक्तृविश्वाससूचकाङ्कः अस्मिन् वर्षे न्यूनतमस्तरस्य एव अस्ति।फेडबेज पुस्तके अपि दर्शितं यत् सम्पर्कव्यक्तिः मन्यते यत् अस्मिन् वर्षे शेषं...सकल घरेलू उत्पादवृद्धिः परीक्षिता भविष्यति।

अस्मिन् सप्ताहे व्याजदरसभायां फेड् व्याजदराणि स्थिरं करोति, परन्तु सेप्टेम्बरमासस्य समयसीमा निर्धारयतिव्याजदरेषु कटौतीं कुर्वन्तु द्वारं उद्घाटितवान्। फेडरल् रिजर्वस्य अध्यक्षः पावेल् अपि तदानीन्तनस्य श्रमविपण्यस्य विषये उक्तवान् यत् सः सम्भाव्यबृहत् उतार-चढावस्य संकेतानां विषये सजगः अस्ति इति। अतः नवीनतमदत्तांशः निःसंदेहं FOMC इत्यस्मै अलार्मं ध्वनयिष्यति।संघीयनिधिदरवायदाः दर्शयति यत् सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ८०% यावत् वर्धिता अस्ति।वर्षे व्याजदरेषु कटौतीयाः कक्षः ११० आधारबिन्दुभ्यः अधिकं प्राप्नोति ।

बीके एसेट् मैनेजमेण्ट् इत्यस्य मैक्रो स्ट्रेटेजिस्ट् बोरिस् श्लोस्बर्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्य साक्षात्कारे उक्तं यत्,इदानीं प्रश्नः न स्यात् यत् फेडः सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति वा, अपितु व्याजदरेषु २५ आधारबिन्दुभ्यः अधिकं कटौतीं करिष्यति वा इति।किं दृश्यते यत् मन्दतायाः चर्चा, फेडस्य आलोचना च अधिकाधिकं उच्चैः भविष्यति।

वालस्ट्रीट् संस्थाः फेडस्य मौद्रिकनीतेः विषये शीघ्रमेव स्वस्य निर्णयं समायोजितवन्तः।अधुना गोल्डमैन् सैच्स् इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे फेड् इत्यनेन क्रमशः त्रिवारं दरं न्यूनीकरिष्यते।यदि अगस्तमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् अपि दुर्बलं भवति तर्हि ५० आधारबिन्दु-दर-कटनम् क्रमेण भवितुम् अर्हति ।

सिटी इत्यस्य मतं यत् फेडः सेप्टेम्बर-नवम्बर-मासेषु व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, दिसम्बरमासस्य सत्रे च २५ आधारबिन्दुभिः कटौतीं करिष्यति । एतेषु त्रयेषु सत्रेषु प्रत्येकस्मिन् फेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति पूर्वं बैंकेन अपेक्षितम् आसीत् । जेपी मॉर्गन-अर्थशास्त्री माइकल फेरोली अपि सितम्बर-नवम्बर-मासेषु ५० आधारबिन्दुव्याजदरेषु कटौतीं भविष्यति इति पूर्वानुमानं करोति, परन्तु लिखितवान् यत् फेड्-अध्यक्षः पावेल् विपण्यां अनिश्चिततां न आनेतुं इच्छति इति।

जोखिमपूर्णाः सम्पत्तिःयुद्ध रॉयले

अमेरिकी-समूहस्य न्यूनतायाः नूतनः दौरः गुरुवासरे आरब्धः । उच्चतरमूल्याङ्कनयुक्ताः प्रौद्योगिकी-समूहाः सर्वाधिकं प्रभाविताः अभवन्, रक्षात्मकक्षेत्रेषु धनं च प्रवहति । एडवर्ड जोन्सस्य वरिष्ठनिवेशरणनीतिज्ञः एन्जेलो कौर्काफास् अवदत् यत् "जनाः चिन्तयन्ति स्म यत् दराः केवलं कटिताः भवन्ति यतोहि महङ्गानि लक्ष्यस्य समीपे एव सन्ति अन्यत् सर्वं च सुन्दरं ठोसम् एव अस्ति। परन्तु अधुना केचन दराराः सन्ति।

गतसप्ताहे टेस्ला-गूगल-योः अनन्तरं इन्टेल्-अमेजन-योः अन्यस्य नकारात्मक-उपार्जन-रिपोर्ट्-समूहस्य शिकाराः अभवन् ।शुक्रवासरे इन्टेल् इत्यस्य द्वितीयत्रिमासिकस्य प्रदर्शनं मार्केट्-अपेक्षाभ्यः दूरं न्यूनम् आसीत्, तस्याः तृतीय-त्रैमासिक-मार्गदर्शनेन मार्केट् निराशं भविष्यति इति अपेक्षा अस्ति year. )’s विशाल परिच्छेद योजना।

अमेजन इत्यस्य अन्तर्दिवसस्य १०% अधिकं पतितम्, अमेजन इत्यस्य मुख्यव्यापारे ऑनलाइनविक्रयवृद्धेः मन्दतायाः अतिरिक्तं अन्येषां बृहत्प्रौद्योगिकीकम्पनीनां इव पूंजीव्ययस्य वर्धनं कुर्वन् अस्ति तथा च द्वितीयत्रिमासे तस्य व्ययः प्रायः १६.५ अरब अमेरिकीडॉलर् आसीत् गूगलस्य मातापितरौ अल्फाबेट्, माइक्रोसॉफ्ट इत्येतयोः द्वयोः अपि गतमासे उक्तं यत् महता कृत्रिमबुद्धिसॉफ्टवेयरस्य सेवानां च विकासाय समर्थनार्थं वर्षे पूर्णे व्ययः अधिकः भविष्यति। निवेशकाः एतत् संकेतरूपेण गृहीतवन्तः यत् लोकप्रियप्रौद्योगिक्याः प्रतिफलनं प्रारम्भे अपेक्षितापेक्षया अधिकं समयं यावत् भवितुं शक्नोति।

यथा यथा प्रौद्योगिकीदिग्गजानां परिणामाः क्रमेण घोषिताः आसन् तथा तथा निवेशकानां उत्साहः उच्चापेक्षया मन्दः अभवत् । व्यापकविपण्येषु अपि अस्वस्थतायाः लक्षणं दृश्यते । एकदा शिकागो बोर्ड विकल्पविनिमय अस्थिरतासूचकाङ्कः (VIX) विलम्बेन व्यापारे ४०% अधिकं वर्धितः ।

तस्मिन् एव काले निवेशकाः उपयोगिता, स्वास्थ्यसेवा इत्यादीनां क्षेत्राणां प्राधान्यं दर्शितवन्तः, ये आर्थिक-अनिश्चिततायाः समये लोकप्रियाः विकल्पाः सन्ति । विगतमासे स्वास्थ्यसेवाक्षेत्रे ४% वृद्धिः अभवत्, उपयोगितानां तु ९% अधिका वृद्धिः अभवत् । तस्य तुलनायां फिलाडेल्फिया अर्धचालकसूचकाङ्कः तस्मिन् एव काले ११% न्यूनः अभवत्, एन्विडिया, ब्रॉडकॉम् इत्यादीनां लोकप्रियकम्पनीनां तीव्रः पतनं जातम् ।

विदेशीयविनिमयविपण्ये जापानी येन अमेरिकीडॉलरस्य विरुद्धं १.७% वृद्धिः अभवत्, अस्मिन् सप्ताहे सञ्चितमूल्यवृद्धिः ६% अतिक्रान्तवती। तस्मिन् एव काले स्विस-फ्रैङ्क् अपि जोखिमविमुखतायाः कारणेन वर्धितः, यत्र CHF/USD सप्तमासस्य नूतनं उच्चतमं स्तरं ०.८५६ यावत् वर्धितम् । तदतिरिक्तं EUR/USD तथा RMB/USD इत्येतयोः लाभः अपि तस्मिन् दिने अमेरिकी-डॉलर-सूचकाङ्कस्य न्यूनतां अतिक्रान्तवान् ।

वस्तुनां दृष्ट्या एकदा अकृषिदत्तांशस्य विमोचनानन्तरं सुवर्णं प्रति औंसं २५१० डॉलरं यावत् वर्धितवान्, येन अन्यः अभिलेखः उच्चतमः अभवत् । तस्मिन् एव काले मन्दतायाः चिन्ता पुनः कच्चे तेलस्य उपरि आघातं कृतवती, अन्तर्राष्ट्रीयतैलस्य मूल्येषु विलम्बेन व्यापारे ३% अधिकं पतनं जातम्, येन अस्मिन् सप्ताहे प्रारम्भे मध्यपूर्वे तनावस्य वर्धनस्य चिन्ताभिः आनितं जोखिमप्रीमियमं पूर्णतया पुनः दत्तम्। प्राइस फ्यूचर्स ग्रुप् इत्यस्य वरिष्ठः मार्केट् विश्लेषकः फिल् फ्लिन् इत्यस्य मतं यत् अमेरिकी-आँकडानां निराशाजनकानाम् एकस्याः श्रृङ्खलायाः अनन्तरं कच्चे तेलस्य अन्ये च सम्पत्तिषु विक्रयणस्य आरम्भः अभवत् यतः जनाः एतस्य विषये चिन्तां कुर्वन्ति मन्दतायां स्खलति स्यात्।