समाचारं

पार्ष्णिवेदना, तस्य कारणं किम् ?एतेषां ४ रोगानाम् कारणेन भवेत्, परन्तु भवन्तः सतर्काः भवेयुः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवतः कदापि एतादृशः अनुभवः अभवत् ? एकदिनं गमनानन्तरं गृहं प्राप्ते जूतां उद्धृत्य एव पार्ष्णिषु वेदना भवति अथवा प्रातः उत्थाय पादयोः भूमौ प्रहारमात्रेण सहसा क "पिनप्रिक" भवतः पार्ष्णिषु वेदना, या भवतः भ्रूभङ्गं करोति।

पार्ष्णिवेदना , अगोचराः प्रतीयमानाः अल्पाः समस्याः, वास्तवतः विविधाः स्वास्थ्यसमस्याः गोपयितुं शक्नुवन्ति ।एतस्य घटनायाः दीर्घकालं यावत् अवहेलना भवितुं शक्नोतिलक्षणानाम् दुर्गतिः, दैनन्दिनजीवनं अपि प्रभावितं कुर्वन् ।

दृश्य चीनतः चित्राणि

निम्नलिखितम् पार्ष्णिवेदनायाः निकटसम्बद्धानां चत्वारि रोगानाम् परिचयं करिष्यन्ति येन सर्वेषां अधिकं सतर्कता, समये उपायः च भवति।

1. अकिलेस् कण्डराशोथः

अकिलेस्-कण्डराशोथः एकः सामान्यः क्रीडा-आघातः अस्ति, यः प्रायः अतिभारः, दीर्घकालं यावत् कठिनधावनं, आरोहणं, अथवा अयोग्य-जूताः इत्यादिभिः कारकैः भवति अकिलेस् कण्डरा एकः प्रबलः तन्तुयुक्तः पट्टिका अस्ति यः वत्सस्नायुः पार्ष्णिभागेन सह संयोजयति ।अतिप्रयोगःवाक्षतिग्रस्तः तस्य शोथः, वेदना च भवितुम् अर्हति । एषा वेदना भूमौ पदाभिमुखीभवने, धावने, कूर्दने वा विशेषतया लक्ष्यते, विश्रामं कृत्वा निवारयितुं शक्यते, परन्तु तीव्रप्रसङ्गेषु रक्तता, शोफः च सह भवितुं शक्नोति

सावधानता: समुचितं क्रीडाजूताः चयनं कुर्वन्तु, दीर्घकालं यावत् श्रमसाध्यव्यायामं परिहरन्तु, नियमितरूपेण अकिलेस् टेण्डन् खिञ्चनं आरामप्रशिक्षणं च कुर्वन्तु।

दृश्य चीनतः चित्राणि

2. तलस्य स्थूलशोथः

तलस्य कूपशोथः अन्यः सामान्यः पार्ष्णिवेदना अस्ति यः यथा प्रकटितः भवतिपार्ष्णितलम्वाअन्तः वेदना . पादतलं पादतलं आच्छादयन् पादस्य तोरणं समर्थयति इति दृढ ऊतकस्तरः ।

चलनं, दीर्घकालं यावत् स्थित्वा, उच्चपार्ष्णिधारणं, स्थूलता, पादतलस्य शीतलता, पादतलयोः संरचनात्मकविकृतयः (सपाटपादाः इत्यादयः) इत्यादयः कारकाः सर्वे पादतलस्य विकासं जनयितुं शक्नुवन्तिबाँझ शोथ . सामान्यलक्षणं भवति यत् प्रातःकाले वा विश्रामानन्तरं वा वेदना सर्वाधिकं स्पष्टा भवति, किञ्चित्कालं यावत् गमनात् परं च निवृत्तिः भवितुम् अर्हति

सावधानता: समुचितं वजनं धारयन्तु, दीर्घकालं यावत् स्थातुं वा चलितुं वा परिहरन्तु, उत्तमसमर्थन-कुशन-कार्ययुक्तानि जूतानि चयनं कुर्वन्तु, नियमितरूपेण पादमालिशं, उष्णसंपीडनं च कुर्वन्तु।

दृश्य चीनतः चित्राणि

3. कल्केन स्पर्

मध्यमवयस्कानाम् वृद्धानां च मध्ये कल्कस्य स्पर्स् अथवा पार्ष्णिस्थलस्य अतिवृद्धिः अधिकं भवति ।दीर्घकालीन पुरानी तनाव चोटतथावृद्धः भवति अस्थि-अतिवृद्धिः, अस्थि-स्पर्-निर्माणं च जनयति । यद्यपि अस्थिस्पर्शाः एव वेदनां न जनयन्ति तथापि प्रसारिताः अस्थिस्पर्शाः परितः मृदु ऊतकं क्लिष्टं कृत्वा शोथप्रतिक्रियां जनयन्ति, येन वेदना भवति प्रायः वेदनायाः प्रमाणं स्थानीयशोथस्य तीव्रतायां सम्बद्धं भवति ।

सावधानता: पादौ उष्णं स्थापयितुं ध्यानं ददातु, भारेन सह दीर्घकालं यावत् चलनं परिहरन्तु, मांसपेशीनां बलं वर्धयितुं समुचितं पादव्यायामं कुर्वन्तु।

4. बर्सिटिस्

बर्साइटिसः पार्ष्णिभागे बुर्सा-प्रकोपः भवति, नियमितरूपेण दुर्योग्य-उच्च-पार्ष्णि-धारिणः महिलासु सामान्यः भवति । बुर्सा सन्धिसमीपे स्थिताः थैलीसदृशाः संरचनाः सन्ति येषु सिनोवियल् द्रवः भवति, यः स्नेहनं करोति, घर्षणं न्यूनीकरोति च ।दीर्घकालीनःनिष्कासनम्वाघर्षणम्, बुर्सा शोथः भवति, येन वेदना भवति ।

सावधानता: भवतः पादौ उपयुक्तानि जूतानि चिनुत, दीर्घकालं यावत् उच्चा एड़ि धारयितुं परिहरन्तु, नियमितरूपेण पादविश्रामं मालिशं च कुर्वन्तु।

दृश्य चीनतः चित्राणि

पार्ष्णिवेदना लघुः भवेत्, परन्तु विविधस्वास्थ्यविषयाणां पृष्ठतः निगूढः भवेत् ।पार्ष्णिवेदना यदा भवति तदा प्रमादः मा भूत्, कर्तव्यः चशीघ्रं चिकित्सां कुर्वन्तु , कारणं चित्वा तदनुरूपं चिकित्सापरिहारं कुर्वन्तु। तदतिरिक्तं पादयोः उष्णतां व्यायामं च कर्तुं अपि ध्यानं दातव्यं, उपयुक्तानि जूतानि चिन्वन्तु, पादयोः भारं क्षतिं च न्यूनीकर्तुं दीर्घकालं यावत् स्थित्वा गमनं वा परिहरन्तु

वैज्ञानिकनिवारणस्य, उचितचिकित्सायाः च माध्यमेन वयं प्रभावीरूपेण पार्ष्णिवेदनायाः निवारणं कर्तुं, पादस्वास्थ्यस्य रक्षणं कर्तुं, जीवनस्य गुणवत्तां च सुधारयितुं शक्नुमः।

(अस्मिन् लेखे केचन चित्राणि "Visual China" इत्यस्मात् आगतानि)