समाचारं

चीनदेशे डच्-देशस्य प्रकाशशिलालेखनयन्त्राणि विक्रीयन्ते

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अर्धचालकेषु सफलतायाः एकमात्रं मार्गं सहकार्यं भवति ।

Text丨चीनी व्यापारी ताओ लुए डोंगमु चू

अस्मिन् वर्षे प्रथमत्रिमासिकद्वये चीनदेशः एएसएमएल-संस्थायाः बृहत्तमः ग्राहकः अभवत् ।

अमेरिकादेशेन नाकाबन्दीयाः सम्मुखे एएसएमएलः चीनदेशे व्यापारं निरन्तरं कर्तुं किमर्थं साहसं करोति इति उत्तरं चीनदेशे प्रवेशात् षट्त्रिंशत् वर्षेषु अस्ति।

【उत्पादनस्य विस्तारः, उत्पादनस्य विस्तारः】

२०२४ तमस्य वर्षस्य एप्रिलमासे एएसएमएल-संस्थायाः ४० वर्षाणि पूर्णानि, नूतनस्य सीईओ-५० वर्षीयस्य फ्रांसीसी-देशस्य फूकेट्-इत्यस्य स्वागतं कृतम् ।

२००८ तमे वर्षे कम्पनीयां सम्मिलितः फुकेट् इत्यनेन अत्यन्तं पराबैंगनीशिलालेखनस्य (EUV) परियोजनायाः विकासाय दलस्य नेतृत्वं कृतम्, येन ASML विश्वस्य एकमात्रः EUV उपकरणनिर्माता अभवत्

फूकेट् पीटर वेन् इत्यस्य उत्तराधिकारी अस्ति, यः २०१३ तः मुख्यकार्यकारी अस्ति ।उत्तरस्य नेतृत्वे एएसएमएल यूरोपस्य बहुमूल्यं कम्पनी अभवत् ।

लाठिं समर्पयितुं पीटर वेन् फूकेट् इत्यस्य हस्तं गृहीत्वा तस्य शुभकामनाम् अयच्छत् सः चीनीयविपण्यस्य विषये अपि स्मरणं कर्तुं न विस्मरति स्म यस्य विषये सः सर्वाधिकं चिन्तितः अस्ति।"चीनदेशाय ईयूवी न विक्रेतुं सर्वकाराणां विकल्पः, न तु एएसएमएलस्य विकल्पः।"

नूतनाधिकारिरूपेण कार्यभारं स्वीकृतवान् फूकेट् चीनदेशेन सह व्यापारस्य विषये अपि सर्वाधिकं चिन्तितः अस्ति ।

जुलैमासे प्रकाशितेन एएसएमएल-संस्थायाः द्वितीयत्रिमासे प्रतिवेदने ज्ञातं यत् प्रथमत्रिमासे अनुसृत्य पुनः तस्य बृहत्तमः राजस्वस्य स्रोतः अभवत्, यस्य भागः ४९% अभवत्

पारम्परिकाः प्रमुखाः ग्राहकाः दक्षिणकोरिया-ताइवान-देशयोः द्वितीय-तृतीय-स्थाने क्रमशः २८%, ११% च स्थानं प्राप्तम्, प्रथमत्रिमासे अपेक्षया अमेरिका-जापानयोः द्वयोः अपि ३% वृद्धिः अभवत्, द्वयोः अपि प्रथमत्रिमासे न्यूनता अभवत्



एकतः चीनीयविपण्यस्य महत्त्वं अपरतः अमेरिकादेशस्य दबावः च एएसएमएल-संस्थायाः मुख्यकार्यकारीपदं धारयितुं कठिनं करोति, परन्तु फूकेट्, पीटर वेन् च संतुलनं, सफलतां च अन्वेष्टुं कठिनं कार्यं कुर्वतः सन्ति

फूकेट् इत्यस्य सहकारिणः अवदन् यत् सः राजनैतिकसमस्यानां अपेक्षया तान्त्रिकसमस्यानां समाधानं कर्तुं अधिकं रुचिं लभते, तथा च फूकेट् स्वयमेव अवदत् यत्, "अस्माकं भूमिका राजनीतिषु प्रवृत्तिः न भवति, अथवा किं सम्यक् किं अयोग्यं इति निर्णयः न भवति" इति

चीनदेशं प्रति निर्यातस्य अमेरिकीप्रतिबन्धस्य विषये फूकेट्-पीटर-वेन्-योः अपि एतादृशी एव मनोवृत्तिः अस्ति यत् अन्येषां कृते यत् आवश्यकं तत् उत्पादनं कर्तुं न शक्नुवन्ति इति तर्कसंगतम् अस्ति तथा च उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादानाम् चीन-निर्मित-चिप्स-उत्पादानाम् अत्यावश्यकता वर्तते |.

विगतवर्षद्वये अर्धचालकानाम् अवनतिकारणात् एएसएमएल-संस्थायाः वैश्विक-आदेशाः न्यूनाः भवन्ति । परन्तु प्रतिबन्धैः अपि चीनदेशात् विपण्य-आदेशाः वर्धमानाः सन्ति । एएसएमएलस्य मुख्यवित्तीयपदाधिकारी डार्सेन् अवदत् यत् चीनदेशात् माङ्गल्यं प्रबलम् अस्ति यतोहि ते उत्पादनक्षमतां वर्धयन्ति।

अस्मिन् वर्षे फरवरी-मासस्य अन्ते यदा अधिकांशजना: अद्यापि वसन्त-महोत्सव-वातावरणे निमग्नाः आसन्, तदा बीजिंग-नगरस्य डैक्सिङ्ग्-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे स्थितं चीन-देशस्य बृहत्तमं विश्वस्य च पञ्चम-बृहत्तम-अर्धचालक-फाउण्ड्री-संस्था एसएमआईसी-इत्येतत् पूर्वमेव पूर्णतया प्रचलति स्म

एसएमआईसी बीजिंग-कारखानस्य १, २ च द्वारेषु त्रीणि द्रुत-वितरण-वाहनानि निरुद्धानि सन्ति ।मध्याह्नभोजनस्य समयः समीपं गच्छति चेत् कर्मचारिणः एकत्र भोजनार्थं बहिः गच्छन्ति नैनोमीटर् अपि च प्रतिमासे क्षमता।

यथानियोजितं एसएमआईसी इत्यनेन ७ नैनोमीटर् चिप्स् इत्यस्य उत्पादनस्य लक्ष्यं निर्धारितं कृत्वा बीजिंगनगरे तृतीयं कारखानम् निर्मातुं निर्णयः कृतः ।

२०१८ तमे वर्षे एसएमआईसी इत्यनेन एएसएमएल इत्यनेन सह ११ चरम पराबैंगनीशिलालेखनयन्त्राणि क्रेतुं अनुबन्धः कृतः परन्तु २०२० तमस्य वर्षस्य डिसेम्बरमासे अमेरिकादेशेन एसएमआईसी सहितं ५९ चीनीयकम्पनीः नियन्त्रणसूचौ स्थापिताः, येन एएसएमएलः तेभ्यः चरमपराबैंगनीशिलालेखनयन्त्राणां विक्रयं कर्तुं न शक्नोति स्म यंत्रं।

परन्तु एसएमआईसी इत्यस्य उत्पादनविस्तारयोजना न स्थगिता। उन्नतप्रक्रियाणां निरन्तरं ग्रहणं कर्तुं अत्यन्तं उन्नतानि प्रकाशशिलालेखयन्त्राणि प्राप्तुं असमर्था अभवत्, ततः परं कम्पनी परिपक्वप्रक्रियासु निवेशं वर्धयितुं, प्रक्रियानिर्माणार्थं परिमाणस्य उपयोगं कर्तुं, प्रौद्योगिकीसञ्चयं कर्तुं, विपण्यं कब्जितुं, अवसरानां प्रतीक्षां कर्तुं च प्रवृत्ता

अस्मिन् वर्षे प्रथमत्रिमासे एसएमआईसी इत्यनेन १७ लक्षं वेफरं निर्यातितं तथा च इतिहासे अस्मिन् एव काले द्वितीयं सर्वाधिकं राजस्वं १२.५९४ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे १९.७% वृद्धिः अभवत् अवधिः अभवत् तथा च विश्वस्य द्वितीयं बृहत्तमं शुद्धवेफर-फाउण्ड्री-स्थानम् आरोहत् ।

चीनीयचिप् फाउण्ड्रीकम्पनीनां उत्पादनक्षमतायाः विस्तारेण स्वाभाविकतया उपकरणव्ययः अभवत् । वित्तीयप्रतिवेदने दर्शितं यत् प्रथमत्रिमासे एसएमआईसी इत्यस्य पूंजीव्ययः १५.९ अरब युआन् यावत् अभवत्, यत् एएसएमएल इत्यस्य चीनीयविपण्यस्य विस्फोटस्य कारणमपि अस्ति

एएसएमएल इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य उत्तरार्धे प्रदर्शनं अधिकं सुदृढं भविष्यति, अर्धचालक-उद्योगः अपि २०२५ तमे वर्षे ऊर्ध्वगामिचक्रे प्रविशति । परन्तु व्हाइट हाउसस्य नूतनस्य स्वामिनः आगमनेन चीन-अमेरिका-देशयोः चिप्-स्पर्धा अधिका तीव्रा भवितुम् अर्हति ।

एएसएमएल-संस्थायाः नूतनः मुख्यकार्यकारीरूपेण फूकेट् अपि टीकाकरणं कुर्वन् इव स्वस्य स्थितिं प्रकटितवान् यत् -

“मा अपेक्षां कुर्वन्तु यत् अहं मेजं टिप् करिष्यामि, ASML ASML मार्गेण निरन्तरं संचालितं करिष्यति अर्धचालक-आपूर्ति-शृङ्खलायाः वियुग्मनं अत्यन्तं महत्त्वपूर्णं कठिनं च भवति, शीघ्रं वा पश्चात् जनाः अवगमिष्यन्ति यत् अर्धचालकेषु सफलतायाः एकमात्रः उपायः सहकार्यं भवति |. " " .

【ASML तथा चीन】

एएसएमएल चीनस्य अध्यक्षः शेन् बो इत्यनेन उक्तं यत् एएसएमएलः ३० वर्षाणाम् अधिकं कालात् चीनीयविपण्ये गभीररूपेण संलग्नः इति बहवः जनाः न जानन्ति।

१९८६ तमे वर्षे सिङ्घुआ इन्स्टिट्यूट् आफ् माइक्रोइलेक्ट्रॉनिक्स इत्यस्य नूतनं भवनं सम्पन्नम् अभवत्, अनेके प्रमुखाः नेतारः मिलित्वा सर्वाणि मौलिकवैज्ञानिकसंशोधनपरियोजनानि परित्यज्य अत्यन्तं बृहत्-परिमाणस्य एकीकृत-परिपथानाम् अनुसन्धानं कर्तुं निश्चयं कृतवन्तः

उपकरणानां परिचयस्य प्रक्रियायां तदानीन्तनः केवलं वर्षद्वयं यावत् स्थापितं एएसएमएल-इत्येतत् सूक्ष्मविद्युत्विज्ञानसंस्थायाः दृष्टौ आगतं

यतः एएसएमएल-संस्थायाः प्रथमं लिथोग्राफी-यन्त्रं १९८८ तमे वर्षे सिंघुआ-विश्वविद्यालये प्रदत्तम्, तस्मात् चीनदेशे एएसएमएल-संस्थायाः स्थापिता क्षमता २०२३ तमे वर्षे अन्ते १४०० यूनिट्-समीपे भविष्यति

२००० तमे वर्षे एएसएमएल इत्यनेन तियानजिन्-नगरे शाखा स्थापिता सम्प्रति १६ घरेलुनगरेषु, १२ गोदाम-रसदकेन्द्रेषु, १ वैश्विकप्रशिक्षणकेन्द्रेषु, ३ विकासकेन्द्रेषु, १ स्थानीयभागसप्लाईकेन्द्रेषु च अस्ति

चीनदेशे फोटोलिथोग्राफीयन्त्राणां विक्रयणस्य अतिरिक्तं एएसएमएल-संस्थायाः उद्योग-अनुसन्धान-शिक्षा-क्षेत्रेषु अनेकेषां विश्वविद्यालयैः उद्यमैः च सहकार्यं कृतम् अस्ति

२००२ तमे वर्षे एएसएमएल-संस्थायाः सिङ्घुआ-विश्वविद्यालयस्य सूक्ष्म-विद्युत्-संस्थायाः सह नूतन-अर्धचालक-सामग्रीणां, सूक्ष्म-यन्त्र-निर्माणस्य, शिलालेख-यन्त्र-प्रक्रियाणां, उपकरणानां च वरिष्ठ-इञ्जिनीयरिङ्ग-तकनीकी-कर्मचारिणां प्रशिक्षणस्य च क्षेत्रेषु सहकार्यं कर्तुं सम्झौते हस्ताक्षरं कृतम्



अस्मिन् सहकार्ये एएसएमएल-संस्थायाः सिङ्घुआ-विश्वविद्यालयाय द्वौ स्टेपर-लिथोग्राफी-यन्त्रौ दानं कृतम् डच्-सर्वकारेण ।

पूर्व मुख्यकार्यकारी पीटर वेन् चीनदेशेन सह एएसएमएल-संस्थायाः सहकार्यं किमर्थं कर्तव्यमिति स्वविचारं साझां कृतवान्, परन्तु चतुर्वर्षपूर्वं एतत् वार्तालापं बहिः जगति सरलीकृत्य रक्तस्प्रे-शीर्षकरूपेण दुर्निरूपितं च आसीत् ।

"चीनदेशः कदापि उच्चस्तरीयशिलालेखनयन्त्राणां प्रतिलिपिं कर्तुं न शक्नोति।"

पीटर वेन् इत्यस्य वास्तविकः अर्थः अस्ति यत् नेदरलैण्ड् सहितं विश्वस्य कोऽपि देशः स्वयमेव उन्नतशिलालेखनयन्त्राणां निर्माणं कर्तुं न शक्नोति ।

सः अवदत् यत् एएसएमएल एकः प्रणाली एकीकृतः अस्ति ते शतशः कम्पनीनां प्रौद्योगिकीनां एकीकरणं कृत्वा एकं लिथोग्राफी यन्त्रं निर्मान्ति यस्य प्रतिलिपिं अन्ये कर्तुं न शक्नुवन्ति।

उदाहरणरूपेण ५nm लिथोग्राफी यन्त्रं गृह्यताम् अस्य १,००,००० तः अधिकाः भागाः आवश्यकाः, यन्त्रस्य भारः १८० टनः, एते भागाः वैश्विकसहकार्यस्य उत्पादाः सन्ति

यथा, अस्य लेन्साः जर्मनीदेशस्य कार्ल् जेस् इत्यस्मात्, विद्युत्यान्त्रिकसाधनं अमेरिकादेशस्य स्पार्टन्-नगरात्, एक्साइमर-लेजर-स्रोतः जापानदेशस्य गिगाफोटोन्-नगरात्, इलेक्ट्रॉन्-किरण-परिचय-उपकरणं च चीन-देशस्य ताइवान-नगरस्य हानवेइक-नगरात् आगच्छति

शिलालेखयन्त्राणां निर्माणार्थं सर्वेषां मानवजातेः बुद्धिः आवश्यकी भवति, अतः एव एएसएमएल वैज्ञानिकसंशोधनसहकार्यं निरन्तरं उद्घाटयति । सम्प्रति एएसएमएल-संस्थायाः विश्वे ४२,००० कर्मचारीः सन्ति, येषु आर्धाधिकाः विदेशेभ्यः सन्ति ।

अस्मिन् क्रमे एएसएमएल चीनस्य अर्धचालक-उद्योगस्य प्रतिभा-प्रशिक्षणं प्रति विशेषं ध्यानं ददाति स्म । तदानीन्तनः चीनदेशस्य महाप्रबन्धकः डेविड् शीः एकदा अवदत् यत्चीनस्य अर्धचालकविपण्यं तीव्रगत्या वर्धमानं वर्तते, परन्तु प्रासंगिकप्रतिभाः अत्यल्पाः सन्ति ।

२००७ तमे वर्षे एएसएमएल-संस्थायाः वैश्विक-आयस्य ७०% भागः एशिया-देशात् प्राप्तः ।

तस्मिन् वर्षे अक्टोबर् मासे एएसएमएल इत्यनेन चीनदेशस्य षट् विज्ञानप्रौद्योगिकीविश्वविद्यालयेषु छात्रवृत्तीनां स्थापनायाः घोषणा कृता तदानीन्तनः चीनप्रबन्धकः टिम लियू इत्ययं कथितवान् ।"विश्वस्य अस्माकं व्यवसायस्य समर्थनाय, साहाय्यार्थं च चीनदेशस्य उत्कृष्टप्रतिभानां आवश्यकता वर्तते।"

षट् विश्वविद्यालयाः सन्ति डालियान् प्रौद्योगिकीविश्वविद्यालयः, हार्बिन् प्रौद्योगिकीविश्वविद्यालयः, ईशानपूर्वप्रौद्योगिकीविश्वविद्यालयः, शङ्घाई जियाओ टोङ्गविश्वविद्यालयः, वुहानविश्वविद्यालयः, झेजियांगविश्वविद्यालयः च, येषु सूक्ष्मविद्युत्विज्ञानं विद्युत्यान्त्रिकइञ्जिनीयरिङ्गं च, प्रकाशिकी, अनुप्रयुक्तभौतिकशास्त्रं, यांत्रिकनिर्माणं स्वचालनं च सन्ति

विगतदशवर्षेषु एएसएमएल-संस्थायाः प्रतिभाप्रशिक्षणयोजनायाः परिणामाः प्राप्ताः सम्प्रति चीनदेशे १७०० तः अधिकाः कर्मचारीः सन्ति, अद्यापि वर्धमानाः सन्ति ।

एएसएमएल-संस्थायाः वर्तमानवैश्विक-उपाध्यक्षः चीन-देशस्य अध्यक्षः च शेन् बो-इत्यनेन मूलतः सहकार्यं कृतवान् षट्-विद्यालयेषु एकस्मात् स्नातकपदवीं प्राप्तवान् : वुहान-विश्वविद्यालयः ।

शेन् बो २०१८ तमे वर्षे एएसएमएल-संस्थायां सम्मिलितः ।गतवर्षे सः एकस्य दलस्य नेतृत्वं कृत्वा आदानप्रदानार्थं स्वस्य अल्मा मेटरं प्रति पुनः गतः, वुहानविश्वविद्यालयस्य औद्योगिकविज्ञानसंस्थायाः प्राध्यापकं गुई चेङ्गकुन् इत्यनेन सह मिलितवान्

प्रोफेसर गुई सिङ्घुआ विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् यदा एएसएमएलस्य प्रथमं लिथोग्राफी यन्त्रं सिंघुआ-नगरे प्रवेशं कृतवान् तदा सः १९९९ तमे वर्षे एएसएमएल-संस्थायां सम्मिलितः अभवत्, रणनीतिकव्यापार-एककस्य वरिष्ठ-प्रणाली-इञ्जिनीयरः, परियोजना-प्रबन्धकः च अभवत्

आदानप्रदानसभायां प्राध्यापकः गुइ इत्यनेन उक्तं यत्,"लिथोग्राफीयन्त्राणां विकासे सर्वाधिकं कठिनं वस्तु प्रौद्योगिकी नास्ति। तेषां समाधानं केवलं कालस्य विषयः एव। सर्वाधिकं कठिनं वस्तु अस्ति यत् अन्येषां कृते अस्य उद्योगस्य विकासस्य लक्षणं अवगन्तुं शक्यते।

मुख्यविषयः अस्ति यत् विश्वस्य उद्घाटनं सहकार्यं च, विश्वस्य सर्वेभ्यः उन्नतप्रौद्योगिकीनां आलिंगनं, एकीकरणं च।

【जेडवाहनस्य अपराधः】

सामान्यजनः दोषी नास्ति, परन्तु सः जेडं वहितुं दोषी अस्ति।

यतो हि अस्मिन् अत्याधुनिक-अर्धचालकनिर्माणार्थं प्रकाश-शिलालेखनयन्त्राणां "तीक्ष्ण-पट्टिका" अस्ति, अतः एएसएमएल-संस्थायाः चीनीयव्यापारः अमेरिका-देशेन निरन्तरं बाधितः अस्ति

२०१८ तमे वर्षात् आरभ्य व्हाइट हाउस् इत्यनेन राष्ट्रियसुरक्षाहितस्य आधारेण डच्-सर्वकारस्य सघनरूपेण लॉबी कर्तुं आरब्धम् यत् एएसएमएल-संस्थायाः चीनदेशं प्रति अत्यन्तं उन्नतलिथोग्राफीयन्त्राणां निर्यातं प्रतिषिद्धं भवति

पश्चात् अमेरिकादेशः अधिकं गत्वा निर्यातनियन्त्रणं अधिकपरिपक्वप्रौद्योगिकीषु विस्तारयितुम् इच्छति स्म । २०२२ तमे वर्षे अमेरिकी वाणिज्यविभागस्य उद्योगसुरक्षाब्यूरो (BIS) इत्यनेन चीनदेशं प्रति अर्धचालकनिर्माणनिर्यातनियन्त्रणानां विषये कठोरतरनवीनविनियमाः जारीकृताः, तथा च नेदरलैण्ड्देशं एएसएमएल-संस्थायाः द्वितीयतमं उन्नतविसर्जनशिलालेखयन्त्रं चीनदेशं न निर्यातयितुं प्रेरयितुं बहु परिश्रमं कृतवान्

चीनस्य उन्नत-अर्धचालकानाम् विकासं अधिकतमं निवारयितुं श्वेतभवनेन जापान-नेदरलैण्ड्-देशयोः अपि प्रत्यक्षतया अनुरोधः कृतः यत् ते चीनस्य अर्धचालकनियन्त्रणैः सह सहकार्यं करिष्यन्ति इति आशां कृतवान्

अमेरिका, नेदरलैण्ड्, जापानदेशयोः मध्ये वार्तायां जापानस्य मनोवृत्तिः दृढः नास्ति, यतः तस्य अर्धचालकसाधननिर्यातस्य ५०% भागः चीनदेशं प्रति भवति, चीनदेशे टोक्यो इलेक्ट्रॉन्, टोक्यो प्रिसिजन इत्यादीनां प्रमुखानां जापानीकम्पनीनां राजस्वं च समीपे अस्ति ४०% तस्मिन् एव काले द डच्-नगरस्य स्थितिः अपि अस्पष्टा अस्ति ।

फलतः मध्ये गृहीतः अस्मेरः अमेरिकादेशेन "यावत् अस्मेरः शिरः न्यस्यति तावत् जापानस्य लॉबिंग् इत्यस्य समाधानं सुलभं भविष्यति" इति गण्यते स्म ।

अस्मिन् वर्षे एप्रिलमासे व्हाइट हाउसस्य दबावस्य सम्मुखे "चीनीसाधनानाम् विक्रयोत्तरसेवाप्रदानं त्यजन्तु" इति, तस्मिन् समये अद्यापि कार्यालये एव स्थितः मुख्यकार्यकारी पीटर वेन् प्रतिवदति स्म यत्, "सेवाः न दातुं कारणं नास्ति" इति उपकरणं यत् चीनीयग्राहकेभ्यः विक्रीतम् अस्ति तेषां बहवः आदेशाः सन्ति, पश्चात्तापस्य २०% लेखाकरणस्य विषये।”

कार्यालयं त्यक्त्वा पीटर वेन् इत्यस्य भाषणं अधिकं साहसिकं जातम्, जुलैमासे रेडियोसाक्षात्कारे सः अवदत् यत् "चीनदेशं प्रति चिप् निर्यातस्य विषये अमेरिकादेशस्य प्रतिबन्धाः विचारधारायां आधारिताः सन्ति, न तु तथ्येषु वा आँकडासु वा" इति, सः तावत् लॉबिंग् करिष्यामि इति च अवदत् यथासम्भवं चीनदेशं प्रति निर्यातप्रतिबन्धानां निवारणाय।

TSMC तथा NVIDIA इत्येतयोः विपरीतम् ASML कृते चीनीयविपण्यं अपूरणीयं भवति ।

TSMC इत्यस्य बृहत्तमं विपण्यं उत्तर-अमेरिका अस्ति, यस्य विक्रयस्य ६५% भागः अस्ति, एप्पल् इत्यस्य बृहत्तमः ग्राहकः Microsoft, वार्षिकराजस्वस्य पञ्चमांशं योगदानं करोति ।

अन्तर्राष्ट्रीय अर्धचालक-उद्योग-सङ्घस्य (SEMI) अनुमानानुसारं चीनस्य चिप्-निर्मातारः द्वि-अङ्कीय-उत्पादन-क्षमता-वृद्धिं निर्वाहयिष्यन्ति, यत् विश्वस्य अन्येषां देशानाम् अपेक्षया द्विगुणाधिकं भवति, तथा च २०२५ तमवर्षपर्यन्तं प्रतिमासं १०.१ मिलियन-खण्डं प्राप्नुयुः, यस्य भागः प्रायः भवति उद्योगस्य कुलस्य उत्पादनक्षमतायाः एकतृतीयभागः ।

यथा फूकेट् उक्तवान्, अर्धचालक-आपूर्ति-शृङ्खलायाः वियुग्मनं अत्यन्तं महत् कठिनं च भवति, चीन-देशेन च तेभ्यः कारणं दत्तं यत् ते अङ्गीकारं कर्तुं न शक्नुवन्ति ।

【सन्दर्भः】

[1]《चीनदेशः अद्यापि ASML इत्यस्य शीर्षबाजारः अस्ति》 ब्लूमबर्ग्

[2]《डच् चिप्स् चॅम्पियनस्य नूतनः सीईओ अमेरिकी-चीन-युद्धे प्रवेशं करोति》 POLITICO

[3] "एएसएमएल चीनस्य प्रतिभादलस्य विस्तारं निरन्तरं कुर्वन् अस्ति, परन्तु जनानां नियुक्तौ "कष्टानां" सामना अपि करोति" चीनव्यापारसमाचारः

[Chinese Business Tao Lue] इत्यस्य अनुसरणं कर्तुं, प्रसिद्धान् व्यक्तिं ज्ञातुं, Tao Lue इत्यस्य आख्यायिकां पठितुं च स्वागतम्।

सर्वे अधिकाराः सुरक्षिताः सन्ति।

केचन चित्राणि अन्तर्जालतः आगच्छन्ति

यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।