समाचारं

किमाभवत्‌?सत्रस्य कालखण्डे अमेरिकी-समूहस्य मूल्यं क्षीणं जातम्, एकदा डाउ-संस्थायाः प्रायः १,००० बिन्दुभिः गोताखोरी अभवत्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-समूहस्य उदयः केवलं एकदिनं यावत् अभवत्, ततः परं सत्रस्य समये ते तीव्ररूपेण पतिताः ।

अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः गुरुवासरे अधिकं उद्घाटिताः, न्यूनाः च अभवन्, ते सर्वे प्रारम्भिकव्यापारे न्यूनाः अभवन्, मध्याह्ने च स्वस्य हानिः विस्तारितवती। सत्रस्य आरम्भे २५० अंकात् अधिकं वर्धमानं डाउ जोन्स औद्योगिक औसतं मध्याह्ने ७४० अंकात् अधिकं वा १.८% अधिकं वा पतितम्। प्रारम्भिकव्यापारे प्रायः ०.८% वर्धमानस्य एस एण्ड पी ५०० इत्यस्य मध्याह्ने प्रायः २% न्यूनता अभवत् । प्रारम्भिकव्यापारे नास्डैकस्य वृद्धिः प्रायः १.१% अभवत्, मध्याह्नव्यापारे च ३% इत्यस्मात् किञ्चित् अधिकं न्यूनता अभवत् । अन्ते डाउ प्रायः ५०० बिन्दुभिः अथवा १.२%, एस एण्ड पी प्रायः १.४%, नास्डैक २.३% न्यूनः च बन्दः अभवत् । २००२ तमे वर्षात् अगस्तमासस्य एस एण्ड पी इत्यस्य आरम्भः सर्वाधिकं दुष्टः आसीत् ।


बुधवासरे फेडरल् रिजर्व् इत्यनेन सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं शक्यते इति संकेतः प्रकाशितः ततः परं त्रयः प्रमुखाः स्टॉक् सूचकाङ्काः एव प्रबलतया वर्धिताः, तथा च एस एण्ड पी, यः प्रायः १.६% वर्धितः, सः... पञ्चमासेषु बृहत्तमः दैनिकः लाभः गुरुवासरे किमर्थं उद्घाटितः?

आर्थिकमन्दीविषये चिन्ता प्रचलिता इति भाष्यकाराणां मतम् । गुरुवासरे प्रकाशितस्य आर्थिकदत्तांशस्य नूतनसमूहेन निश्चितरूपेण फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं मार्केट्-अपेक्षाः वर्धिताः, तथा च स्वैप-अनुबन्ध-मूल्यनिर्धारणेन ज्ञायते यत् व्यापारिणः अस्मिन् वर्षे त्रीणि व्याज-दर-कटाहस्य अपेक्षां पूर्णतया पचन्ति |. मौद्रिकनीतिं शिथिलीकरणं प्रायः अमेरिकीकम्पनीनां कृते उत्तमम् अस्ति, परन्तु अर्थव्यवस्थायाः विषये घबराहटः अमेरिकी-समूहानां कृते अभिभूतः अस्ति । आर्थिकदत्तांशैः निवेशकाः अधिकं चिन्तिताः सन्ति यत् यदि फेडः सेप्टेम्बरमासे अग्रिमे सत्रे व्याजदरेषु कटौतीं कर्तुं निश्चितः अस्ति चेदपि मन्दतां परिहरितुं बहु विलम्बः भविष्यति।

गुरुवासरे घोषितं गतसप्ताहे प्रथमवारं अमेरिकादेशे बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या अपेक्षितापेक्षया अधिका अभवत्, यत् एकवर्षे अभिलेखात्मकं उच्चतमं भवति, यत् वालस्ट्रीट्-संस्थायाः २३५,००० वृद्धेः अपेक्षितं अन्तरं ततः परं सर्वाधिकं भवति गतवर्षस्य अगस्तमासे शीतलीकरणस्य श्रमविपण्यस्य लक्षणं वर्धयति। तस्मिन् एव दिने विमोचितः अमेरिकीकारखानानां क्रियाकलापस्य बैरोमीटर् ISM विनिर्माणसूचकाङ्कः पुनः न उत्थापितः यतः अर्थशास्त्रज्ञाः जुलैमासे अपेक्षितवन्तः तस्य स्थाने गतवर्षस्य नवम्बरमासात् नूतनं न्यूनतमं भवति, यस्य अर्थः अस्ति यत् विनिर्माणकम्पनीक्रियाकलापः अष्टमासेषु बृहत्तमः राशिः बृहत्तमः, अधिकं दुर्बलतां दर्शयति, आर्थिकसंकोचनस्य संकेतं मुक्तवान्।

केचन विश्लेषकाः अवदन् यत् अस्मिन् ISM निर्माणसर्वक्षणे रोजगारस्य उपसूचकाङ्कः 43.4 इत्येव तीव्ररूपेण पतितः, यत् अपेक्षितस्य 49.2 इत्यस्मात् दूरं न्यूनम् अस्ति, जून 2020 तः नूतनं न्यूनतमं स्तरं प्राप्तवान्।नवीनमुकुटमहामारीयाः अवधिं विहाय २००९ तमे वर्षात् एतत् सर्वाधिकं दुष्टं प्रदर्शनम् अस्ति . नूतनादेशानां कृते अन्यः उपसूचकाङ्कः अपि अपेक्षायाः न्यूनः अभवत्, येन समग्रदत्तांशः अपि दुर्बलः अभवत् । विपण्यस्य प्रारम्भिकप्रतिक्रिया व्याजदरकटनस्य दावं वर्धयितुं आसीत्, परन्तु श्रमविपण्ये स्पष्टं दुर्बलता अमेरिकी-समूहानां कृते लाभप्रदं भविष्यति वा इति संदिग्धम्

FWDBONDS इत्यस्य मुख्य अर्थशास्त्री क्रिस रुप्की इत्यनेन टिप्पणी कृता यत् गुरुवासरे प्रकाशिताः आँकडा: आर्थिकमन्दतायाः, मन्दतायाः अपि प्रवृत्तिं निरन्तरं कुर्वन्ति। शेयरबजारः न जानाति यत् हसितुं रोदितव्यं वा, यतः यद्यपि फेडरल् रिजर्व् अस्मिन् वर्षे त्रिवारं व्याजदरेषु कटौतीं कर्तुं शक्नोति तथा च १० वर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजः ४.००% तः न्यूनः अभवत् तथापि मन्दतायाः वायुः कठिनतया प्रहारं कुर्वन् अस्ति।

डकोटा वेल्थ् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः रोबर्ट् पावलिक् इत्यनेन उक्तं यत् अमेरिकी-समूहाः समग्रतया दुर्बल-आईएसएम-निर्माण-रिपोर्ट्-द्वारा प्रभाविताः सन्ति, यत् विपण्यं ज्ञापयति यत् आर्थिक-स्थितिः वस्तुतः तेषां अपेक्षितापेक्षया अपि दुर्गता भवितुम् अर्हति इति। अपि च, फेड् अध्यक्षः पावेल् अद्यापि स्थगितः अस्ति, अद्यापि व्याजदरेषु कटौतीं न कृतवान्, येन तेषां चिन्ता वर्तते।

कैपिटल इकोनॉमिक्स इत्यस्य अर्थशास्त्री थोमस रायन् इत्यनेन उक्तं यत् विनिर्माणक्षेत्रे अधिकं न्यूनतायाः कारणेन तृतीयत्रिमासे अमेरिकी आर्थिकवृद्धेः गतिः नष्टा भविष्यति इति जोखिमः वर्धते, यदा तु रोजगारसूचकाङ्कस्य डुबकी इत्यनेन चिन्ता अधिका भविष्यति यत् फेडरल् रिजर्वः नीतिं बहु विलम्बेन शमयिष्यति इति .

केचन भाष्यकाराः वदन्ति यत् अमेरिकादेशे बेरोजगारीस्तरः अधुना पूर्वफेडरल् रिजर्व-अर्थशास्त्रज्ञेन क्लाउडिया साहम इत्यनेन प्रस्तावितस्य आर्थिकमन्दीसूचकस्य समीपे अस्ति, यः साहम-शासनः इति नाम्ना प्रसिद्धः अस्ति एकदा वालस्ट्रीट् न्यूज इत्यनेन परिचयः कृतः यत् सैमस्य नियमानुसारं यदा पूर्ववर्षस्य न्यूनबेरोजगारीदरं न्यूनीकृत्य अमेरिकीबेरोजगारीदरस्य त्रिमासानां चलसरासरी ०.५% अधिका भवति तदा अमेरिकादेशे आर्थिकमन्दतायाः आरम्भः भवति विगत अर्धशतके सैमस्य शासनं कदापि असफलं न जातम्, १९५० तमे वर्षात् आरभ्य सर्वाणि ११ आर्थिकमन्दीनि सैमस्य शासनेन पुष्टानि सन्ति ।

गतसप्ताहे पूर्वः "फेडरल् रिजर्व् इत्यत्र तृतीयः कमाण्डः" विलियम डड्ले इत्यनेन जुलैमासे व्याजदरे कटौतीं कर्तुं आह्वानं कृत्वा लेखः प्रकाशितः, यत्र व्याजदरेषु कटौतीषु विलम्बेन मन्दतायाः जोखिमः वर्धते इति चेतावनी दत्ता। सः लेखे दर्शितवान् यत् फेड-अधिकारिणः जुलै-मासे कार्यवाही न करिष्यन्ति इति संकेतं दत्तवन्तः इति कारणेषु एकं कारणं अस्ति यत् ते श्रम-विपण्यं दुर्बोधं कृतवन्तः, बेरोजगारी-दरस्य सैम-नियमस्य भङ्गस्य जोखिमस्य विषये ते बहु चिन्तिताः न आसन् | वर्धमानः बेरोजगारी-दरः श्रम-बलस्य तीव्र-वृद्ध्या उद्भूतः, न तु परिच्छेद-वृद्धेः । एषः तर्कः अप्रत्ययप्रदः अस्ति ।

डड्ले इत्यस्य मतं यत् ऐतिहासिकः अभिलेखः दर्शयति यत् श्रमविपण्ये क्षयः स्वयमेव सुदृढं प्रतिक्रियापाशं निर्मातुम् अर्हति । यदा कार्याणि कठिनतया प्राप्तुं शक्यन्ते तदा गृहेषु व्ययस्य कटौती भवति, अर्थव्यवस्था दुर्बलतां प्राप्नोति, व्यापाराः न्यूनं निवेशं कुर्वन्ति, येन परिच्छेदः, अधिकं कटौती च भवति । एतेन व्याख्यातुं शक्यते यत् सैम-शासनस्य ०.५% सीमां भङ्गयित्वा बेरोजगारी-दरः सर्वदा किमर्थं तीव्ररूपेण वर्धते ।