समाचारं

रात्रौ आतङ्कः ! यूरोपीय-अमेरिकन-शेयर-बजारेषु क्षयः अभवत्, रजतस्य च क्षयः अभवत्! किमाभवत्‌?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ विलम्बेन यूके-देशेन व्याजदरे कटौतिः एव घोषितः चेदपि सः स्वस्य शेयर-बजारस्य पतनं निवारयितुं न शक्तवान् ।

यूरोपीय-शेयर-बजाराः सर्वत्र पतिताः ।

अमेरिकी-शेयर-बजारस्य क्षयः अभवत्, त्रयः प्रमुखाः सूचकाङ्काः च उदयात् पतनं यावत् परिणताः, सर्वे च १% अधिकं न्यूनाः अभवन् ।

रजतस्य अपि पतनं जातम् ।

किमाभवत्‌?

प्रेससमयपर्यन्तं यूरोपीय-शेयर-बजारेषु सामान्यतया पतनं जातम्, जर्मन-डाक्स-सूचकाङ्कः, फ्रेंच-सीएसी४०-सूचकाङ्कः, इटालियन-एफटीएसई-एमआईबी, स्वीडिश-ओएमएक्स३० इत्यादयः सूचकाङ्काः सर्वेऽपि २% अधिकं न्यूनाः अभवन्

व्याजदरे कटौती घोषिता अपि ब्रिटिश-शेयर-बजारस्य पतनं निवारयितुं न शक्तवान् । प्रेससमये यूके-देशस्य एफटीएसई १०० सूचकाङ्कः १% अधिकं न्यूनः अभवत् ।

अमेरिकी-समूहस्य मूल्यं क्षीणं जातम्, उदयात् पतनं यावत् । प्रेससमयपर्यन्तं एस एण्ड पी ५००, नास्डैक् सूचकाङ्कः, डाउ जोन्स सूचकाङ्कः च सर्वेषु १% अधिकेन न्यूनीकृताः सन्ति ।

नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः २% अधिकं न्यूनः अभवत् ।

अधिकांशः लोकप्रियः चीनीयः अवधारणा-समूहः ५% अधिकं पतितः, iQiyi च ४% अधिकं पतितः;

अन्तर्राष्ट्रीयरजतस्य अपि क्षयः अभवत्, सत्रस्य समये २% अधिकं न्यूनम् अभवत् ।

अमेरिकी कार्याणां दत्तांशः दुर्बलः

वार्तायां अमेरिकी-रोजगारस्य दुर्बल-दत्तांशैः आर्थिकदृष्टिकोणस्य विषये वैश्विकचिन्ता उत्पन्ना अस्ति ।

अधुना एव अमेरिकादेशेन प्रकाशितानि आँकडानि दर्शयन्ति यत् गतसप्ताहे २४९,००० जनाः प्रारम्भिकबेरोजगारीलाभानां कृते दाखिलाः कृतवन्तः, यत् २३६,००० इति अपेक्षां अतिक्रान्तवान्, पूर्वमूल्यं २३५,००० इत्येव चतुःसप्ताहस्य औसतं २३८,००० इत्येव अपि पूर्वमूल्यं २३५,५०० इत्येव अतिक्रान्तवान्

२० जुलैपर्यन्तं सप्ताहे अमेरिकादेशे बेरोजगारीलाभार्थम् आवेदनं कुर्वन्तः जनाः १८७७ मिलियनं भवन्ति स्म, यत् अपेक्षितं १८५६ मिलियनं अतिक्रान्तम्

तदतिरिक्तं जुलैमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई ४६.८ आसीत्, यत् नवम्बर् २०२३ तः नूतनं न्यूनतमं भवति, यत् अपेक्षितस्य ४८.८ इत्यस्मात् न्यूनं, पूर्वमूल्यं ४८.५ च आसीत् ।

अमेरिकीनिर्माणव्ययस्य जूनमासे मासे मासे ०.३% न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं सर्वाधिकं न्यूनता अभवत् ।पूर्वमूल्यं ०.१% न्यूनतायाः ०.४% न्यूनतायाः कृते संशोधितम्

तदतिरिक्तं कनाडादेशेन अधुना एव प्रकाशितः निर्माणदत्तांशः अपि अपेक्षितापेक्षया दूरं न्यूनः आसीत्: जुलैमासे अन्तिमः एस एण्ड पी वैश्विकनिर्माणपीएमआईमूल्यं ४७.८, अपेक्षितस्य ४९.२ इत्यस्मात् न्यूनं, प्रारम्भिकमूल्यं ४९.३, जूनमासे च अन्तिममूल्यं ४९.३ आसीत्

इलिनोयस्य गवर्नर् प्रिट्ज्करः अवदत् यत् सः फेडरल् रिजर्व् इत्यस्मै व्याजदरेषु कटौतीं कर्तुं आग्रहं करिष्यति, येन विपदि स्थितानां कम्पनीनां सहायता भविष्यति।

गतरात्रौ फेडरल् रिजर्वस्य जुलैमासे व्याजदरसभायाः परिणामेषु व्याजदराणि अपरिवर्तितानि इति ज्ञातम्।

सीआईटीआईसी सिक्योरिटीज इत्यनेन सूचितं यत् फेडरल् रिजर्वः २०२४ तमस्य वर्षस्य जुलैमासे व्याजदरसभायां व्याजदराणि अपरिवर्तितं निरन्तरं करिष्यति, यत् मार्केट्-अपेक्षायाः अनुरूपम् अस्ति व्याजदरसभायाः वक्तव्ये पूर्वस्य तुलने महत्त्वपूर्णरूपेण परिवर्तनं जातम्, येन महङ्गानि शीतलीकरणे विश्वासः वर्धितः इति सूचितम्।

पावेलस्य भाषणं सामान्यतया तटस्थं डोविशं च आसीत्, यत्र "समग्रतया", "सामान्यीकरणं" "सन्तुलनं" च मूलशब्दाः आसन्, जूनमासे तस्य भाषणस्य तुलने, यत् महङ्गानि नियन्त्रयितुं पक्षपातपूर्णं आसीत्, एतत् भाषणं कार्यबाजाराय महत्त्वपूर्णतया अधिकं स्थानं समर्पितवान् तथा च... सन्तुलित अर्थव्यवस्थायाः उपरि बलं दत्तवान् ।

यदि जुलै-अगस्त-मासेषु अमेरिकी-महङ्गानि पुनरावृत्तिः न भवति तर्हि अमेरिकी-अर्थव्यवस्थां "मृदु-अवरोहणं" प्रति मार्गदर्शनं कर्तुं जोखिम-प्रबन्धन-शैल्यां सेप्टेम्बर-मासे प्रथमवारं व्याज-दरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति

यूरोपीय अर्थव्यवस्था विपत्तौ

अगस्तमासस्य प्रथमदिनाङ्के सायंकाले इङ्ग्लैण्ड्-बैङ्केन अचानकं २५ आधारबिन्दुभिः ५% व्याजदरे कटौतीं घोषितवती, यत् २०२० तमस्य वर्षस्य मार्चमासात् परं प्रथमवारं व्याजदरे कटौती अभवत् । २०२३ तमस्य वर्षस्य अगस्तमासात् आरभ्य इङ्ग्लैण्ड्-बैङ्क्-संस्थायाः व्याजदराणि ५.२५% इति अभिलेख-उच्चस्थाने स्थापितानि सन्ति ।

ब्रिटिशव्याजदरे कटौतीं कृत्वा यूरोपीयकेन्द्रीयबैङ्कः निश्चलतया उपविष्टुं न शक्तवान् ।

यूरोपीय-केन्द्रीय-बैङ्कस्य शासक-परिषदः सदस्यः यानिस्-स्टोर्नारास्-इत्यनेन अद्यैव उक्तं यत् यूरोपीय-केन्द्रीय-बैङ्कस्य क्षेत्रस्य संघर्षशील-अर्थव्यवस्थां वर्धयितुं मौद्रिक-नीतिं अधिकं सुलभं कर्तव्यं भवेत्, अस्मिन् वर्षे च व्याज-दरेषु द्विगुणं अधिकं कटौतीं कर्तुं अद्यापि सम्भवति |.

ग्रीक-केन्द्रीय-बैङ्क-प्रमुखेन उक्तं यत्, अधिकारिणः महङ्गानि युद्धे प्रगतिम् कुर्वन्ति, यद्यपि अद्यतन-आँकडेषु दर्शिता आर्थिक-वृद्धि-गतिः मूल्य-दबावान् अपेक्षितापेक्षया अधिकं न्यूनीकर्तुं शक्नोति, महङ्गा-दृष्टिकोणस्य जोखिमाः इदानीं सन्तुलिताः इति च अवदत्

गुरुवासरे प्रकाशितसाक्षात्कारे स्टौर्नारास् इत्यनेन उक्तं यत् यदि अपेक्षितरूपेण महङ्गानि निरन्तरं पतन्ति तर्हि अस्मिन् वर्षे अपि द्वौ अपि दरकटनौ अपेक्षयामि। "वयं सम्यक् मार्गे स्मः। वृद्धिः अपेक्षितापेक्षया दुर्बलः अस्ति, यत् सेप्टेम्बरमासे पुनः दरं कटयिष्यति वा इति पृष्टः सन् स्टौर्नारास् केवलं अवदत् यत् दरनिर्णयः आँकडानां उपरि निर्भरं भविष्यति, तस्य गणना च भविष्यति सर्वाणि उपलब्धानि सूचनानि।" ".