समाचारं

साइरसः हुवावे-कम्पनीयां भागं ग्रहीतुं योजनां करोति, येन आशाः वर्धन्ते

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


साइरस गिगाफैक्टरी। फोटो नन्दु बे वित्तीय समाचार संवाददाता चेन जिंग'अन द्वारा

२८ जुलै दिनाङ्के साइरस (६०११२७.एसएच) इत्यनेन "विदेशीयनिवेशस्य योजनाविषये सूचनाप्रदघोषणा" जारीकृता, यस्मिन् उल्लेखः कृतः यत् कम्पनी "बाजारस्य नेतृत्वं कर्तुं" हुवावे ऑटो बीयू इत्यनेन स्थापिते नूतने कम्पनीयां निवेशं कर्तुं योजनां करोति

घोषणा दर्शयति यत् साइरसः शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड (अतः "यिनवाङ्ग" इति उच्यते) इत्यस्मिन् निवेशं कर्तुं योजनां करोति पक्षाः । यदि एषः व्यवहारः सम्पन्नः भवति तर्हि यिनवाङ्गः थैलिस् इत्यस्य सहायककम्पनी भविष्यति, परन्तु कम्पनीयाः समेकितवक्तव्यस्य व्याप्तिः न परिवर्तते ।

घोषणायाः स्मरणं भवति यत् अयं व्यवहारः सम्बन्धितव्यवहारस्य गठनं न करिष्यति, पुनर्गठनं सूचीकरणं च न भविष्यति, सूचीकृतकम्पन्योः नियन्त्रणे परिवर्तनं न करिष्यति इति। अयं व्यवहारः अन्तिमव्यवहारदस्तावेजानां अधीनः भवति ये हस्ताक्षरिताः प्रभाविणः च सन्ति, अद्यापि विशिष्टकार्यन्वयनसामग्रीषु प्रगतेषु च अनिश्चितताः सन्ति

थैलीस् इत्यनेन घोषणायाम् उक्तं यत् यिनवाङ्गस्य प्रारम्भिककार्यप्रगतेः आधारेण तथा च सम्बन्धितपक्षस्य आधारेण कम्पनी यिनवाङ्गस्य निवेशे सम्मिलितुं यिनवाङ्गस्य तस्य भागधारकाणां च सह वार्ताम् आरब्धवती, तथा च यिनवाङ्गस्य विश्वस्तरीयं वाहनस्य बुद्धिमान् चालनप्रणालीं भवितुं संयुक्तरूपेण समर्थनं कृतवती अस्ति तथा च घटकान् उद्योगस्य नेता भवति तथा च वाहन-उद्योगस्य सेवां कुर्वन् एकः मुक्तः मञ्चः भवति।

Tianyancha दर्शयति यत् Shenzhen Yinwang बुद्धिमान प्रौद्योगिकी कं, लिमिटेड 1 अरब युआन पंजीकृत पूंजी सह अस्मिन् वर्षे 16 जनवरी दिनाङ्के स्थापिता अभवत् अस्य व्यवसायस्य व्याप्तेः मुख्यतया मोटरवाहन बुद्धिमान् चालनसमाधानं, मोटरवाहनबुद्धिमान् काकपिट्, बुद्धिमान् वाहनस्य डिजिटलमञ्चाः, बुद्धिमान् वाहनमेघः च सन्ति , AR-HUD तथा स्मार्ट कार लाइट आदि। सम्प्रति कम्पनी पूर्णतया हुवावे इत्यस्य स्वामित्वे अस्ति ।

सम्प्रति साइरस इत्यस्मात् पूर्वं चङ्गन् आटोमोबाइल (000625.SZ) इत्यनेन प्रथमः निवेशस्य सम्भावनायाः आधिकारिकरूपेण घोषणा कृता । गतवर्षस्य नवम्बरमासे चङ्गन् ऑटोमोबाइलेन हुवावे इत्यनेन सह "निवेशसहकार्यज्ञापनपत्रे" हस्ताक्षरं कृतम्, यस्मिन् संयुक्तरूपेण ऑटोमोटिव इंटेलिजेण्ट् सिस्टम्स् तथा घटकसमाधानानाम् अनुसन्धानं विकासं, डिजाइनं, उत्पादनं, विक्रयणं, सेवा च केन्द्रीकृत्य योजनानां उल्लेखः कृतः exclusively लक्ष्यकम्पन्योः व्यावसायिकव्याप्तेः अन्तः प्रासंगिकाः प्रौद्योगिकयः, सम्पत्तिः, कार्मिकाः च लक्ष्यकम्पनीयां प्रविष्टाः भवन्ति, तथा च चंगन ऑटोमोबाइलस्य पूंजीयोगदानस्य अनुपातः 40% अधिकं न भविष्यति। अस्मिन् वर्षे मेमासे चङ्गन् आटोमोबाइल इत्यनेन अस्य निवेशसहकार्यस्य लक्ष्यं अग्रणीत्वं इति प्रकटितम् ।

नण्डुवान फाइनेन्शियल न्यूजस्य एकस्य संवाददातुः पूर्वप्रतिवेदनानुसारं हुवावे तथा चङ्गन ऑटोमोबाइल इत्येतयोः कृते नूतनं संयुक्तं उद्यमं स्थापितं, यत् हुवावे आटोमोबाइल बीयू इत्यस्य स्वतन्त्रसञ्चालनस्य दिशि गन्तुं प्रमुखं कदमम् इति मन्यते। वानकैशे-नगरस्य एकः संवाददाता ज्ञातवान् यत् नूतना संयुक्त-उद्यम-कम्पनी Huawei Auto BU इत्यस्य मूल-दलेन निर्मितम् अस्ति, तस्मात् पूर्वं कर्मचारिणां वेतनं लाभं च अपरिवर्तितं भविष्यति।

स्वतन्त्रतया कार्यं कुर्वन्तं यिनवाङ्गं भविष्ये स्वतन्त्रतया सूचीबद्धं कर्तुं शक्यते इति सूचना अस्ति, यदा तु हुवावे नूतनकम्पन्योः प्रमुखः भागधारकः अस्ति, तथा च चङ्गन् ऑटोमोबाइलः केवलं भागधारकेषु अन्यतमः अस्ति, सः केवलं भागधारकेषु निवेशं करोति, कर्मचारिणः एकीकृत्य न करोति

Huawei इत्यस्य प्रबन्धनिदेशकः, Terminal BG इत्यस्य अध्यक्षः, Smart Car Solutions BU इत्यस्य अध्यक्षः च Yu Chengdong इत्यनेन एकदा उक्तं यत् Huawei इत्यनेन Cyrus, Chery, JAC, BAIC इत्यादीनां भागिनानां कृते इक्विटी ओपन आमन्त्रणानि जारीकृतानि, तथा च चीनदेशस्य शक्तिशालिनः वाहननिर्मातृणां भागं ग्रहीतुं स्वागतं कृतम् अस्ति the joint venture स्मार्टकारसमाधानसम्बद्धानि उत्पादनानि निर्माय निर्मातुम्।

स्मार्टकारयुगे टीयर १ भवितुं चीनदेशस्य “बोस्च” भवितुं यिनवाङ्गस्य लक्ष्यं भवति इति कथ्यते । यु चेङ्गडोङ्ग् एकदा अवदत् यत् - "चीनदेशे वाहन-उद्योगस्य सहभागितायाः सह विद्युत्-युक्तं बुद्धिमान् च मुक्त-मञ्चं निर्मातुं आवश्यकता वर्तते, 'इञ्जिन'-सहितं मुक्त-मञ्चं निर्मातव्यम्

साक्षात्कारः लिखितः च : Nandu·Wncaishe संवाददाता Chen Jing’an Chengyang तथा प्रशिक्षुः Chen Yanyi