समाचारं

"सुवर्णमास्टर" Zhongdian Motor इत्यस्य सवारीं कृत्वा पङ्क्तिबद्धरूपेण 6 बोर्डाः आकर्षितुं: वास्तविकः गोः गर्वं कर्तुं शक्नोति वा?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वित्तपोषकः" अद्यापि निर्णयं न कृतवान्।



पाठ/दैनिक राजधानी

पुनर्गठनं पूंजीविपण्यस्य कृते सर्वदा प्रलोभनात्मकं भोजनं भवति, परन्तु कण्टकानां निवारणमपि आवश्यकम् ।

अगस्तमासस्य प्रथमे दिने चाइना इलेक्ट्रिक् कम्पनी लिमिटेड् (अतः चाइना इलेक्ट्रिक् इति उच्यते) इत्यस्य शेयरमूल्यं विपण्यस्य उद्घाटनानन्तरं तीव्रगत्या उच्छ्रितम्, एकदा प्रायः ९% इत्येव वर्धितम् प्रातः ११ वादनस्य समीपे दैनिकसीमाम् आहतुं आरब्धम्, परन्तु सत्रस्य समये काले काले दैनिकसीमा भङ्गः अभवत् । दिनस्य समाप्तिपर्यन्तं तस्य शेयरमूल्यं प्रतिशेयरं १३.२७ युआन्, १०.०३% वृद्धिः, कुलविपण्यमूल्यं ३.१२१ अरब युआन् च आसीत् ।

सीएलपी इलेक्ट्रिक् इत्यस्य दैनिकसीमा एषा क्रमशः षष्ठी अस्ति । जुलैमासस्य २३ दिनाङ्कात् आरभ्य सीएलपी इलेक्ट्रिक् इत्यनेन विपण्यस्य उद्घाटनस्य किञ्चित्कालानन्तरं दैनिकसीमा निरुद्धा, ततः परदिनद्वये दैनिकसीमा प्राप्ता विगतत्रिषु व्यापारदिनेषु यद्यपि ते सर्वे दैनिकसीमायां आसन् तथापि व्यापारस्य मात्रायां तीव्रवृद्धिः अभवत्, ऐतिहासिकमात्रायाः समीपे च त्रयः दिवसाः यावत् आसीत्

दैनिकसीमायाः कारणं तस्य पुनर्गठनेन सह निकटतया सम्बद्धम् अस्ति । चाइना इलेक्ट्रिक् इत्यस्य प्रथमदैनिकसीमायाः रात्रौ चाइना इलेक्ट्रिक् इत्यनेन घोषितं यत् तस्मिन् दिने तस्य नियन्त्रकशेयरधारकस्य निङ्गबो जुन्टुओ इन्टरप्राइज् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः निङ्गबो जुन्टुओ इति उच्यते) तथा च प्रमुखशेयरधारकाः वाङ्ग जियान्यु, वाङ्ग जियानकाई च तस्मिन् दिने सूचनाः प्राप्ताः कम्पनीयाः भागानां स्थानान्तरणार्थं प्रचलन्ति, येन कम्पनीयाः नियन्त्रणे परिवर्तनं भवितुम् अर्हति ।

परन्तु सीएलपी इलेक्ट्रिक् इत्यनेन एतदपि उक्तं यत्, एतत् दृष्ट्वा यत् एषः विषयः वार्तायां वर्तते, अनिश्चितता च अस्ति, आवेदनसमये तस्य भागाः जुलै-मासस्य २४ दिनाङ्के प्रातःकाले व्यापारात् निलम्बिताः भविष्यन्ति, निलम्बनं च व्यापारदिनद्वयात् अधिकं न स्थास्यति इति अपेक्षा अस्ति। २५ तमे दिनाङ्के सायंकाले सीएलपी इलेक्ट्रिक् इत्यनेन घोषितं यत्,कम्पनीयाः नियन्त्रकः भागधारकः हाईलैण्ड् रिसोर्सेस् इति परिवर्तितः भविष्यति, वास्तविकः नियन्त्रकः च गुओ वेन्जुन् इति परिवर्तितः भविष्यति । तस्मिन् एव काले २६ जुलै दिनाङ्के प्रातःकाले मार्केट् उद्घाटनात् कम्पनीयाः स्टॉक्स् इत्यस्य व्यापारः पुनः आरभ्यते। व्यापारस्य पुनः आरम्भानन्तरं तस्य स्टॉकमूल्यं दैनिकसीमायां वर्धमानं आसीत् ।

न आश्चर्यं यत् केचन आशावादी निवेशकाः "कमपि ९ दैनिकसीमाः, ४ अधिकानि च..." इति मन्यन्ते अतः, किम् एषा सुन्दरी इच्छा साकारः भवितुम् अर्हति?



सार्वजनिकसूचनाः दर्शयति यत् झोङ्गडियन इलेक्ट्रिक् इत्यस्य इतिहासः २००३ तमे वर्षे कानूनीव्यक्तिः वाङ्ग जियान्यु इत्यनेन सह स्थापितायाः वुक्सी इलेक्ट्रिक् इत्यस्य कृते ज्ञातुं शक्यते । २०११ तमस्य वर्षस्य अगस्तमासे अस्य कम्पनीयाः परिवर्तनं चीन इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इति कृतम् । २०१४ तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के चीन-विद्युत्-यन्त्रेण उज्ज्वल-क्षणस्य आरम्भः कृतः, ततः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतम्, प्रति-शेयर-मूल्यं १४.८८ युआन् इति । मुख्यतया अनुसंधानविकास, बृहत् मध्यम आकारस्य डीसी मोटर, मध्यम उच्च वोल्टेज एसी मोटर, जनरेटर, मोटर परीक्षण स्टेशन बिजली प्रणाली इत्यादीनां उत्पादनं विक्रयणं च कुर्वन् अस्ति।

वित्तीयप्रतिवेदनस्य दृष्ट्या चाइना इलेक्ट्रॉनिक्सस्य सार्वजनिकरूपेण गमनानन्तरं २०१९ पर्यन्तं तस्य शुद्धलाभः ५ कोटिभ्यः न्यूनः आसीत् । २०१९ तमे वर्षे तस्य शुद्धलाभः अचानकं ११३ मिलियन युआन् यावत् उच्छ्रितः, २०२० तमे वर्षे च १७१ मिलियन युआन् इत्यस्य ऐतिहासिकं शिखरं निर्मितवान् । परन्तु ततः सः एकस्मात् प्रस्तरात् पतितः, २०२१ तमे वर्षे शुद्धलाभः ३९.९.९३८१ मिलियन युआन् यावत् पतितः । तदनन्तरं किञ्चित् पुनः उत्थानं कृत्वा ५ कोटि युआन् स्तरस्य उतार-चढावः अभवत् ।



यत् अप्रत्याशितम् अस्ति तत् अस्ति यत् २०१८ तमस्य वर्षस्य अन्ते वाङ्ग जियान्यु-परिवारेण चीन-इलेक्ट्रिक-मोटरस्य कुलम् २१.४७% भागं निङ्गबो-जुण्टुओ-इत्यस्मै स्थानान्तरितम्, तेषां कृते स्थापितानां भागानां मतदान-अधिकारस्य किञ्चित् भागं च न्यस्तम् कुल इक्विटी स्थानान्तरणस्य राशिः ७५ कोटि युआन् अस्ति । फलतः वाङ्ग जियान्यु इत्यस्य परिवारस्य चाइना इलेक्ट्रिक् इत्यस्मिन् नियन्त्रणहितं नष्टम् अभवत्, नवनियुक्तः नियन्त्रणभागधारकः निङ्गबो जुन्टुओ च मिन्मेटल्स् कैपिटल इत्यादिभिः संस्थाभिः निर्मितः राज्यस्वामित्वयुक्तः पूंजीमञ्चः आसीत् वाङ्ग जियान्युः अपि कम्पनीयाः अध्यक्षपदं त्यक्त्वा सीएलपी इलेक्ट्रिक् इत्यस्य निदेशकः महाप्रबन्धकः च अभवत् ।

२०१९ तमे वर्षे २०२० तमे वर्षे च नूतनस्य नियन्त्रकस्य भागधारकस्य प्रवेशानन्तरं चाइना इलेक्ट्रिक् इत्यस्य प्रदर्शने तीव्रगत्या वृद्धिः अभवत् । प्रदर्शनस्य उल्लासस्य विषये तस्मिन् समये चाइना इलेक्ट्रिक् मोटर् इत्यनेन उक्तं यत् मुख्यतया मार्केट् प्रभावस्य कारणतः उद्योगस्य माङ्गल्याः वर्धने च कम्पनीयाः मुख्यव्यापारः लाभप्रदता च महती वर्धिता। अतिरिक्ते,चालूकालस्य व्यावसायिकवित्तीयसम्पत्त्याः उचितमूल्ये परिवर्तनात् कम्पनीयाः आयः गतवर्षस्य समानकालस्य तुलने ३४.३०७१ मिलियन युआन् इत्येव वर्धितः।, यस्य अस्मिन् काले कम्पनीयाः कार्यप्रदर्शनवृद्धौ अधिकः प्रभावः भवति ।

"डेली कैपिटल" इत्यनेन सीएलपी इलेक्ट्रिक् इत्यस्य वित्तीयप्रतिवेदनानां समीक्षा कृता, ततः ज्ञातं यत् २०१९ तमे वर्षे पर्याप्तवित्तीयप्रबन्धने संलग्नता आरब्धा । तस्मिन् वर्षे व्यापारिकवित्तीयसम्पत्त्याः ८२.३ मिलियन युआन् अधिका आसीत्, २०२० तमे वर्षे २२३ मिलियन युआन् यावत् अभवत् । तदनन्तरं वर्षे वर्षे न्यूनतां गच्छति स्म । २०२४ तमे वर्षे प्रथमत्रिमासे अस्य व्यापारिकवित्तीयसम्पत्त्याः ४६.५७६३ मिलियनयुआन् आसीत् ।

तस्य उचितमूल्ये परिवर्तनात् आयस्य परिवर्तनात् न्याय्यम्। २०२१, २०२२ च अन्तिमेषु वर्षेषु चीन इलेक्ट्रिक मोटर्स् इत्यस्य एषः सूचकः हानिः अभवत् । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे उचितमूल्ये परिवर्तनात् अस्य आयः अद्यापि १५.१०३५ मिलियन युआन् हानिः अस्ति । स्पष्टतया वित्तीयप्रबन्धनस्य प्रभावः उत्तमः नास्ति।

अविश्वसनीयं यत् २०२० तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के संस्थापकः वाङ्ग-जियान्युः भित्ति-उपरि आरुह्य चित्राणि ग्रहीतुं हुआयोङ्ग-विद्युत्-मोटर-कारखाने प्रविष्टवान् . सामान्यतर्कः अस्ति यत् सूचीकृतकम्पन्योः संस्थापकत्वेन एतादृशं भवितुं स्पष्टतया विचित्रम्। परन्तु अहं कदापि न अपेक्षितवान् यत् २० एप्रिल-दिनाङ्के प्रारम्भिकव्यापारे चीन-विद्युत्-यन्त्राणि एकदा विपण्यस्य उद्घाटनात् पूर्वं दैनिक-सीमाम् आहतवन्तः, ततः पुनः पतितवन्तः मध्याह्नसमाप्तिपर्यन्तं ९.७४ युआन् इति मूल्ये व्यापारः आसीत्, यत् ७.७४% वृद्धिः अभवत् ।

यथा वाङ्ग जियान्युः किमर्थं भित्तिं उपरि आरुह्य गुप्तरूपेण हुआयोङ्ग इलेक्ट्रिक् इत्यस्य छायाचित्रं गृहीतवान् इति विषये केचन जनाः अवदन् यत् एतत् प्रौद्योगिकी चोराय एव इति। परन्तु एतत् मतं बहुभिः संशयैः सह मिलितम् अस्ति । संक्षेपेण कदाचित् सः एव वास्तविकं कारणं जानाति।



अतः, नूतनः नियन्त्रकः भागधारकः कोऽस्ति, किं च चाइना इलेक्ट्रिक् इत्यस्य कृते उज्ज्वलं भावम् आनेतुं शक्नोति?

वर्तमानसार्वजनिकसूचनायाः आधारेण .गुओ वेन्जुन् एकः वास्तविकः “वित्तपोषकः” अस्ति । ——2001 तमे वर्षे झुला गोल्ड इत्यस्य अधिग्रहणं आरब्धवान्, ततः क्रमेण कम्पनीयाः सर्वाणि भागानि प्राप्तवान् । इयं सुवर्णखानः आन्तरिकमङ्गोलिया स्वायत्तप्रदेशस्य पश्चिमतमे अग्रभागे अल्क्सा-नगरे स्थिता अस्ति ।अतीव विशालः सुवर्णखानः अस्ति ।अद्यत्वे अपि सामान्यतया तस्य खननं क्रियते ।



२००९ तमे वर्षे ए-शेयर-सूचीकृता कम्पनी दयुआन्-शेयर्स् (यस्याः सूचीतः विमोचनं कृतम् अस्ति) गुओ वेन्जुन्-इत्यस्य हस्ते स्थितस्य सुवर्णखानस्य आडम्बरं गृहीतवती । अनेकविमर्शानन्तरं द्वयोः पक्षयोः २०१० तमे वर्षे इक्विटी-हस्तांतरण-समझौता अभवत् ।दायुआन्-शेयर्स्-इत्यनेन झूला-गोल्ड्-इत्यस्य १००% सम्पत्तिं प्राप्तुं २.१ अरब-युआन्-रूप्यकाणि संग्रहीतुं प्रतिज्ञा कृता, तथा च निम्न-श्रेणी-सुवर्ण-अयस्क-राशि-लीचिंग्-परियोजनायाः द्वितीय-चरणं १.६७५-रूप्यकाणां कृते क्रमशः अरब युआन् तथा ३० कोटि युआन् .

परन्तु अन्ते झुला गोल्ड इत्यस्मिन् गुओ वेन्जुन् इत्यस्य शतप्रतिशतम् भागस्य इक्विटी स्थानान्तरणप्रक्रियायां दोषाणां कारणात् व्यवहारः स्थगितः अभवत् । अग्रिमे वर्षे द्युआन् शेयर्स् इत्यनेन नूतना अधिग्रहणयोजना प्रकटिता ३ अर्बं मूल्यं भवति स्म ।

परन्तु अन्ततः व्यवहारः सफलः न अभवत् । तथापि यथा यथा सुवर्णस्य वायदामूल्यानि वर्धन्ते स्म तथा तथा गुओ वेन्जुन् इत्यस्य सम्पत्तिः अपि वर्धन्ते स्म । अतः, पवनशक्तिमोटरक्षेत्रे सीमां पारं कर्तुं गुओ वेन्जुन् इत्यस्य अभिप्रायः कः?

केचन निवेशकाः यत् निराशं कर्तुं शक्नुवन्ति तत् अस्ति यत्, हाईलैण्ड् रिसोर्सेस् इत्यनेन प्रकटितस्य "चीना इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इत्यस्य विस्तृत इक्विटी परिवर्तन रिपोर्ट्" इत्यस्य अनुसारं सूचीकृतकम्पन्योः मुख्यव्यापारे परिवर्तनं न कृतवान् अथवा सूचीकृतकम्पन्योः मुख्यव्यापारः परिवर्तितः नास्ति अग्रिमेषु १२ मासेषु व्यवसाये महत्त्वपूर्णपरिवर्तनार्थं स्पष्टा योजना। प्रासंगिकमाध्यमेन अग्रे सत्यापनस्य पुष्टिस्य च अनन्तरं उच्चभूमिसंसाधनम्हाईलैण्ड् रिसोर्सेस् तथा तस्य सम्बद्धपक्षेषु आगामिषु १२ मासेषु पुनर्गठनस्य, सूचीकरणस्य च माध्यमेन सूचीकृतकम्पनीषु स्वस्य सम्पत्तिं व्यापारं च प्रविष्टुं योजना नास्ति।

अन्येषु शब्देषु CLP Motor इत्यनेन अल्पकालीनरूपेण किमपि वास्तविकं कल्पना न निर्मितवती ।

अधिकं ध्यानस्य आवश्यकता अस्ति यत् प्रारम्भिकलेखानुसारं चीन इलेक्ट्रिक मोटरस्य २०२४ तमस्य वर्षस्य प्रथमार्धे हानिः भवितुम् अर्हति, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ३१०% न्यूनता अस्ति, तथा च कार्यप्रदर्शने न्यूनतायाः जोखिमः अस्ति

तकनीकीदृष्ट्या झोङ्गडियन इलेक्ट्रिकः दैनिकसीमायाः उपरि गमनात् एकस्मिन् समये शिपिङ्गं यावत् त्रयः दिवसाः यावत् गतः, तथा च वार्ता एकैकं बहिः आगच्छति, अतः उफानस्य, द्रुतगतिना च अधिकं जोखिमः अस्ति पतनम्‌।

[लेखः केवलं संचारार्थम् अस्ति, निवेशसल्लाहार्थं न। कोडशब्दाः सुलभाः न सन्ति यदि भवतः मोबाईलफोने अद्यापि शक्तिः अस्ति तर्हि कृपया तत् पसन्दं कृत्वा अग्रे प्रेषयन्तु। भूरिशः धन्यवादाः】