समाचारं

लण्डन् स्टॉक एक्सचेंजः शेन् सूचीकरणं आकर्षयितुं मानकानि न्यूनीकर्तुं नकारयति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप बुल रिपोर्ट्, अगस्त २ समाचारः : गार्जियनस्य अनुसारं लण्डन् स्टॉक एक्सचेंज ग्रुप् इत्यस्य मुख्यकार्यकारी लण्डन्नगरे ५० अरब पाउण्ड् आईपीओ कर्तुं द्रुतफैशनविक्रेतारं शेन् आकर्षयितुं मानकानां न्यूनीकरणस्य अङ्गीकारं कृतवान् सः ब्रिटिशसूचीचैनलस्य अधिकशक्तिशालिनः इति प्रशंसाम् अकरोत्।

शेन् सिङ्गापुरे स्थितः अस्ति किन्तु अधिकतया चीनदेशे एव कार्यं करोति, यत्र कम्पनीयाः आपूर्तिशृङ्खलायां पारदर्शितायाः अभावात् चिन्तितैः श्रमिकाधिकारकार्यकर्तृभिः आलोचना कृता अस्ति

कम्पनी न्यूयॉर्कनगरे सूचीकरणस्य योजनां कृतवती आसीत्, परन्तु अमेरिकीविधायकाः प्रतिद्वन्द्वीभ्यः कथितश्रमदुराचारस्य, मुकदमानां च विषये चिन्ताम् उत्थापितवन्तः इति कारणेन सा योजना स्थगितवती परन्तु शेन् अद्यापि यूके-देशे औपचारिकविरोधस्य सामना कर्तुं न शक्नोति ।

विक्रेता जूनमासे लण्डन्-स्टॉक-एक्सचेंज-मध्ये सूचीकरणार्थं दस्तावेजान् दाखिलवान् इति कथ्यते, जुलै-मासस्य निर्वाचनात् केवलं सप्ताहाभ्यन्तरे यूके-देशस्य आईपीओ-इत्यस्य कृते लेबर-पक्षस्य समर्थनं च सुरक्षितवान् इति कथ्यते

परन्तु लण्डन् स्टॉक एक्स्चेन्ज ग्रुप् (LSEG) इत्यस्य मुख्यकार्यकारी डेविड् श्विमर् इत्यनेन यूके-देशे शेन् इत्यस्य ५० अरब-पाउण्ड्-रूप्यकाणां सूचीं आकर्षयितुं विनिमयेन स्वस्य मानकानि न्यूनीकृतानि इति सुझावः अङ्गीकृतः

सः अवदत् - "स्पष्टं वक्तुं लण्डन् स्टॉक एक्स्चेन्जस्य मानकानि न्यूनीकृतानि न सन्ति।" सूचीकरण-अनुमोदन-प्रक्रिया यूके-सूची-प्राधिकरणेन समीक्षायाः अधीना भवति, तथा च यावत् यावत् कम्पनयः यूके-सूची-प्राधिकरणस्य आवश्यकताः (यत् निगम-शासन-आदि-प्रकाशन-सम्बद्धं) पूरयन्ति, तावत्कालं यावत् ते लण्डन्-स्टॉक-एक्सचेंज-मध्ये सूचीकृत्य लाभं ग्रहीतुं शक्नुवन्ति अस्माकं विद्यमानं शासनव्यवस्था तथा प्रकटीकरणव्यवस्था।

"अस्माभिः ज्ञातं यत् एतत् कम्पनीयाः सूचनाप्रकटीकरणाय, समीक्षायै च अतीव लाभप्रदम् अस्ति, तथैव कम्पनीप्रबन्धने निवेशकानां सहभागितायाः कृते च शेन् वर्कर्स् प्रायः सप्ताहे ७० घण्टाभ्यः अधिकं कार्यं कुर्वन्ति, यदा तु डिजाइन-चोरीविषये कम्पनीयाः कथित-अश्ववाहक-वृत्त्या कथित-प्रतिलिपि-वस्त्र-सम्बद्धानां मुकदमानां श्रृङ्खलां प्रेरितवती अस्ति

श्विमरः अवदत् यत् उत्साहवर्धकाः सूचीकरणयोजनाः सन्ति तथा च अग्रे सूचीकरणस्य सम्भावनासु सुधारः भवति, न्यूनातिन्यूनं यूके-देशे।

सः गुरुवासरे पत्रकारैः सह उक्तवान् यत् “यथा भवन्तः पश्यन्ति, अनेकानि कम्पनयः अस्मिन् विपण्ये प्रविशन्ति इति उक्तवन्तः” इति। अतः अहम् अस्य चैनलस्य विषये, अस्य दिशायाः विषये च अतीव आशावादी अस्मि।

"एतत् विविधकारकैः कारणम् अस्ति। अहं मन्ये यत् एतत् (ब्रिटिशनिर्वाचनस्य) परिणामः अस्ति, एतत् स्थूल-आर्थिक-वातावरणस्य सुधारः भवितुम् अर्हति, अपि च एतत् पूंजी-विपण्य-सुधारस्य परिणामः भवितुम् अर्हति।

अस्मिन् सप्ताहे प्रारम्भे ब्रिटिशनियामकाः पूंजीबाजारस्य परिष्कारस्य भागरूपेण सूचीकृतकम्पनीनां नियमेषु शिथिलतां कृतवन्तः यत् अधिकारिणः आशां कुर्वन्ति यत् लण्डन्-स्टॉक-एक्सचेंजतः प्रतिद्वन्द्वी-वित्तीयकेन्द्रेषु कम्पनीनां पलायनस्य समाप्तिः भविष्यति। सुधारेषु एतादृशानां नियमानाम् उल्लङ्घनं भवति यत् कम्पनीभ्यः प्रमुखविलयनस्य अथवा अधिग्रहणस्य अनुमोदनात् पूर्वं भागधारकमतं धारयितुं बाध्यते । यद्यपि बहवः परिवर्तनस्य स्वागतं कृतवन्तः तथापि समीक्षकाः चिन्तिताः आसन् यत् भागधारकप्रजातन्त्रस्य क्षयः भविष्यति इति ।

द्रुतफैशनविक्रेता अवदत् यत् - शेन् इत्यस्य बलात् श्रमस्य विषये शून्यसहिष्णुतानीतिः अस्ति तथा च वयं मानवअधिकारस्य सम्मानार्थं प्रतिबद्धाः स्मः। वयं अस्माकं सम्पूर्णे आपूर्तिशृङ्खले पारदर्शितां अतीव गम्भीरतापूर्वकं गृह्णामः तथा च अस्माकं अनुबन्धनिर्मातृभ्यः केवलं अनुमोदितप्रदेशेभ्यः कपासस्य स्रोतः प्राप्तुं आवश्यकता वर्तते।