समाचारं

ओमडिया : वैश्विकमानवरूपी रोबोट्-शिपमेण्ट् २०२७ तमवर्षपर्यन्तं १०,००० यूनिट्-अधिकं भविष्यति, यत्र २०२४-२०३० यावत् चक्रवृद्धिवार्षिकवृद्धिः भविष्यति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Omdia इत्यस्य नवीनतमस्य शोधप्रतिवेदनस्य "Robot Hardware Market Forecast 2021-2030" इत्यस्य अनुसारं मानवरूपी रोबोट् इत्यस्य वैश्विकं प्रेषणं २०२७ तमवर्षपर्यन्तं १०,००० यूनिट् अधिकं भविष्यति, २०३० तमवर्षपर्यन्तं ३८,००० यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति अस्य अर्थः अस्ति यत् २०२४ तः २०३० पर्यन्तं चक्रवृद्धिवार्षिकवृद्धिः ८३% यावत् भविष्यति ।

मानवरूपस्य रोबोट् इत्यस्य प्रारम्भिकप्रयोगप्रकरणाः मुख्यतया वाहननिर्माणक्षेत्रे सन्ति, यतः टेस्ला, एनआईओ इत्यादीनां कम्पनीभिः अस्मिन् क्षेत्रे मानवरूपी रोबोट्-उपयोगस्य अग्रणीः अभवन् मानवरूपी रोबोट् इत्यस्य अन्येषु बह्वीषु क्षेत्रेषु अपि क्षमता वर्तते, यत्र सामान्यनिर्माणं रसदकार्यं च, खुदराविक्रयणं, भोजनालयाः, ग्राहकसेवा, स्वास्थ्यसेवा च सन्ति उपरि उल्लिखितानां कम्पनीनां अतिरिक्तं अनेके स्टार्टअप-संस्थाः सन्ति ये मानवरूपेषु रोबोट्-इत्यत्र अपि केन्द्रीकृताः सन्ति, यथा एजिलिटी रोबोटिक्स, डाटाई, शाओमी, फिगर, फूरियर, यूबिसेलेक्ट्, युशु च

आशावादीनां भविष्यवाणीनां अभावेऽपि मानवरूपी रोबोटिक्सप्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति । एतेषां रोबोट्-जटिलतायाः कारणात् सामूहिक-उत्पादनं व्यापक-नियोजनं च कठिनं भवति, अधिकांशः अद्यापि प्रयोगात्मक-अथवा अवधारणा-प्रमाण-पदे एव अस्ति बृहत्-प्रमाणेन कार्यान्वयनम् अद्यापि कतिपयवर्षेभ्यः दूरं भवितुम् अर्हति ।ओमडिया मुख्य विश्लेषकः सु लियान्जी टिप्पणीं कृतवान्: “डार्ट् इत्यादीनि चीनीयकम्पनयः मनुष्याणां रोबोट्-इत्यस्य च मध्ये प्राकृतिकभाषा-अन्तर्क्रियाम् प्राप्तुं मानवरूपेषु रोबोट्-मध्ये मूलभूत-प्रतिमानानाम् एकीकरणस्य अन्वेषणं कुर्वन्ति

अतः अपि महत्त्वपूर्णं यत् मानवरूपेषु रोबोट्-इत्यस्य लोकप्रियता रोबोट्-स्वचालनस्य वर्धमानवैश्विक-माङ्गल्या सह सङ्गच्छते । ओमडिया इत्यस्य मते उद्यमेषु उद्योगेषु च रोबोटिक्सस्य अनुप्रयोगेन सशक्तवृद्धिः भविष्यति, मुख्यतया स्वचालितमार्गदर्शितवाहनैः, स्वायत्तचलरोबोट्, चतुष्पदरोबोट्, मानवरूपी रोबोट् च चालिता।

सु लिआन्जी इत्यनेन निष्कर्षः कृतः यत्, “संवेदकसंलयनस्य, नेविगेशन-एल्गोरिदम्-इत्यस्य च प्रगतिः कृत्वा विक्रेतारः कार्यप्रशिक्षणाय, मार्गनियोजनाय, बेडा-प्रबन्धनाय, मानव-यन्त्र-अन्तरफलकेभ्यः च एआइ-इत्यस्य उपयोगं कुर्वन्ति रोबोटिक्स-क्षेत्रे एआइ-प्रजातन्त्रीकरणे महत्त्वपूर्णा भूमिका” इति ।