समाचारं

एप्पल् तथा स्टीव जॉब्स् इत्येतयोः संग्रहणीयवस्तूनि नीलामये सन्ति, यत्र मूल-आइफोन् अपि अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टीव जॉब्स् एण्ड् द एप्पल् रिवोल्यूशन" इत्यस्य आयोजनस्य भागरूपेण आरआर नीलामम् एप्पल्-१ सङ्गणकं, ४जीबी मूल-आइफोन्, स्टीव जॉब्स्-मञ्चः एप्पल्-१ पोलारोइड्स्, स्टीव् जॉब्स् च बमवर्षकजाकेटम्, इत्यादीनि च।


एप्पल् इत्यस्य पूर्वकर्मचारिणः दाना रेडिङ्ग्टन इत्यस्याः पूर्णतया कार्यशीलः एप्पल्-१ सङ्गणकः नीलामये अस्ति । मूलतः स्टीव जॉब्स् इत्यस्य कार्यालये "ट्रेड-इन्"-वस्तूनाम् ढेरात् आगतं, जॉब्स्, वोज्नियक् च रेडिङ्ग्टन इत्यस्मै उपहारः आसीत् । एप्पल्-१ विशेषज्ञः कोरी कोहेन् इत्यनेन यन्त्रस्य पुनर्स्थापनं कृतम् । अधुना बोली १,००,००० डॉलरस्य समीपं गच्छति, एप्पल्-१ इत्यस्य विक्रयः $३००,००० तः अधिकः भविष्यति इति अपेक्षा अस्ति ।

तदतिरिक्तं, एप्पल्-१ इत्यस्य प्रदर्शनार्थं जॉब्स् इत्यनेन पॉल् टेरेल् इत्यस्मै प्रयुक्ताः अनेकाः मूलपोलारॉइड्-इत्येतत् नीलामार्थं स्थापिताः सन्ति । टेरेल् इत्यनेन एप्पल्-१ यन्त्रं द बाइट् शॉप् इत्यत्र विक्रेतुं आदेशः दत्तः इति ज्ञायते, यत्र पोलारॉइड्-चित्रं मञ्चस्य भागः आसीत् । एतानि छायाचित्राणि ३०,००० डॉलरात् अधिकं विक्रीयन्ते इति अपेक्षा अस्ति।


मूल 4GB iPhone अपि विक्रयणार्थं अस्ति, यस्य उपकरणं मूलस्थितौ अस्ति तथापि पेटीयां अस्ति। मूल-आइफोन् सर्वदा ५०,००० डॉलर-अधिकं विक्रीतम् अस्ति, दुर्लभस्य ४जीबी-माडलस्य मूल्यं १९०,००० डॉलर-अधिकं भवति । आरआर नीलामस्य अपेक्षा अस्ति यत् नवीनतमं 4GB iPhone 80,000 डॉलरात् अधिकं विक्रीयते।

न्यूयॉर्कनगरे IBM-चिह्नं प्रति मध्यमाङ्गुलीं ज्वलन्तस्य १९८३ तमे वर्षे स्थापिते प्रतिष्ठित-चित्रे स्टीव-जॉब्स्-इत्यनेन धारितं बम्ब-जॉब्स्-इत्येतत् नीलामये अस्ति अस्य जैकेट् ७५,००० डॉलरपर्यन्तं विक्रेतुं शक्यते ।

नीलाम्यां अन्येषु वस्तूनि सन्ति यथा स्टीव जॉब्स् इत्यनेन हस्ताक्षरितौ एप्पल् कम्प्यूटर चेकौ, स्टीव जॉब्स् नेक्स्ट् आईडी बैजस्य पोलारॉइड् फोटो, स्टीव जॉब्स् बिजनेस कार्ड्, जॉब्स् इत्यस्य १९७२ तमे वर्षे उच्चविद्यालयस्य वर्षपुस्तकं, अनेकाः अस्मिन् आवरणे विंटेज स्टीव जॉब्स् पत्रिकाः अपि सन्ति यथा अनेकाः क्लासिकाः एप्पल् मेक् तथा स्मारिकाः।