समाचारं

उरुमकी दिवोपु विमानस्थानकस्य नामान्तरणं ऑनलाइन मतदानम् अभवत् : "तियानशान्" इति सर्वाधिकं मतं प्राप्तवान्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः विषादं इच्छन्ति वा वातावरणं इच्छन्ति वा ? २३ जुलै दिनाङ्के उरुमकी नगरीयजनसर्वकारस्य जालपुटे "सामान्यनागरिकेभ्यः सार्वजनिकरूपेण रायं प्राप्तुं घोषणा" जारीकृता यत् सिन्जियांग विमानस्थानक (समूह) कम्पनी लिमिटेड् इत्यस्य अनुप्रयोगस्य आधारेण उरुमकी नगरीयजनसर्वकारस्य शोधस्य अनन्तरं च it is planned to agree to the "Urumqi Diwo" उरुमकी तियानशान अन्तर्राष्ट्रीयविमानस्थानकं" "उरुमकी तियानशान अन्तर्राष्ट्रीयविमानस्थानकम्" इति नामकरणं कृतम् ।

३१ जुलै दिनाङ्के WeChat सार्वजनिकखाते "Xinjiang Release" इति लेखः प्रकाशितः यत् उरुमकी-विमानस्थानकस्य नियोजितनामपरिवर्तनस्य वार्ता प्रकाशितमात्रेण नेटिजनानाम् मध्ये शीघ्रमेव उष्णचर्चा उत्पन्ना सर्वे विचारविमर्शं कृत्वा अनेकानि उत्तमनामानि कल्पयित्वा ऑनलाइन मतदानस्य भागं गृहीतवन्तः। ३० जुलै दिनाङ्के मतदानं समाप्तम्, कुलम् २४७७ जनाः मतदानं कृतवन्तः ।


तेषु "उरुमकी तियानशान् अन्तर्राष्ट्रीयविमानस्थानकं" सर्वाधिकं मतं प्राप्तवान्, कुलम् ७०६ मतं प्राप्तवान्, यत् २८.५०% मतं प्राप्तवान् । सूत्रानुसारं अधिकांशः नेटिजनाः मन्यन्ते यत् "दिवोपु" इत्यस्मिन् "दुर्गः" इति शब्दः बहुध्वनिवर्णीयः अस्ति, अतः बहवः यात्रिकाः तस्य उच्चारणं हैम्बर्ग्-नगरे "दुर्ग" इति भूलवशं करिष्यन्ति अतः उरुम्की-विमानस्थानकं देशस्य सर्वाधिकं दुरुच्चारितं नाम इति प्रसिद्धम् अस्ति विमानस्थानकेषु अन्यतमम् । तियानशान-पर्वतानां उत्तरं दक्षिणं च झिन्जियाङ्ग-पर्वतस्य भौगोलिक-विशेषतां प्रतिनिधियति यदा वयं झिन्जियाङ्ग-पर्वतस्य विषये चर्चां कुर्मः "तियानशान-अन्तर्राष्ट्रीयविमानस्थानकं" अधिकं उच्चस्तरीयं, भव्यं, अन्तर्राष्ट्रीयं च अस्ति ।

वर्तमाननाम "उरुमकी दिवोपु अन्तर्राष्ट्रीयविमानस्थानकं" द्वितीयस्थानं प्राप्तवान्, कुलम् ६६६ मतं प्राप्तवान्, यत्र २६.८९% मतं प्राप्तम् । नेटिजनाः अवदन् यत् "दिवो दुर्गस्य" अधिकं ऐतिहासिकं महत्त्वं वर्तते, अधिकं विषादं च वहति ।

तदतिरिक्तं "उरुमकी याक्सिन् अन्तर्राष्ट्रीयविमानस्थानकं" तृतीयस्थानं प्राप्तवान्, यत्र कुलम् ५२७ मतं प्राप्तम्, यत्र २१.२८% मतं प्राप्तम् । नेटिजन्स् मन्यन्ते यत् "एशियाई हृदयम्" अधिकं भव्यम् अस्ति, यत् प्रतिबिम्बयति यत् झिन्जियाङ्ग् इत्यनेन "एकमेखला एकः मार्गः च" इति उपक्रमे स्वस्य "एशियाई हृदयम्" स्थानस्य लाभः प्रयुक्तः।

उरुमकी दिवोपु अन्तर्राष्ट्रीयविमानस्थानकं, यस्य नामकरणं अस्मिन् समये कर्तव्यं, तस्य नामकरणं उरुमकी-नगरस्य दिवोपु-नगरे स्थितस्य नामधेयेन कृतम् अस्ति, अस्मिन् क्षेत्रे निवासिनः भूमिगतगृहाणि खनन्ति स्म, अर्थात् अर्ध-क्रिप्ट्-इत्येतत् -शैल्याः गृहाणि ।स्थानस्य नाम "दिवोपु" इति । "किला" इति बहुध्वनियुक्तः शब्दः यस्य उच्चारणं त्रीणि सन्ति : "bǎo", "pù" तथा "bǔ" इति बहवः जनाः सहजतया तस्य उच्चारणं गलत् कर्तुं शक्नुवन्ति तथापि दिवोबाओ टाउनशिपस्य नामधेयेन "पुः" इति शब्दस्य उच्चारणं भवति । , अतः तस्य उच्चारणं "pù" इति करणीयम् ।

"Xinjiang Release" इति लेखस्य अनुसारं सम्प्रति त्रीणि घरेलुविमानस्थानकानि सन्ति येषु "किला" इति शब्दः अस्ति तदतिरिक्तं Guiyang Longdongbao International Airport तथा ​​Xining Caojiabao International Airport इत्यत्र "दुर्ग" इति शब्दस्य उच्चारणं "bǎo" "sound" इति भवति । गतवर्षस्य अक्टोबर्-मासस्य प्रथमदिनाङ्कात् प्रवर्तमानस्य "नागरिकविमानस्थानकनामप्रशासनविषये नियमानाम्" अनुसारं नागरिकविमानस्थानकनामानां समानं नाम न भवितुमर्हति, तत्सह, समनामानि, अस्पष्टतानि, असामान्यस्य वा अपमानजनकस्य वा प्रयोगः च भवितुमर्हति शब्दाः परिहर्तव्याः। एतत् नामपरिवर्तनं बहुध्वनिशब्दानां प्रयोगं परिहरितुं स्यात् ये सहजतया दुर्बोधतां जनयितुं शक्नुवन्ति ।

उरुमकी दिवोपु अन्तर्राष्ट्रीयविमानस्थानकस्य नामपरिवर्तनस्य विषये ऑनलाइनचर्चायां तियानशान डॉट कॉम् इत्यनेन टिप्पणी कृता यत् अन्तर्जालस्य प्रतिक्रियायाः आधारेण बहवः जनाः मन्यन्ते यत् "उरुमकी दिवोपु अन्तर्राष्ट्रीयविमानस्थानकस्य" नाम परिवर्तनं "उरुमकी तियानशान अन्तर्राष्ट्रीयविमानस्थानकं" इति अपेक्षा अस्ति further improve the नगरस्य लोकप्रियतां प्रभावं च । यतो हि तियानशान् पर्वतः, झिन्जियाङ्गस्य भौगोलिकसूचकत्वेन, उच्चदृश्यता प्रतिष्ठा च अस्ति, अतः उरुम्की-नगरस्य क्षेत्रीयलक्षणं सांस्कृतिकविरासतां च उत्तमरीत्या प्रदर्शयितुं शक्नोति, तथा च नगरस्य पर्यटनस्य, आर्थिकस्य, विकासस्य अन्यपक्षेषु च नूतनान् अवसरान् आनेतुं शक्नोति नूतनानां नामानां सूचने अपि बहवः जनाः सक्रियरूपेण भागं गृहीतवन्तः । अवश्यं केचन जनाः मन्यन्ते यत् "दिवो-दुर्गः" इति विमानस्थानकस्य नामकरणस्य ऐतिहासिकं महत्त्वं, विषादः च अस्ति, अतः सहजतया परिवर्तनं न कर्तव्यम् ।

लेखे उक्तं यत् समर्थनस्य विपक्षस्य च स्वरौ बहुमूल्यं प्रतिक्रियाः सन्ति। एषः मुक्तः पारदर्शी च संचारः निर्णयनिर्माणस्य अधिकव्यापकं सन्तुलितं च आधारं निर्मातुं साहाय्यं करोति । अतः अपि महत्त्वपूर्णं यत् एतत् सकारात्मकं संकेतं प्रेषयति यत् सर्वकारः सक्रियरूपेण जनानां स्वरं शृणोति, जनमतं संग्रहयति, व्यापकजनसहभागितायाः माध्यमेन कतिपयेषु निर्णयेषु इष्टतमं समाधानं अन्वेषयति च। उरुमकी दिवोपु अन्तर्राष्ट्रीयविमानस्थानकं पश्चिमचीनदेशं विश्वस्य शेषभागं च संयोजयति महत्त्वपूर्णं विमाननकेन्द्रम् अस्ति, तस्य नामपरिवर्तनं केवलं सरलं नामपरिवर्तनं न भवति, अपितु उरुमकी-नगरस्य अपि च झिन्जियाङ्ग-नगरस्य प्रतिबिम्बस्य ब्राण्डस्य च पुनर्निर्माणम् अस्ति अतः क्षेत्रीयसांस्कृतिकलक्षणं प्रतिबिम्बयितुं वैश्विकयात्रिकैः सुलभतया ज्ञातुं शक्नुवन्तं नाम चयनं महत्त्वपूर्णम् अस्ति । ज्ञातव्यं यत् नूतननामस्य प्रचारः विविधमार्गेण प्रबलतया करणीयः यत् अधिकाः जनाः अवगन्तुं परिचिताः च भवेयुः, येन जनानां यात्रायाः असुविधा न भवति, तत्सह नगरस्य उन्नयनार्थं तस्य भूमिकायाः ​​पूर्णं भूमिकां दातव्या छवि। अस्मिन् क्रमे सर्वकारस्य जनमतस्य च मध्ये निरन्तरं अन्तरक्रियाः भवेयुः ।

विमानस्थानकस्य नामपरिवर्तनस्य विषये ऑनलाइनचर्चा सामाजिकसञ्चारस्य सफलः प्रकरणः इति लेखेन निष्कर्षः कृतः । एतत् न केवलं जनसेवायाः सर्वकारस्य शासनदर्शनं प्रदर्शयति, अपितु अन्येषां समानानां सार्वजनिककार्याणां संसाधनानाम् उपयोगी सन्दर्भानुभवं अपि प्रदाति मतानाम् आग्रहस्य अग्रे विकासेन सह मम विश्वासः अस्ति यत् अन्तिमं नूतनं नाम समाजस्य सर्वैः क्षेत्रैः स्वीकृतं समर्थितं च भविष्यति, येन विमानस्थानकं नूतनरूपेण विश्वस्य सर्वेभ्यः आगन्तुकानां स्वागतं कर्तुं शक्नोति, समृद्धौ अधिकं योगदानं दातुं च शक्नोति नगरस्य ।