समाचारं

प्राथमिकविद्यालयस्य शिक्षकात् पायलटपर्यन्तं अयं दिग्गजः १५०० घण्टापर्यन्तं सुरक्षिततया उड्डीयत अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य वृद्धस्य नाम नीए गुआङ्गडे इति सः १९३८ तमे वर्षे जन्म प्राप्नोत् ।सः १९५६ तमे वर्षे मम देशस्य जनमुक्तिसेनायाः वायुसेनायाः सदस्यः अभवत् ।अस्माकं देशेन स्वतन्त्रतया प्रशिक्षितानां विमानचालकानाम् प्रथमसमूहेषु सः आसीत् तथा ३० तमे वायुसेनाविमानविभागेन द्वितीयश्रेणीयाः योग्यतायाः पुरस्कारः प्राप्तः ।


१९५६ तमे वर्षे कोरियादेशस्य युद्धक्षेत्रात् धूमः अधुना एव स्वच्छः आसीत् । तस्मिन् समये प्राथमिकविद्यालये अध्यापनं कुर्वन् नीए गुआङ्गडे कदापि न कल्पयिष्यति स्म यत् एकस्मिन् दिने सः विमानचालकेन सह सम्बद्धः भविष्यति इति । उत्तमशारीरिकमानसिकगुणैः सह नी गुआङ्गडे कठोरचयनप्रक्रियाम् उत्तीर्णः अभवत्, अन्ततः काउण्टी-नगरस्य त्रयाणां योग्यानां अभ्यर्थीनां मध्ये एकः अभवत्


१९६० तमे वर्षे जूनमासे नीए गुआङ्गडे उत्तमपरिणामेन विमाननविद्यालयात् स्नातकपदवीं प्राप्तवान्, मम देशे ईशान्यदिशि स्थितस्य वायुसेनायाः ३० तमे विमाननविभागे नियुक्तः १९६४ तमे वर्षे मम देशस्य प्रथमस्य परमाणुबम्बस्य विस्फोटस्य पूर्वसंध्यायां नीए गुआङ्गडे तस्य सहचरैः सह ताइवानस्य युद्धविमानानाम् विरुद्धं टोहीविरोधी गस्तीं कर्तुं गुप्तरूपेण फुजियान्-देशं प्रति विमानं उड्डीयत यदा गरुडः आकाशं प्रहरति तदा अप्रत्याशितस्थितिः भवितुं शक्नोति, यदि भवन्तः सावधानाः न भवन्ति तर्हि विमानस्य नाशः भविष्यति, जनाः च मारिताः भविष्यन्ति । सेवाकाले नीए गुआङ्गडे बहुवारं जीवनस्य मृत्युस्य च क्षणानाम् अनुभवं कृतवान् उत्तमकौशलेन, दृढमनोवैज्ञानिकगुणेन च अन्ततः सः दिवसं रक्षितवान्


१९८६ तमे वर्षे नीए गुआङ्गडे इत्यनेन ३० वर्षीयं सैन्यजीवनं समाप्तं कृत्वा स्थानीयसर्वकारे स्थानान्तरणं कृतम् । यद्यपि सैन्यवर्दीं उद्धृत्य प्रायः ४० वर्षाणि अभवन् तथापि नी गुआङ्गडे अद्यापि वायुसेनायाः विकासे ध्यानं ददाति । ६२ वर्षाणि यावत् दलस्य दिग्गजः सदस्यः इति नाम्ना नी गुआङ्गडे दृढतया अवदत् यत् "प्रौद्योगिक्यां कठिनं अभ्यासं कर्तुं मातृभूमिस्य रक्षणं च अस्माकं कर्तव्यम् अस्ति" इति ।

(मुख्यालयस्य संवाददातारः झू सिन्वेई, ताओ जिझे, झोउ युजिन्, सन चाङ्गः, वाङ्ग मिंग्यी च)