समाचारं

चेङ्गडु तिआन्फु अन्तर्राष्ट्रीयविमानस्थानकं १० नवीनं घरेलु बोर्डिंगगेट् योजितम् अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के चेङ्गडु तियानफू अन्तर्राष्ट्रीयविमानस्थानकस्य प्रासंगिककर्मचारिभिः रेडस्टार न्यूजसञ्चारमाध्यमेन उक्तं यत् तियानफुविमानस्थानकस्य घरेलुसमर्थनक्षमतासुधारस्य नवीनीकरणस्य च परियोजना चतुर्मासानां निर्माणानन्तरं सम्पन्ना अस्ति, अद्य आधिकारिकतया उपयोगाय स्थापिता।

नवीनीकरणपरियोजनया टर्मिनल् २ इत्यस्मिन् सुरक्षापरीक्षाचैनलस्य विस्तारः कृतः इति सूचना अस्ति तथा च...टर्मिनल् १ इत्यत्र स्थिताः ११९-१२८ द्वारं आन्तरिकविमानयानानां कृते उपयुज्यमानं समायोजितं भविष्यति। . नवीनीकरणस्य अनन्तरं घरेलुक्षेत्रे ५ सुरक्षापरीक्षामार्गाः, १० सेतुबोर्डिंगगेट्, प्रायः १३,००० वर्गमीटर् प्रतीक्षास्थानं च योजितम् अस्ति, येन चरमसमये प्रतीक्षायाः दबावः प्रभावीरूपेण न्यूनीकरिष्यते तथा च यात्रिकाणां कृते अधिकं विशालं आरामदायकं च वातावरणं निर्मास्यति .


संवाददाता ज्ञातवान् यत् तियानफू विमानस्थानकस्य नवीनीकरणपरियोजनायाः कार्यानुष्ठानानन्तरं घरेलुयात्रिकाणां चेक-इन-प्रक्रियाः सम्पन्नं कृत्वा टर्मिनल्-२ इत्यस्य चतुर्थतलस्य सुरक्षा-जाँच-चैनेल्-द्वारा प्रतीक्षाक्षेत्रे प्रवेशः करणीयः भविष्यति | मार्गदर्शनचिह्नानुसारं समये बोर्डिंगद्वारम् .

तेषु ४६-६०, २०१-२५२ च बोर्डिंग् गेट्स् टर्मिनल् २ इत्यत्र स्थिताः सन्ति ।सुरक्षापरीक्षायाः अनन्तरं दीर्घतमं पदयात्रा प्रायः ८१० मीटर् भवति । बोर्डिंग गेट्स् 27-45 तथा 119-128 टर्मिनल् 1 मध्ये स्थिताः सन्ति।सुरक्षापरीक्षायाः अनन्तरं सर्वाधिकं दीर्घं पादयात्रायाः दूरी प्रायः 720 मीटर् भवति मार्गे यात्रिकाणां आवश्यकता अस्ति to reserve पर्याप्तं समयं दत्त्वा चेक-इन प्रक्रियां सम्पन्नं कृत्वा सुरक्षापरीक्षां उत्तीर्णं कृत्वा यथाशीघ्रं गच्छन्तु।

चेङ्गडु तियानफू अन्तर्राष्ट्रीयविमानस्थानकस्य अनुसारं रेड स्टार न्यूजस्य संवाददाता हू कियान् इत्यस्य चित्रम्

सम्पादक ली युयी