समाचारं

"हेजहोग्" इति चलच्चित्रं अगस्तमासस्य २३ दिनाङ्के प्रदर्शितं भविष्यति, गे यू, वाङ्ग जुङ्काई च सम्पूर्णवर्षं यावत् "रोगीमित्रौ" भवन्ति ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः टेङ्ग चाओ) अगस्तमासस्य प्रथमे दिने "हेजहोग्" इति चलच्चित्रस्य आधिकारिकरूपेण २३ अगस्तदिनाङ्के प्रदर्शितस्य घोषणा अभवत्, "शेन्जिन् रोगी" इत्यस्य विमोचनस्य पूर्वावलोकनं च प्रदर्शितम् गे यू इत्यनेन अभिनीतः "उन्मत्तः लघुः वृद्धः" वाङ्ग झान्तुआन् यातायातस्य अवहेलनां कृत्वा मार्गस्य मध्ये गम्भीरतापूर्वकं स्थित्वा हेजहोगं मार्गं पारं कर्तुं निर्देशयति स्म वाङ्ग जुङ्काई इत्यनेन अभिनीतः "ऑटिस्टिकः बालकः" झोउ झेङ्गः तस्य हकलाहटस्य चिकित्सायै रजतसुईभिः आच्छादितः अस्ति, तस्य मातापितरौ तं न अवगच्छन्ति, सः च "हेजहोग" इति वेषं धारयितुं शूलं स्थापयति । मातुलस्य भ्रातुः च "जादुई दैनन्दिनजीवनम्" जनान् हसयति, अपि च झोउ-परिवारस्य चिन्ताम् अपि करोति । तौ न केवलं बहुवर्षेभ्यः एकत्र स्थितौ निकटमित्रौ, अपितु आत्मा "रोगी मित्रौ" अपि तयोः परस्परं अवगमनं सहानुभूतिश्च दुर्लभा मर्मस्पर्शी च।

"द हेजहोग्" इति चलच्चित्रस्य "शेन्जिन् रोगी" इत्यस्य अन्तिमः ट्रेलरः प्रकाशितः ।

इदं चलच्चित्रं झेङ्ग झी इत्यस्य लघुकथा "द इमॉर्टल् डिजीज" इत्यस्मात् रूपान्तरितम् अस्ति, यस्य निर्देशकः गे यू, वाङ्ग जुङ्काई च अभिनयम् अकरोत् प्रेक्षकाः।

सम्पादक वू Longzhen

झाओ लिन् द्वारा प्रूफरीड