समाचारं

मम भार्या समुद्रश्च : पूर्वोत्तरे लघुनगरे तरङ्गनिर्माणचमत्कारः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/दौमी

सम्पादकः/सिड्नी किङ्ग्

जेलीफिश-समूहानां, अशांत-अण्डरटोव-इत्यस्य, तूफान-प्रेरित-तरङ्गानाम् च मध्ये तरणं कृत्वा अन्ततः गेर्ट्रूड् एडर्ले-इत्यनेन १४ घण्टाः ३१ निमेषाः यावत् हिमजलस्य मध्ये द्विखण्डीय-तैरण-सूटेन गमनस्य अनन्तरं भूमौ स्थापिताः वालुका, अन्धकारे तस्याः कृते अग्निकुण्डं प्रज्वलितस्य जनसमूहस्य प्रति पदे पदे - एषः एव सद्यः प्रदर्शितस्य "युवती समुद्रः" इति चलच्चित्रस्य महत्त्वपूर्णः दृश्यः अस्ति

१९४६ तमे वर्षे २० वर्षीयः ट्रुडी एड्लर् प्रथमा महिला अभवत् यः आङ्ग्लचैनलम् पारं तरति स्म । सा न केवलं तूफानैः, अशान्तिभिः च तरति स्म, अपितु भयेन, पूर्वाग्रहेण च तरति स्म ।



अस्मात् पूर्वं स्त्रियः तरणं कर्तुं अयोग्याः इति मन्यन्ते स्म, स्नानवस्त्रधारणस्य स्वतन्त्रतां च न प्राप्नुवन्ति स्म । तेषां स्नानवस्त्रं भारी ऊनीवस्त्रं आसीत्, तत्र कोर्सेट्, वेषः, मोजा च आसीत् - तत्कालीनस्य धर्मनिरपेक्षनैतिकमानकानां अनुरूपम् अस्मिन् मानके स्त्रियाः विनयात् अधिकं किमपि महत्त्वपूर्णं नासीत्, यद्यपि पटेन तेषां मग्नतायाः जोखिमः भवति स्म ।

ट्रुडी एड्लर इत्यस्य अनन्तरं स्विमसूट्-वस्त्रेषु न्यूनाधिकं वस्त्रं प्रयुक्तम्, स्पेगेटी-पट्टिकाः, बैकलेस्, बक्सर-ब्रिफ्स् इत्यादीनि डिजाइनाः क्रमेण १९४६ तमे वर्षे बिकिनी-वस्त्रस्य प्रादुर्भावं यावत् प्रादुर्भूताः

अस्य परिवर्तनस्य स्रोतः लियाओनिङ्ग-प्रान्तस्य हुलुडाओ-नगरस्य अधिकारक्षेत्रे क्षिङ्गचेङ्ग्-नगरे स्थितः अस्ति । आँकडानुसारं विश्वे विक्रीतस्य प्रत्येकं चतुर्णां स्विमसूटानां कृते एकः क्षिंगचेङ्ग्-नगरे निर्मितः भवति, स्थानीयजनसंख्या ५,००,००० तः न्यूना भवति, प्रत्येकं पञ्चसु जनासु एकः तैरणवस्त्रसम्बद्धेषु उद्योगेषु संलग्नः भवति लाइव स्ट्रीमिंग् ई-वाणिज्यस्य उदयानन्तरं तैरणवस्त्रजनाः उद्योगशृङ्खलायाः उन्नयनस्य त्वरिततायै उपायं अन्वेष्टुं प्रयतन्ते ।



अद्यकाले महिलानां तरणवस्त्रस्य नियमाः कः स्थापयति ? पर्दापृष्ठे तरणवस्त्रस्य प्रवृत्तिः कः निर्धारयति ? अस्मिन् जुलैमासे वयं उत्तरं अन्वेष्टुं प्रयत्नार्थं बीजिंग-नगरात् ४५० किलोमीटर् ईशानदिशि स्थितं क्षिङ्गचेङ्ग-नगरं गतवन्तः ।



"तैरणवस्त्रं निर्मातुं महिला सौन्दर्यशास्त्रस्य उपयोगं कुर्वन्तु"।

"बिकिनी स्क्वेर्" इति क्षिंगचेङ्ग-नगरस्य एकं स्थलचिह्नम् अस्ति । दूरतः १८ कोटि युआन-व्ययेन निर्मितस्य अस्मिन् वर्गे आकाशे एकः विशालः रक्तः बिकिनी-कपः विस्तृतः अस्ति - स्विमसूट्-उद्योगः अयं च स्थलचिह्नः ज़िंग्चेङ्ग-नगरं "चीनस्य कामुकतमं काउण्टी" इति गण्यते, भावुकं च सजीवं च वर्णं सुगन्धं च कृतवान् .



"अहं वदामि, अस्य स्थानस्य कामुकतायाः सह किमपि सम्बन्धः नास्ति।" "एतत् सम्पूर्णतया पुरुषसौन्दर्यदृष्ट्या" - तस्य अग्रिमवाक्यम् अपि अधिकं अप्रत्याशितम् आसीत् ।

महिलासौन्दर्यशास्त्रस्य आधारेण तैरणवस्त्रस्य निर्माणं वर्षेषु जियाङ्ग युनफेङ्गस्य बहुवारं सिद्धः अनुभवः अस्ति ।

जियाङ्ग युन्फेङ्गः २०२० तमे वर्षे डौयिन् इत्यत्र स्विमसूट् लाइव स्ट्रीमिंग् ई-वाणिज्यं कर्तुं आरब्धवान् यदा सः प्रथमवारं स्विमसूट् लाइव स्ट्रीमिंग् कर्तुं आरब्धवान् तदा सः अन्येषां इव यातायातस्य मापदण्डरूपेण उपयोगं कृतवान् - सः एकलक्षं वार्षिकवेतनेन सह एकस्य मॉडलस्य हस्ताक्षरं कृतवान्, तथा च मॉडल् धारयति स्म अतिशयोक्तिपूर्णैः फीताभिः, पट्टिकाभिः, खोखलाभिः च सह। प्रसारणं आरब्धमात्रेण एकस्मिन् समये सहस्राणि जनाः अन्तर्जालद्वारा आकर्षिताः, एकस्मिन् दिने २० लक्षाधिकाः दृश्याः अपि प्राप्ताः ।

किञ्चित्कालानन्तरं जियाङ्ग युन्फेङ्ग् इत्यनेन ज्ञातं यत् एतत् कार्यं न करोति इति । सेक्सी महिला मॉडल् इत्यनेन आकृष्टाः अधिकांशः प्रशंसकाः पुरुषप्रशंसकाः सन्ति, ये केवलं पश्यन्ति, क्रीणन्ति च, टिप्पणीक्षेत्रे यादृच्छिकटिप्पणीं अपि कुर्वन्ति ।

तस्मिन् समये मम पत्नी फू जुन्यी इत्यनेन सर्वथा भिन्नः डिजाइनविचारः प्रस्तावितः । तया डिजाइनं कृतस्य स्विमसूट् इत्यस्य पार्श्वभागः मुक्केबाजस्य कूपस्य समीपे एव अस्ति, केचन लघुमुद्रणानि सन्ति, सा पार्श्वे एव एकां महिलां मॉडलरूपेण अवाप्तवती; एते स्विमसूट् शरीरस्य आकारं प्रति अतीव सहिष्णुः भवन्ति, १०० तः १५० पौण्ड् पर्यन्तं जनाः तान् मॉडल् इव दृश्यन्ते इति धारयितुं शक्नुवन्ति ।



"एतत् एतावत् हास्यास्पदम् अस्ति।" सः अद्यापि स्वविचारानाम् अनुसरणं करोति स्म, अधिकानि सरासरवस्त्राणि, अधः वक्षःस्थलानि, अन्तःवस्त्रे बृहत्तराणि त्रिकोणविदारणानि, दीर्घतरपदानि च कृत्वा शैल्याः परिकल्पयति स्म सः तरणवस्त्राणि “अतिशयोक्तिपूर्णाः, नेत्रयोः आकर्षकाः च भवेयुः” इति गृह्णाति ।

"यदि भवान् नित्यं न धारयति चेदपि शङ्घाईनगरे क्रीडन् स्वस्य आकृतिं किमर्थं न दर्शयति?"

दम्पत्योः मध्ये "स्पर्धा" आरब्धा । फलतः फू जुन्यी इत्यनेन निर्मितानाम् चतुर्णां पञ्चानां वा स्विमसूट्-वस्त्राणां मध्ये द्वौ विक्रीतम् । प्रायः १५० युआन् इत्यस्य यूनिट् मूल्यस्य एते स्विमसूट् जियाङ्ग युन्फेङ्ग इत्यस्य स्विमसूट् इत्यस्मात् उत्तमं विक्रीयन्ते यस्य मूल्यं ८० वा ९० युआन् भवति । जियाङ्ग युन्फेङ्ग् इत्यनेन ज्ञातं यत् तस्य पत्नी सर्वं धनं बुद्धिपूर्वकं व्यययति, सा च उच्चस्तरीयवस्त्राणि, अधिकविवरणप्रधानं शिल्पं च चिनोति स्म ।

"अहं दशकैः महिला अस्मि, परन्तु अहं केवलं दश-अष्टवर्षेभ्यः एव तैरणवस्त्राणि निर्मामि। मया महिलाभ्यः अवश्यमेव शिक्षितव्यम्।"

सः अन्येभ्यः भण्डारेभ्यः अपि ज्ञातवान्, टिप्पणीक्षेत्रे तेषां लाइव् प्रसारणकक्षस्य टिप्पण्याः टिप्पण्याः च पश्यन् स्वस्य उत्पादानाम् समायोजनाय प्रेरणारूपेण परिणमयितवान् जियाङ्ग युनफेङ्गस्य दृष्ट्या डौयिन् लाइव् व्यापारिभ्यः "मुक्तपुस्तकपरीक्षा" दातुं अवसरं ददाति।

जियाङ्ग युन्फेङ्गस्य लाइव प्रसारणकक्षः कारखानस्य पञ्चमतलस्य उपरि स्थितः अस्ति । यस्मिन् दिने वयं गतवन्तः तस्मिन् दिने द्वितीयतलस्य प्रसंस्करणकार्यशालायां लियन् लियन् इत्यादयः यन्त्रकर्मचारिणः कार्यं कुर्वन्ति स्म । लियान् लियन् ३८ वर्षीयः अस्ति, सा दशवर्षेभ्यः अधिकं कालात् तैरणवस्त्रेषु कार्यं कुर्वती अस्ति, तस्याः वेतनं आरम्भे २००० युआन् आसीत्, वर्तमानस्य चरमऋतौ १०,००० युआन् अधिकं यावत् वर्धितम् अस्ति ।

जुलैमासः विक्रयस्य चरमऋतुः अस्ति, सिलाईयन्त्राणां गुञ्जनेन श्रमिकाः रङ्गिणः वस्त्रराशिषु कार्यं कर्तुं व्यस्ताः सन्ति ।



एतादृशः दृश्यः किमपि आसीत् यत् जियाङ्ग युन्फेङ्गः कल्पयितुं अपि न शक्नोति स्म ।

२०१९ तमे वर्षे अनुचितप्रबन्धनस्य कारणात् कारखानस्य इन्वेण्ट्री-संकटः आसीत्, अतः सहस्राणि वस्तूनि अतिभारितानि आसन्, अतः तेषां विक्रयणं केवलं १० युआन् प्रति किलोग्रामं कर्तुं शक्यते स्म । तस्मिन् समये फू जुन्यी इत्यनेन एव शिशुः जातः आसीत्, सा चिन्तितवती यत् सा त्यक्त्वा स्वस्य स्विमसूट्-वस्त्रं स्क्रैप्-रूपेण विक्रेतुं न शक्नोति, अतः सा स्वस्य गृहनगरे काङ्ग-इत्यस्य विषये लाइव्-प्रसारण-विक्रयं कृतवती

लाइव स्ट्रीमिंग् ई-वाणिज्यम् विशालं यातायातम् अवसरान् च आनयति। शीघ्रमेव, लाइव् प्रसारणसामग्रीणां मालस्य च उत्पादनियन्त्रणे केन्द्रीकृत्य स्थानीयः तैरणवस्त्रस्य लाइव प्रसारण आधारः निर्मितः ।

परन्तु अपरपक्षे ई-वाणिज्यस्य लाभांशकालः अपि शीघ्रमेव क्षीणः अभवत् । "यदा सर्वाणि कम्पनयः अल्पकाले एव आगच्छन्ति तदा यातायातस्य शिरसि केन्द्रीभूता भविष्यति।"

तदतिरिक्तं, क्षिंगचेङ्ग-नगरे प्रायः कोऽपि लाइव-प्रसारण-उद्योग-शृङ्खला नास्ति, स्थानीय-तैरण-वस्त्र-उद्योग-सङ्घस्य उपाध्यक्षः, "जिंगचेङ्ग-नगरे, यस्मिन् कारखाना-उत्पादने केन्द्रितः अस्ति, अधिकांशः अभ्यासकारिणः प्राचीनाः वा अधिक-तकनीकीः वा सन्ति, तथा च लाइव प्रसारणसम्बद्धाः प्रतिभाः अपि दुर्लभाः सन्ति।"

तस्मिन् समये जियाङ्ग युन्फेङ्ग् इत्यनेन स्वस्य लाइव् प्रसारणनिर्माणशृङ्खलायाः निर्माणं कृत्वा स्वकीयं लाइव् प्रसारणनिर्माणशृङ्खलां निर्मातुं निर्णयः कृतः । अयं च निर्णयः वास्तवमेव तं निराशाजनकपरिस्थित्याः उद्धारं कृतवान्। तैरणवस्त्रधारिणः बहवः जनाः डौयिन्-यातायातस्य कड़ाहीयां फ़्लैशरूपेण मन्यन्ते, परन्तु जियाङ्ग-युनफेङ्ग् इत्यनेन ज्ञातं यत् अत्रत्याः उपयोक्तारः वर्षभरि अतीव चिपचिपाः स्थिराः च सन्ति ।



अद्य तस्य कम्पनी Douyin इत्यत्र एकदर्जनाधिकानि भण्डाराणि उद्घाटितवती, येषु प्रत्येकं "लघु किन्तु सुन्दरं" मार्गं अनुसृत्य विशेषतया लोकप्रियं न भविष्यति, परन्तु ते उच्चं परिचालनशुल्कं प्रचारशुल्कं च रक्षन्ति।

लाइव स्ट्रीमिंग् इत्यनेन सः महिलाप्रयोक्तृणां स्वरं श्रोतुं अधिकं इच्छुकः अपि अभवत् "पुरुषत्वेन अवश्यमेव सौन्दर्यमूल्यं 'सेक्सी, एक्सपोज्ड्, तस्य मूलकामान् उत्तेजितुं समर्था च'; परन्तु स्त्रियः सर्वथा भिन्नाः सन्ति। ते मुख्यतया।" तेषां कुरूपतां आच्छादय इच्छसि च भवता स्वस्य उत्तमभागाः दर्शयितव्याः, अल्पसद्भागाः च आच्छादयितव्याः” इति ।



पूर्वोत्तरचीनदेशस्य युवानः “पुनरागमनं” कुर्वन्ति ।

ज़िंग्चेङ्ग्-नगरे जियांग् युन्फेङ्ग् इत्यादयः "९०-दशकस्य अनन्तरं" जनाः तैरणवस्त्रस्य जनानां तृतीयपीढीयाः सन्ति ।

स्थानीयक्षेत्रं २६० किलोमीटर् अधिके तटरेखायाः परितः अस्ति, तस्य प्रायः ९०% भागः सूर्य्यमयः, रेतयुक्तः च अस्ति, तरणवस्त्रं स्वाभाविकतया आवश्यकं जातम् । १९८० तमे दशके केचन स्मार्ट-जिंग्चेङ्ग-जनाः पर्यटकानाम् स्विमसूट्-सिवने साहाय्यं कृत्वा आरब्धवन्तः, ततः अनुकरणं कृत्वा स्वयमेव निर्मितवन्तः, ततः विक्रयणार्थं समुद्रतटं प्रति टोकरीं वहन्ति स्म, अतः तरणवस्त्र-उद्योगस्य तरङ्गं सम्मिलितवन्तः

१९९० तमे दशके ते ज्ञातिभिः, प्रतिवेशिभिः च सह मिलित्वा स्वस्य लघुपारिवारिककार्यशालां तैरणवस्त्रकारखाने परिणमयितवन्तः । ई-वाणिज्यस्य उदयानन्तरं अधिकाः जनाः अवसरं गृहीत्वा मौलिक-डिजाइन-ब्राण्ड्-स्थापनं कृतवन्तः । उदाहरणरूपेण यिमेइशान् इति दीर्घकालं यावत् स्थापितं तैरणवस्त्रब्राण्ड् गृह्यताम्, यः अस्मिन् प्रवृत्तौ पदानि स्थापयति, विगतपञ्चषड्वर्षाणि यावत् तस्य विक्रयः ३० लक्षं यावत् वर्धितः, २० कोटिपर्यन्तं शिखरं प्राप्तवान्, येन सः एकः अस्ति अत्यन्तं प्रसिद्धाः स्थानीयब्राण्ड्-पदार्थाः।



परन्तु एतेन स्थानीययुवानां पलायनं निवारयितुं न शक्यते।

पूर्वोत्तरे आर्थिकक्षयस्य पृष्ठभूमितः ते पूर्वोत्तरस्य अन्यनगरेषु युवानां इव गुआन्नेई-नगरं गत्वा बृहत्तरनगरेषु गन्तुं स्पर्धां कुर्वन्ति जियांग् युनफेङ्गः अपवादः नास्ति । प्रथमं शारीरिकपरीक्षायाः, निवासशुल्कस्य इत्यादीनां कृते अहं सहस्राधिकं युआन्-रूप्यकाणि दत्तवान्, ततः अहं कारखानम् अगच्छम् यत् छात्रावासस्य गलियाराः मूत्रस्य गन्धेन पूरिताः सन्ति, कार्यालयमपि नास्ति इति। जियाङ्ग युन्फेङ्गः "वञ्चितः" इति अवगत्य तस्याः रात्रौ पुनरागमनयानं क्रीतवन् ।

रेलयानं उत्तरदिशि गता यदा सः हुलुडाओ-स्थानकं अतिक्रान्तवान् तदा सः रेलयानात् न अवतरत् ।

गृहं गमनस्य अर्थः केवलं स्विमसूटेषु चोदनं कर्तव्यम् इति। महाविद्यालयात् स्नातकपदवीं प्राप्तुं पूर्वं एकः ज्ञातिः जियांग् युन्फेङ्गं क्षिंगचेङ्ग्-नगरं प्रत्यागन्तुं प्रेरयति स्म, बाल्यकालात् प्रौढतापर्यन्तं सः प्रायः सर्वैः परितः आसीत् ये स्विमसूट्-कार्यं कुर्वन्ति स्म - तस्य द्वितीया मातुलः गुणवत्तानिरीक्षणं करोति स्म, तस्य मामा सिलाई-कार्यं करोति स्म, तस्य मातुलभ्रातृद्वयम् उभौ यन्त्रसाधनानाम् उपरि कार्यं कृतवान्, तस्य मातुलः च सिलाई-स्टूडियो उद्घाटितवान् । स्वभावतः विद्रोही जियांग् युन्फेङ्गः स्विमसूटस्य प्रतिरोधं करोति, ततोऽपि व्यवस्थापितजीवनस्य प्रतिरोधं करोति सः बहुवारं स्वयमेव वदति यत् सः "पुनः गन्तुं न शक्नोति" इति ।

यत्र यत्र यानं गच्छति तत्र तत्र बसयानात् अवतरन्तु। अन्ततः जियाङ्ग युन्फेङ्ग् इत्यनेन डालियान् इत्यत्र जलमापकस्य डिजाइनं कृत्वा कार्यं प्राप्तम् । तस्य ठोसः आधारः, उत्तममस्तिष्कं च आसीत्, सः एकवर्षात् न्यूनेन समये कार्यशालानिर्देशकः अभवत्, मासे सप्ततः अष्टसहस्रं यावत् युआन्-रूप्यकाणि अर्जयति स्म ।

परन्तु क्रमेण सः एकां समस्यां आविष्कृतवान्, "एतया आयेन डालियान्-नगरे परिवारस्य आरम्भः कठिनः अस्ति । यदा अहं प्रथमवारं तत्र गतः तदा डालियान्-नगरे गृहस्य मूल्यं ५,००० युआन् प्रतिवर्गमीटर् आसीत् । वर्षत्रयं कार्यं कृत्वा गृहस्य मूल्यम् आसीत् प्रतिवर्गमीटर् १५,००० युआन् आसीत्” इति ।

अन्ततः यत् तस्य गृहं प्रत्यागन्तुं निश्चयं कृतवान् तत् आकस्मिकं पारिवारिकपरिवर्तनं आसीत् - तस्य मातापितृणां तलाकः । मम पितुः गमनानन्तरं मम मातुः मानसिकदशा सुष्ठु नासीत्, सा सर्वाम् रात्रौ रोदिति स्म । अहं निद्रां न प्राप्नोमि स्म, अतः अहं तं आहूय भीतः इति अवदम्। मातुः परामर्शं विना जियाङ्ग युन्फेङ्गः राजीनामा दत्त्वा क्षिङ्गचेङ्ग्-नगरं प्रत्यागतवान् ।



प्रथमं सः स्वस्य पुरातनव्यापारे एव स्थातुम् इच्छति स्म, ततः बीजिंगनगरे वाहनस्य भागानां निर्माणार्थं कारखानम् अवाप्तवान् । कारखाने उपकरणानि पुरातनानि सन्ति, जियाङ्ग युनफेङ्गस्य प्रौद्योगिकी च सर्वथा व्यर्था अस्ति तस्य वेतनं केवलं कतिपयानि सहस्राणि युआन् सन्ति, विकासक्षेत्रे कार्यं कर्तुं प्रतिदिनं ४० निमेषान् यावत् विद्युत् द्विचक्रिकायाः ​​सवारीं कर्तव्यं भवति। अर्धमासानन्तरं जियाङ्ग युन्फेङ्ग् इत्यनेन राजीनामा दत्तः ।

तस्मिन् समये ज़िंग्चेङ्गस्य तैरणवस्त्रस्य ई-वाणिज्यस्य प्रफुल्लता आसीत्, जियाङ्ग युन्फेङ्ग् इत्यनेन आविष्कृतं यत् अस्मिन् क्षेत्रे कलाकारानां अभावः अस्ति, अर्थात् ये ई-वाणिज्यस्य अलमारयः कृते ग्राफिक् डिजाइनं, वर्णमेलनं च कर्तुं शक्नुवन्ति, यत् सः एव आसीत् उत्तमः आसीत् । अतः सः गोल-गोलं गत्वा अन्यैः सह साझेदारीरूपेण भण्डारं उद्घाटयितुं आरभ्य स्वकीया कम्पनी भवितुं यावत् तरणवस्त्र-उद्योगे प्रविष्टवान् ।



"अस्माकं केवलं स्वस्य भिन्नं संस्करणं भवामः, ठीकम्?"

"सूर्यः एतावत् उज्ज्वलः प्रकाशते। बहिः गत्वा विनोदस्य समयः अस्ति। प्रतिदिनं गृहं न प्रक्षाल्य, पाकं कुरु, व्यवस्थितं च मा कुरुत। किं तत् लघु समुद्रजलं पात्रजलात् बहु श्रेष्ठं न भवति? १.६ मीटर् ऊर्ध्वं १४७ पाउण्ड् भारं च अस्ति लाइव प्रसारणकक्षे भगिनीभिः सह गपशपं कुर्वन्, तदा अश्वेतवर्णीयं स्विमसूटं धारयन् मोबाईलफोनस्य कॅमेरा पुरतः आगत्य आगत्य दर्शयति।



"१७५ पौण्ड्, कृष्णं स्थूलं च, किं अहं तत् धारयितुं शक्नोमि?"

"वृद्धा बालिका, भवतः आत्मविश्वासः नास्ति। ग्रीष्मकालः अस्ति, यदि भवतः सौन्दर्यसामग्री न धारयति तर्हि भवतः बहिः गच्छन् अन्धकारः दृश्यते। केवलं एतत् धारयतु, ४ अतिरिक्ताः आकाराः गृह्यताम्, एतेन भवतः स्वच्छता दृश्यते। स्वच्छं, मा दफनम्” इति ।

३५ वर्षीयः डामेङ्गः वर्षद्वयाधिकं यावत् जियाङ्ग युन्फेङ्गस्य कम्पनीयां एंकरः अस्ति । सा हस्ते धारयति यत् तरणवस्त्रम् अस्मिन् वर्षे उष्णं वस्तु अस्ति, तस्य प्रायः ८,००० खण्डाः विक्रीताः सन्ति । स्विमसूटस्य उपरितनं भागं श्वेतवर्णीयं गोज-पफ-आस्तीनम् अस्ति, यत्र भृङ्ग-आकारस्य नियत-ब्रा-कपः भवति; एतादृशः डिजाइनः बाहूनां मांसं, गौणस्तनानि, उदरं च आच्छादयितुं शक्नोति प्लस्-साइज बालिकानां कृते आवश्यकता।



प्लस्-साइज् स्विमवियर-मार्गे गमनम् एकः पटलः अस्ति यस्य पटलः जियाङ्ग युन्फेङ्ग् इत्यनेन किञ्चित्कालं यावत् डौयिन् इत्यस्य अध्ययनस्य अनन्तरं चिह्नितः अस्ति । सः स्वस्य उपयोक्तृरूपरेखायाः सारांशं दत्तवान् यत् “उत्तमाः मातरः, वरिष्ठमध्यमवर्गः, लघुनगरयुवानां २०% च” इति । अतः उत्पादस्य डिजाइनस्य दृष्ट्या सः अस्य प्रकारस्य उपयोक्तृणां वेदनाबिन्दुम् अपि पूरितवान् - स्लिमिंग् । उदरस्य आच्छादनस्य प्रभावं प्राप्तुं कटिदर्शनस्य च उच्चकटिमाडलस्य उपयोगं कुर्वन्तु येन पादौ पुनः न दृश्यन्ते येन ते उपयुक्ताः भवेयुः more comfortably on women with large breasts मुद्रणं अपि विस्तारितव्यं यत् दृग्गतरूपेण स्लिमिंग प्रभावं प्राप्तुं शक्नोति।

यतः क्षिङ्गचेङ्ग् इत्यस्य व्यावसायिकलंगरानाम् अभावः आसीत्, तस्मात् सः विवाहितान् महिलान् अवाप्तवान्, ये पूर्वं बीमां, कारं च विक्रीतवन्तः । ते विक्रयं अवगच्छन्ति, एतत् अवसरं च पोषयन्ति।

तस्मिन् समये जियांग् युन्फेङ्ग् इत्यनेन दामेङ्गः उद्धृतः ।

सा दशवर्षेभ्यः अधिकं यावत् गृहे एव तिष्ठति स्म माता आसीत्, ततः पूर्वं तस्याः बालकाः कनिष्ठविद्यालये प्रवेशं प्राप्नुवन्ति स्म । यतः तस्याः कुटुम्बस्य बंधकं आसीत्, तस्मात् सा परिवारस्य आयस्य पूरकत्वेन कार्यं कर्तुं निश्चितवती । यजमानत्वात् पूर्वं सा अफलाइन-भण्डारेषु बृहत्-ट्रकाः विक्रीय मासे ३००० युआन्-रूप्यकाणि अर्जयति स्म । तदपेक्षया लाइव प्रसारणं बहु अधिकं व्यय-प्रभावी भवति - सा प्रतिदिनं त्रीणि घण्टानि प्रसारयति, यदा तस्याः प्रदर्शनं उत्तमं भवति तदा मासे २०,००० युआन् अर्जयति

यदा सा प्रथमवारं जियांग् युन्फेङ्गस्य कम्पनीयां लाइव् प्रसारणं कर्तुं सम्मिलितवती तदा सा सर्वदा स्थूलः "मांसेन आच्छादिता" इति अनुभवति स्म, सा स्विमसूटं धारयितुं न साहसं करोति स्म, केवलं व्याख्यातुं हस्ते धारयति स्म द्वयोः त्रयोः वा लाइव-प्रसारणयोः अनन्तरं सा प्रशंसकानां आग्रहान् प्रतिरोधयितुं न शक्नोति स्म, अतः अन्ते सा तत् धारयितुं साहसं उद्धृतवती ।

प्रशंसकाः अवदन् यत् एतत् उत्तमं दृश्यते, दा मेङ्गः क्रमेण स्वस्य आत्मविश्वासं प्राप्नोत् ।



यथा यथा सा अधिका आत्मविश्वासं प्राप्नोति स्म तथा तथा अधिकान् प्लस्-साइज् बालिकान् साहसेन स्विमसूट् धारयितुं प्रोत्साहयितुं आरब्धा । एकदा लाइव-प्रसारणे एका भगिनी अवदत् यत् तस्याः भारः १५६ पौण्ड् अस्ति, तस्याः दुर्बल-आकृतेः कारणात् कदापि स्विमसूटं न धारितम् इति । सा दामेङ्गं पृच्छितुम् इच्छति स्म यत् सः रूढिवादी कृष्णवर्णीयं तरणवस्त्रं अनुशंसतु यत् तस्याः मांसं आच्छादयति, तस्याः कृशतां च करोति ।

"वृद्धा बालिका, त्वं प्रायः कृष्णवर्णीयं दीर्घास्तनीं प्यान्ट् धारयसि। क्रीडितुं बहिः गच्छसि तदा किमर्थं न अधिकं वेषं धारयसि? अन्येषां मतस्य चिन्ता न कुरु, केवलं यत् सुन्दरं मन्यसे तत् चिनुत। केवलं भिन्नाः भवामः Can अहमपि तथैव भवेयम्?" दमेङ्गः तस्याः विषये दयां कृतवान्, अपि च यस्य व्यक्तिस्य स्विमसूट् धारयितुं साहसं नासीत् तस्य विषये अपि दयां कृतवान्।

तस्याः प्रोत्साहनेन अन्यपक्षः दा मेङ्ग इत्यनेन धारितस्य नीलवर्णीयस्य मुद्रितस्य द्विखण्डस्य तरणवस्त्रस्य आदेशं दत्तवान् "अहं यदा तत् धारितवान् तदा अहं बहु आश्चर्यचकितः अभवम्। एतेन अहं श्वेततरः, कृशः च दृश्यते" इति ।



मम भार्या समुद्रश्च

मालम् आनेतुं लाइव प्रसारणस्य सफलतायाः अनन्तरं जियाङ्ग युन्फेङ्गस्य कारखानस्य आकारः वर्धितः अस्ति । जियाङ्ग युन्फेङ्ग् इत्यनेन लियन् लियन् इत्यादीनां षष्टिः सप्ततिः वा महिलाकर्मचारिणः नियुक्ताः, येषु अधिकांशः चत्वारिंशत् पञ्चाशत् वा वर्षाणि यावत् आसीत् । एतत् कार्यं तेषां कृते बहुमूल्यं भवति, मासिकं दशसहस्राणि वेतनं, यात्रिकबसः, परिवारस्य परिचर्यायै समयः च अस्ति ।

एताः महिलाकर्मचारिणः, ये अधिकांशं जीवनं यन्त्रेषु कार्यं कृतवन्तः, तरणवस्त्रस्य फैशनप्रवृत्तिः अपि सर्वोत्तमरूपेण जानन्ति । ते मां अवदन् यत् प्रारम्भिकाः लोकप्रियाः तरणवस्त्राः तेन्दुमुद्राः, पोल्काबिन्दुः च आसन्, यत्र बार्बी गुलाबी इत्यादयः उज्ज्वलाः वर्णाः आसन्, ते सर्वे एकखण्डाः तरणवस्त्राः लोकप्रियाः अभवन्, उपरिभागे लटकनानि वा रूफलानि वा आसन् शरीरम् ।पत्रस्य धारः धारितः भवति, अधोशरीरः च उच्चकटिः लोकप्रियः भवति, यः प्रकारः "नाभिं आच्छादयति" इति दीर्घास्तनीयाः त्रिकोणशैल्याः, सर्फसूटसदृशाः क्रीडाशैल्याः च अद्यत्वे अधिकाधिकं लोकप्रियाः भवन्ति

सामान्यतया घरेलुतैरणवस्त्रं अधिकं व्यावहारिकं शिष्टं च भवति, “सर्वं स्कर्टं वा आस्तीनयुक्तं वा” ।



तरणवस्त्र-उद्योगस्य अस्तित्वेन क्षिङ्गचेङ्ग-नगरं कतिपयेषु नगरेषु अन्यतमं भवति यत्र महिलानां आयः पुरुषाणाम् अपेक्षया अधिकः भवति । तरणवस्त्र-उद्योगे कार्यं कुर्वतीः महिलाः अधिकं आत्मविश्वासेन जीवन्ति, अधिकं वक्तुं च शक्नुवन्ति ।

ताल-उत्थापन-क्षणं भवितुं कठिनम् अस्ति । दमेङ्गः अद्यापि तानि वर्षाणि स्मरति यदा सा पूर्णकालिकगृहिणी आसीत्, "अहं सर्वं दिवसं बालकानां पालनाय, वस्त्रप्रक्षालनाय, पाकं च कर्तुं गृहे एव स्थितवान्। मम कृते धनं न प्राप्तुं सुकरं नासीत्, अहं च दयां अनुभवामि स्म।" मम पतिः, अतः अहं बद्धः अभवम्, धनं अपव्ययितवान् च।" सा स्वस्य मूल्यं न प्राप्नोत्। अहं समाजेन सह सम्पर्कात् बहिः अनुभवामि। अहं रात्रौ सुष्ठु निद्रां कर्तुं न शक्नोमि, सर्वदा मम भर्तुः दूरभाषं पश्यन्, चिन्तयन् यत् सः अस्ति वा इति कञ्चित् श्रेष्ठं मिलितवान् अस्ति।

अधुना तस्याः स्वकीयः करियरः अस्ति, तस्याः कुटुम्बे सर्वोच्चार्जनी अभवत्, तस्याः यादृच्छिकविचाराः अपि न सन्ति । तस्याः परिवारजनाः अवदन् यत् तस्याः "धनं कृत्वा दुर्भावः भवति" इति । "वास्तवतः न। अहं किमपि आक्रोशं हृदये एव स्थापयामि स्म यतोहि अहं न जानामि स्म यत् अहं स्वयमेव किं कर्तुं शक्नोमि। इदानीं मम सामर्थ्यं वर्तते, आत्मनः पोषणं कर्तुं च शक्नोमि, अतः अहं तत् सहितुं न शक्नोमि मम कृते।

क्षिङ्गचेङ्ग-नगरस्य समुद्रः अद्यापि स एव समुद्रः अस्ति । यदा सः युवा आसीत् तदा दा मेङ्गः वर्षे कतिपयानि वाराः समुद्रतटं गन्तुं न शक्नोति स्म यदि सः गतः अपि तस्य स्विमसूट् धारयितुं साहसं दुर्लभम् आसीत् । अधुना, सा कार्यात् अवतरितुं गन्तुं च स्विमसूटं धारयति, उपरि आच्छादनं धारयति, यत् साधारणमहिलावस्त्रेभ्यः भिन्नं न दृश्यते । तस्याः दृष्ट्या अद्यतनं तरणवस्त्रं अधिकं स्त्रीस्वव्यञ्जनम् एव । "रङ्गिणी स्विमसूटः कामुकः वा रूढिवादी वा भवितुम् अर्हति। साहसेन स्वं दर्शयितुं अवसरः अस्ति। भवन्तः किं धारयन्ति इति भवतः निर्णयः अस्ति।"

"कियत्कालं यावत् एतत् व्यापारं कर्तुं योजना अस्ति?"

सा हृदयेन स्मितं कृतवती, "अहं प्रायः लाइव प्रसारणकक्षे भगिनीभ्यः वदामि यत् वयं मिलित्वा वृद्धाः भवितुम् अर्हति। ५० वर्षे अपि अहं तरणसूटं धारयितुं, तरणसूटं विक्रेतुं, भिन्नं वेषं धारयितुं च शक्नोमि।