समाचारं

चलचित्र "किड्स आर नॉट स्टुपिड ३" विशेषप्रकरणं प्रकाशितम्, अभिनेता हू जिंग् बाघमातृणां मनोविज्ञानस्य विश्लेषणं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः टेङ्ग चाओ) अगस्तमासस्य प्रथमदिनाङ्के सिङ्गापुरस्य "किड्स् आर नॉट स्टुपिड ३" इति चलच्चित्रेण विशेषप्रकरणस्य "कैचिंग् बेबी" इति संस्करणं प्रकाशितम्, यत्र चीनदेशे सिङ्गापुरे च द्वयोः मातृयोः दैनिकसंलग्नतायाः विषये केन्द्रितम् आसीत् चलच्चित्रे अभिनेता हू जिंगः वेन टिङ्ग इत्यस्य भूमिकां निर्वहति, या माता सह समुद्रस्य पारं अध्ययनार्थं स्वकार्यं त्यजति . एकः अभिनेता इति नाम्ना हू जिंग् वेन् टिङ्ग् इत्यस्य केषाञ्चन कार्याणां आरम्भबिन्दुं अवगच्छति, परन्तु नाटकात् बहिः मातृत्वेन तस्याः दृष्टिकोणाः अधिकं शान्ताः स्वयमेव सुसंगताः च सन्ति हू जिंग् इत्यस्य मतं यत् वर्तमानस्य मातापितृ-बाल-सम्बन्धस्य समाधानार्थं संचारः एव मूलकारकः अस्ति, तथा च प्रथमं संचार-पारिवारिक-स्नेह-आधारित-परस्पर-अवगमनेन एव सम्पूर्ण-आत्मा प्रेम्णा प्रवाहितुं शक्यते

सिङ्गापुरस्य एकस्मिन् प्राथमिकविद्यालये छात्रद्वयं तेषां पृष्ठतः परिवाराणां च परितः परिभ्रमति यद्यपि मातापितृ-बाल-युद्धं प्रहसनीयं भवति तथापि अस्मिन् शिक्षा-माता-पिता-बाल-सम्बन्धादिषु वर्तमान-विषयेषु गहन-विचाराः, चर्चाः च सन्ति एकः पारिवारिकः कार्निवलः यः हास्यं अश्रुपातं च आनयति Movie. अगस्तमासस्य १६ दिनाङ्के राष्ट्रव्यापिरूपेण एतत् चलच्चित्रं प्रदर्शितं भविष्यति इति सूचना अस्ति ।

सम्पादक Xu Meilin

प्रूफरीडर यांग ली