समाचारं

अभिवादनस्य अवहेलना कृता, प्रशिक्षकः जानी-बुझकर जलेन सिञ्चितः अभवत्: प्रतिशोधं लज्जाम्।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनदेशस्य पान झान्ले स्वस्य स्वर्णपदकं प्रदर्शयति

अगस्तमासस्य प्रथमदिनाङ्कस्य प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां चीनदेशस्य तैरका पान झान्ले ४६.४० सेकेण्ड् समये तरित्वा विश्वविक्रमं भङ्गं कृत्वा प्रथमं स्वर्णपदकं अपि प्राप्तवान् पेरिस-ओलम्पिक-क्रीडायां चीनीय-तैरण-दलम् एतत् अपि प्रथमवारं चीनीय-क्रीडकः पुरुषाणां १०० मीटर्-फ्रीस्टाइल-स्पर्धायां ओलम्पिक-विजेतृत्वं प्राप्तवान्

क्रीडायाः अनन्तरं पान झान्ले अन्तिमपक्षे स्वस्य प्रदर्शनं "प्रतिशोधकं लज्जा" इति वर्णितवान् । एतत् वक्तुं कारणं पान झान्ले इत्यनेन द्वौ विवरणौ प्रकाशितौ, "अस्माकं ४×१०० रिले इत्यस्य प्रथमदिने अहं अधः चाल्मर्स् इत्यस्य अभिवादनं कृतवान्, सः च अमेरिकीदलस्य अलेक्सी सहितं मां सर्वथा अवहेलितवान् । प्रशिक्षणकाले प्रशिक्षकः तीरे आसीत्, ते च अस्मान् अधः पश्यन्ति इव कोचस्य उपरि आवर्त्य जलं सिञ्चन्ति स्म " इति ।


पान झान्ले चॅम्पियनशिपं जित्वा उत्सवं करोति

बहिः जगतः संशयस्य, विदेशीयक्रीडकानां अवहेलना, अभिमानस्य च सम्मुखे पान झान्ले इत्यनेन अन्तिमपक्षे विश्वविक्रमं भङ्ग्य प्रतिक्रिया दत्ता पान झान्ले इत्यस्य अन्तिमपक्षे द्वितीयस्थाने स्थितस्य आस्ट्रेलियादेशस्य क्रीडकस्य चाल्मर्स् इत्यस्य अपेक्षया प्रायः १ सेकेण्ड् द्रुततरः आसीत् the fastest in the 100 मीटर् फ्रीस्टाइल् स्पर्धायां पूर्वमेव अतीव महत् अन्तरं वर्तते।

स्वर्णपदकं प्राप्त्वा पान झान्ले अतीव प्रसन्नः अभवत्, "अन्ततः अहम् अद्य तान् सर्वान् जित्वा एतादृशे कठिने कुण्डे विश्वविक्रमं भङ्गितवान्। वास्तवमेव चीनीयदलस्य कृते अतीव उत्तमं प्रदर्शनं महती च उपलब्धिः अस्ति ."


पान झान्ले उपविजेता तृतीय उपविजेता च सह समूहचित्रं गृहीतवान्

विश्वविक्रमस्य भङ्गस्य विषये पान झान्ले अवदत् यत् - "मया (विश्वविक्रमं भङ्गयितुं) सर्वथा अपेक्षितं नासीत्। अहं केवलं अग्रे त्वरितरूपेण गत्वा पृष्ठभागे कठिनशिखरं पृष्ठतः धक्कायितुं चिन्तितवान्। अन्तिमेषु १५ मीटर् मध्ये अहं प्राप्तवान् यत् ते मया अतिशयेन आकृष्यन्ते स्म ।

अन्ते सः कथं कृतवान् इति विषये पान झान्ले अवदत् यत्, "मात्रं निःश्वासं धारयतु, अपि च अस्माकं देशे एतावन्तः जनाः सन्ति, सर्वेषां आशा, जलप्रवेशात् पूर्वं क्षणमेव अहं तत् अनुभूतवान्!

क्रीडायाः अनन्तरं पुरस्कारसमारोहे यदा लाइव् प्रसारणेन पान झान्ले स्वर्णपदकं प्राप्तवान् इति घोषितं तदा प्रेक्षकाः जयजयकारं कृतवन्तः । तदतिरिक्तं पुरुषाणां १०० मीटर् मुक्तशैल्यां द्वितीयस्थानं प्राप्तवान् आस्ट्रेलियादेशस्य चाल्मर्स् अपि मञ्चे पान झान्ले इत्यनेन सह संवादं कर्तुं हस्तं प्रसारितवान्, अभिनन्दनं च कृतवान्

"शत-मीटर्-फ्रीस्टाइल्-तैरणस्य देवः" पान झान्ले-महोदयः स्वस्य उत्कृष्ट-प्रदर्शनेन बहिः-जगतः संशयान् वारं वारं पराजितवान्, अपि च विदेशीय-दर्शकानां, क्रीडकानां च मान्यतां प्राप्तवान् अस्मिन् रात्रौ ला-डिफेन्स्-क्रीडाङ्गणे पेरिस्नगरस्य क्रीडाङ्गणं, सम्पूर्णं विश्वं पान झान्ले, पान झान्ले इत्यस्य कृते जयजयकारं कृतवान् चीनीयतैरणदलस्य नाम सम्यक् कर्तुं।

अग्रे पठनीयम् : १.

चीनस्य प्रथमं तरणस्वर्णपदकं!पान झान्ले विश्वविक्रमं भङ्गयति

१ अगस्त, बीजिंग समय, २०६८।पेरिस् ओलम्पिकस्य पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां १९.चीनी खिलाडी पान झान्ले४६.४० सेकेण्ड् समयेन विश्वविक्रमं भङ्गयन्स्वर्णपदकं जित्वा !

अस्मिन् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलेन एतत् नवमं स्वर्णपदकं प्राप्तम् ।



अद्य प्रातःकाले चीनीयः खिलाडी पान झान्ले क्रीडायाः अनन्तरं उत्सवं कृतवान् स्रोतः : सिन्हुआ न्यूज एजेन्सी

पूर्वं ४×१०० मीटर् फ्रीस्टाइल् रिले अन्तिमपक्षे पान झान्ले ४६.९२ सेकेण्ड् इति नूतनं ओलम्पिकं अभिलेखं तरितवान् । परन्तु १०० मीटर् फ्रीस्टाइल् प्रीलिमिनरी-क्रीडायां पान झान्ले सेमीफाइनल्-क्रीडां प्रायः त्यक्तवान् । सेमीफाइनल्-क्रीडायां सः ४७.२१ सेकेण्ड्-पर्यन्तं तरित्वा प्रथमस्थाने अन्तिम-पर्यन्तं गतः । मेघानां शिखरं प्रति त्वरितम् गभीरे उपत्यकायां पतन् नेटिजनाः अवदन् यत् एतादृशः "रोलरकोस्टरः" अतीव रोमाञ्चकारी अस्ति, अतः "बृहत् हृदयस्य" आवश्यकता वर्तते।

दौडस्य अर्धभागे तरणदलेन अद्यापि सुवर्णं न दृष्टम्। बहुप्रतीक्षिते "फ्लाईङ्ग फिश" इति युद्धे पुरुषाणां १०० मीटर् फ्रीस्टाइल् स्पर्धायां पान झान्ले स्वर्णपदकं प्राप्तुं सर्वे प्रतीक्षन्ते। निश्चितम्, परिश्रमः निराशः न भविष्यति, पान झान्ले इतिहासं रचितवान्।





पान झान्ले विश्वविक्रमं भङ्गयति

एकः अभिलेखः यः विश्वं स्तब्धं कृतवान्

२ वर्षपूर्वं बुडापेस्ट्-नगरे विश्वतैरण-प्रतियोगितायां "चीनी-उड्डयन-मत्स्यः" उद्भवति इति कोऽपि कल्पयितुं न शक्नोति स्म ।

२०१५ तमे वर्षे कजान्-नगरे विश्वचैम्पियनशिप्-क्रीडायां निङ्ग-जीटाओ-इत्यस्य अनुसरणं कृत्वा चीनदेशस्य एकः पुरुषः क्रीडकः पुनः विश्वश्रृङ्खलायाः १०० मीटर्-पर्यन्तं "फ्लाईङ्ग-फिश"-अन्तिम-क्रीडायाः आरम्भ-मञ्चे स्थितवान्

तस्मिन् वर्षे १७ वर्षीयः पान झान्ले सेमीफाइनल्-अन्तिम-क्रीडासु द्विवारं क्रमशः ४८ सेकेण्ड्-अङ्कस्य अधः तरितवान् । यद्यपि अन्ते सः ०.०८ सेकेण्ड् यावत् मञ्चे स्थातुं असफलः अभवत् तथापि पान झान्ले चीनीयतैरणस्य कृते पर्याप्तं आश्चर्यं आनयत् ।

तैरणस्य १०० मीटर् मुक्तशैल्याः ४८ सेकेण्ड् चिह्नं १०० मीटर् ट्रैक एण्ड् फील्ड् इत्यस्य १० सेकेण्ड् चिह्नस्य इव अस्ति, यत् एशियायाः क्रीडकानां कृते एकं दहलीजम् अस्ति

२०२३ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायां पान झान्ले इत्यनेन एकस्मिन् श्वासे ६ स्वर्णपदकानि प्राप्तानि, दक्षिणकोरियादेशस्य खिलाडी हुआङ्ग सुन्यु इत्यनेन ४७.२२ सेकेण्ड् इति समयेन पुरुषाणां १०० मीटर् फ्रीस्टाइल् इति एशियायाः अभिलेखः भङ्गः कृतः

हाङ्गझौ एशियाईक्रीडायाः तत्क्षणमेव पान झान्लेः १०० मीटर् मुक्तशैल्याः सफलतां प्राप्तवान्, सः ४७ सेकेण्ड् समयेन चॅम्पियनशिपं प्राप्तवान्, सः विश्वविक्रमात् केवलं ०.११ सेकेण्ड् दूरः आसीत् इतिहासे पञ्चमः एशियायां च सर्वोत्तमः प्रथमः व्यक्तिः यः ४७ सेकेण्ड्-अङ्कं भङ्गयति । परन्तु तस्मिन् समये सः क्रीडायाः अनन्तरं मिश्रितखननक्षेत्रे, पत्रकारसम्मेलने च आश्चर्यजनकं वचनं कृतवान् यत् "तुलना केवलं औसतं आसीत्, यतः क्रीडायाः पूर्वं अहं विश्वविक्रमे दृष्टिः कृत्वा तरितवान्, अन्ते च अहं ०.११ आसीत् सेकण्ड् पृष्ठतः, यत् दुःखदम् अस्ति।" "अत्र कोऽपि संसारः नास्ति।

अस्मिन् वर्षे फरवरीमासे फिना-चैम्पियनशिपस्य पुरुषाणां ४x१०० मीटर्-फ्रीस्टाइल्-रिले-अन्तिम-क्रीडायां पान झान्ले, जी-जिन्जी, झाङ्ग-झान्शुओ, वाङ्ग-हाओयु-इत्यादीनां चीनीयदलेन ३ मिनिट्, ११.०८ सेकेण्ड्-समयेन चॅम्पियनशिपं प्राप्तम् पान झान्ले इत्यनेन २०२२ तमे वर्षे यूरोपीयचैम्पियनशिपे रिले-दौडस्य रोमानियादेशस्य पोपोविच् इत्यनेन निर्मितं पुरुषाणां १०० मीटर् फ्रीस्टाइल् विश्वविक्रमं (४६.८६ सेकेण्ड्) भङ्गं कृतम् "विश्वविक्रमः अन्तः नास्ति, मम करियरस्य आरम्भः एव अभवत्।"