समाचारं

झेङ्ग किन्वेन् ओलम्पिकमहिलाएकलस्य सेमीफाइनल्-क्रीडायां प्रवेशं करोति, चीनीयमहिला-टेनिस्-इतिहासस्य सर्वोत्तम-अभिलेखं निर्मातुम् अपेक्षिता अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:शीर्ष ४ मध्ये प्राप्तुम् !


झेङ्ग किन्वेन् सेमीफाइनल्-पर्यन्तं गन्तुं त्रयः सेट्-मध्ये कठिनं युद्धं कृतवान्

सद्यः समाप्तस्य पेरिस-ओलम्पिक-क्रीडायाः महिला-एकल-क्वार्टर्-फाइनल्-क्रीडायां चीन-देशस्य किशोरी झेङ्ग-किन्वेन्-इत्यनेन त्रयः सेट्-मध्ये कठिनं युद्धं कृत्वा पूर्व-विश्व-प्रथम-क्रमाङ्कस्य, जर्मन-तारकं च केर्बर्-इत्येतत् २:१ इति स्कोरेन पराजितम् शीर्षचतुष्टयेषु प्रवेशं कुर्वन् झेङ्ग किन्वेन् ओलम्पिकक्रीडायां चीनीयमहिलानां टेनिस-एकल-क्रीडकानां कृते अपि सर्वोत्तम-अभिलेखः निर्मातुम् अपेक्षितः अस्ति चीनीय-महिला-एकल-क्रीडकानां कृते पूर्वं सर्वोत्तमः अभिलेखः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां ली ना-इत्यस्य चतुर्थं स्थानं आसीत्

पूर्वविश्वस्य "अन्तिमनृत्यम्" नं.

पेरिस-ओलम्पिक-टेनिस्-स्पर्धा जुलै-मासस्य २७ दिनाङ्कात् अगस्त-मासस्य चतुर्थदिनपर्यन्तं फ्रेंच-ओपन-क्रीडायाः स्थले रोलाण्ड्-गारोस्-नगरे भविष्यति । अन्तर्राष्ट्रीयटेनिससङ्घेन पुष्टिकृतायाः प्रवेशसूचिकायाः ​​अनुसारं ४१ देशेभ्यः क्षेत्रेभ्यः च १८४ क्रीडकाः पञ्चसु स्पर्धासु पदकार्थं स्पर्धां करिष्यन्ति : पुरुष-महिला-एकल-क्रीडा, पुरुष-महिला-युगल-मिश्रित-युगलयोः

यद्यपि चीनीयमहिलाएकलदलं प्रथमवारं ओलम्पिकक्रीडायां भागं गृह्णन्तः चतुर्भिः लघुपुष्पैः निर्मितं भवति तथापि अस्य ओलम्पिकक्रीडायाः महिलाएकलस्पर्धायां षट् पूर्णयोग्यदलेषु अपि अन्यतमम् अस्ति क्रीडायाः पूर्वं झेङ्ग किन्वेन्, युआन् युए, वाङ्ग ज़िन्यु, वाङ्ग ज़ियु च पदकविजयस्य महत्त्वपूर्णं कार्यं स्कन्धे स्वीकृतवन्तः । सम्प्रति विश्वस्य ८ स्थाने स्थिता झेङ्ग किन्वेन् निःसंदेहं सर्वाधिकं आशाजनकं खिलाडी अस्ति, सा अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायां महिलानां एकल-उपविजेता अभवत्, सा व्यक्तिगतं सर्वोत्तमं परिणामं कृतवती । अस्मिन् ओलम्पिकक्रीडायां सा ६ क्रमाङ्कस्य बीजस्थाने आसीत् ।

प्रथमे दौरे सा इटालियन-दिग्गजः एर्रानी-इत्येतत् ६:०, ६:० इति स्कोरेन ऋजु-सेट्-मध्ये पराजितवती । द्वितीयपक्षे झेङ्ग किन्वेन् डच्-देशस्य दिग्गज-रूथ्-इत्यस्य सामनां कृतवती, अन्ततः सा ६:२, ६:४ इति समयेषु विजयं प्राप्य महिलानां टेनिस्-क्रीडायाः शीर्ष-१६ मध्ये प्रविष्टवती ।


पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-क्रीडायाः तृतीय-परिक्रमे चीन-देशस्य खिलाडी झेङ्ग-किन्वेन्-इत्यनेन अमेरिकन-क्रीडकं नवारो-इत्येतत् २-१ इति स्कोरेन पराजय्य क्वार्टर्-फाइनल्-पर्यन्तं गता

तृतीयपक्षे झेङ्ग किन्वेन् अमेरिकनक्रीडकेन नवारो इत्यनेन दृढतया आव्हानं प्राप्तवती यतः सा ६:७ (७), ७:६ (४), ६:१ इति क्रमेण महान् पुनरागमनं सम्पन्नवती एषा स्पर्धा ।

क्वार्टर्-फायनल्-क्रीडायां सा पूर्वविश्व-प्रथम-क्रमाङ्कस्य, जर्मन-तारकस्य च केर्बर्-इत्यस्य साक्षात्कारं कृतवती । केर्बर् १९८८ तमे वर्षे जन्म प्राप्य अधुना ३६ वर्षीयः दिग्गजः अस्ति । सा त्रिवारं ओलम्पिक-क्रीडायां स्पर्धां कृत्वा रियो-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-क्रीडायां रजतपदकं प्राप्तवती । क्रीडायाः पूर्वं सा ओलम्पिक-क्रीडायाः अनन्तरं स्वस्य करियरस्य समाप्तिम् अकरोत् इति घोषितवती आसीत्, यस्य अर्थः अस्ति यत् एषः क्रीडा एव अङ्कणे तस्याः "अन्तिम-नृत्यः" इति ।


पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-क्रीडायाः क्वार्टर्-फाइनल्-क्रीडा रोलाण्ड्-गारोस्-क्रीडाङ्गणे अभवत्

एतादृशस्य अनुभविनां दिग्गजस्य सम्मुखीभूय केवलं २१ वर्षीयः झेङ्ग् किन्वेन् क्रीडायां संघर्षं कृतवान् । प्रथमे सेट् मध्ये उभयपक्षः बहुवारं सर्व् भङ्गं कृत्वा झेङ्ग् किन्वेन् ४:७ इति समये हारितवान् । द्वितीयसेट् मध्ये सा स्वस्य स्थितिं समायोजयित्वा ६:४ इति स्कोरेन विजयं प्राप्तवती । एतयोः सेट्-द्वयेषु उभयपक्षेषु बहुवारं रस्साकशी-युद्धं जातम् ।

प्रथमं भग्नः सन् झेङ्ग किन्वेन् स्कोरस्य अनुसरणं कृत्वा ६:६ यावत् टाई-पर्यन्तं पुनः टाई-ब्रेक्-मध्ये प्रवेशं कृतवान् ।

अस्मिन् समये यथा यथा प्रतिद्वन्द्वस्य शारीरिकसुष्ठुता न्यूनीभवति स्म तथा तथा झेङ्ग किन्वेन् क्रमेण टाई-ब्रेक्-क्रीडायां अधिपत्यं प्राप्तवान् तथा च ३ मैच-अङ्कान् प्राप्तुं अग्रतां प्राप्तवान् परन्तु जिद्दी जर्मनीदेशिनः पुनः क्रीडां सममूल्यतायां कर्षन्ति स्म अन्ते यदा चतुर्थः मैच-बिन्दुः आगतः तदा झेङ्ग किन्वेन् अवसरं गृहीत्वा युद्धं जित्वा पूर्णं ३ घण्टाः ०४ निमेषाः यावत् समयः अभवत्

सम्पूर्णे मेलने झेङ्ग किन्वेन् ४९ यावत् अबाध्यदोषान् कृतवान्, यत् तस्य प्रतिद्वन्द्वीभ्यः २० अधिकाः, प्रथमसेवायां सफलतायाः दरः केवलं ४७% एव आसीत् यदि सः अनन्तरं क्रीडासु उत्तमं परिणामं प्राप्तुम् इच्छति तर्हि झेङ्ग किन्वेन् इत्यनेन समये एव स्वस्य रणनीतिः, स्थितिः च समायोजितव्या ।


अन्तिमवारं मञ्चे स्थितवान् अहं बीजिंग-ओलम्पिक-क्रीडायां आसीत् ।

क्रीडायाः अनन्तरं युवा झेङ्ग किन्वेन् उत्साहस्य अश्रुपातं कृतवती सा प्रथमे ओलम्पिकक्रीडायां शीर्षचतुर्णां मध्ये अभवत् ।

अस्मिन् क्रीडने चिरकालात् यूरोपीय-अमेरिकन-क्रीडकानां वर्चस्वं वर्तते, चीन-क्रीडकाः १६ वर्षाणि यावत् ओलम्पिक-मञ्चे पदानि स्थापयितुं न शक्तवन्तः ।

बीजिंग-ओलम्पिक-क्रीडायां ली ना चतुर्थस्थानं प्राप्तवती, चीनीयदलस्य कृते महिला-एकल-क्रीडा-इतिहासस्य सर्वोत्तम-अभिलेखं निर्मितवती ।


बीजिंग-ओलम्पिक-क्रीडायां ली ना महिला-एकल-क्रीडायां चतुर्थस्थानं प्राप्तवती

युगलस्पर्धायां झेङ्ग जी यान् ज़ी संयोजनेन बहुमूल्यं कांस्यपदकं प्राप्तम् । ओलम्पिकक्रीडायां चीनदेशस्य टेनिस्-क्रीडायाः मञ्चे स्थितम् अपि एतत् अन्तिमवारं अस्ति ।

क्रीडायाः पूर्वं एकल-क्रीडायां स्वस्य प्रदर्शनं सुनिश्चित्य झेङ्ग-किन्वेन् मिश्रित-युगल-क्रीडायाः निवृत्तः अभवत् । मूलकार्यक्रमानुसारं महिलानां एकलक्रीडायाः तृतीयपरिक्रमे त्रीणि सेट् पारं कृत्वा झेङ्ग किन्वेन् तत्क्षणमेव मिश्रितयुगलक्रीडायां क्रीडति, परदिने क्वार्टर्फाइनल्-क्रीडायां केर्बर्-इत्यनेन सह स्पर्धां करिष्यति एतादृशस्य कठिनकार्यक्रमस्य सम्मुखे झेङ्ग किन्वेन् केवलं मिश्रितयुगलक्रीडां त्यक्त्वा महिलानां एकलस्पर्धायां ध्यानं दातुं शक्नोति स्म ।

एषः निर्णयः भागीदारस्य झाङ्ग झिझेन् इत्यस्य समर्थनमपि प्राप्तवान्, "अहं वस्तुतः झेङ्ग किन्वेन् इत्यस्याः कथनं अवगन्तुं शक्नोमि यत् सा आगन्तुं न शक्नोति। अन्ततः सा केवलं एकलक्रीडायां त्रीणि सेट् क्रीडितवती। सा च अहं च द्वौ अपि एकलक्रीडकौ स्मः, अतः यदि अहं स्याम् तर्हि अहं मिश्रितद्वयं अपि त्यक्तुम् अर्हति” इति ।

झेङ्ग किन्वेन् इत्यस्याः प्रयासाः अन्ततः फलं प्राप्तवन्तः ली ना इत्यस्याः सर्वोत्तमः अभिलेखः बद्ध्वा चीनीयमहिलानां टेनिसस्य कृते इतिहासं पुनः लिखितुं शक्नोति इति आशास्ति।