समाचारं

लकिन् कॉफी लाभस्य त्यागं कृत्वा चीनदेशस्य स्टारबक्स् इत्यस्मात् अधिकं विक्रीतवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

ब्लू व्हेल न्यूज, 31 जुलाई (रिपोर्टर सन यू)३० जुलै, १९६८ तमस्य वर्षस्य सायंकाले ।स्टारबक्स, रुक्सिङ्ग् इत्यनेन अस्मिन् वर्षे एप्रिलमासात् जूनमासपर्यन्तं परिचालनपरिणामानां घोषणा कृता ।

वित्तीयप्रतिवेदने ज्ञायते यत् एप्रिलमासात् जूनमासपर्यन्तं स्टारबक्स्-संस्थायाः परिचालन-आयः ९.११ अरब-अमेरिकी-डॉलर् (लगभगः ६५.८४ अरब आरएमबी) आसीत्, वर्षे वर्षे ०.६% न्यूनता अभवत्; वर्षे वर्षे ७.६२% न्यूनता अभवत् । तेषु स्टारबक्स् चीनस्य राजस्वं ७३४ मिलियन अमेरिकीडॉलर् (प्रायः ५.३ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे १०.७१% न्यूनता अभवत् ।

अपरं तुलक्किन कॉफी, एप्रिल-मासतः जून-मासपर्यन्तं Ruixing Coffee इत्यस्य परिचालनराजस्वं ८.४०३ अरब युआन् आसीत्, यत् वर्षे वर्षे ३५% वृद्धिः अभवत्, शुद्धलाभः ८७१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १३% न्यूनता अभवत्

स्टारबक्स चाइना तथा लकिन् कॉफी इत्येतयोः तुलनां कृत्वा राजस्वस्य दृष्ट्या लकिन् इत्यनेन स्टारबक्स चीनं अतिक्रान्तवान् तथा च द्वयोः मध्ये राजस्वस्य अन्तरं परिचालनलाभमार्जिनस्य दृष्ट्या १५.६ % आसीत् इति १२.५% ।

भण्डारस्य राजस्वं शुद्धलाभं च मिश्रितम् अस्ति

अस्मिन् वर्षे आरम्भात् एव काफी-उद्योगे "मूल्ययुद्धम्" निरन्तरं प्रचलति विभिन्नेषु मञ्चेषु २ कपाः । ब्लू व्हेल न्यूज् इत्यनेन द्वयोः कम्पनीयोः वित्तीयप्रतिवेदनस्य आँकडानां तुलनां कृत्वा ज्ञातं यत् "मूल्ययुद्धस्य" लक्किन्, स्टारबक्स् इत्येतयोः उपरि भिन्नाः प्रभावाः सन्ति ।

भण्डारराजस्वस्य विशिष्टं लक्किन् इत्यस्य स्वसञ्चालितभण्डारराजस्वस्य वर्षे वर्षे ३९.६% वृद्धिः अभवत्, परन्तु लाभान्तरं गतवर्षस्य समानकालस्य २९.१% तः अस्मिन् वर्षे द्वितीयत्रिमासे २१.५% यावत् न्यूनीकृतम् स्टारबक्स् चीनं प्रति पश्यन् वित्तीयप्रतिवेदने ज्ञातं यत् एप्रिलमासात् जूनमासपर्यन्तं समानभण्डारविक्रयः १४% न्यूनः अभवत्, तथा च औसतग्राहकमूल्यं आदेशसङ्ख्या च द्वयोः अपि न्यूनता अभवत्, परन्तु भण्डारसञ्चालनलाभमार्जिनं मासे मासे वर्धते स्टारबक्स् इत्यनेन उक्तं यत् चीनदेशे स्थानीयकफीदुकानानां कृते तीव्रप्रतिस्पर्धायाः सामना भवति, येषु स्टारबक्स् इत्यस्मात् न्यूनमूल्यानि गृह्णन्ति।

भण्डारस्य उद्घाटनं दृष्ट्वा लक्किन् एप्रिलमासात् जूनमासपर्यन्तं १३७१ नूतनानि भण्डाराणि उद्घाटितवान्, कुलभण्डारसङ्ख्यायां मासे मासे ७.४% वृद्धिः अभवत् । ३० जूनपर्यन्तं लक्किन्-नगरस्य कुलम् १९,९६१ भण्डाराः आसन्, येषु प्रायः १३,००० स्वसञ्चालितभण्डाराः, प्रायः ७,००० संयुक्त-उद्यम-भण्डाराः च आसन् ।

स्टारबक्स् चीनदेशेन एप्रिलमासात् जूनमासपर्यन्तं २१३ नवीनभण्डाराः उद्घाटिताः, यत्र नूतनभण्डारस्य संख्या वर्षे वर्षे प्रायः १३% वर्धिता । ३० जूनपर्यन्तं स्टारबक्स् चीनस्य कुलम् ७,३०६ भण्डाराः आसन् ।

उल्लेखनीयं यत् काफी-उत्पादाः अत्यन्तं समरूपाः सन्ति उपभोक्तृणां ताजगीं पुनर्क्रयण-दरं च निर्वाहयितुम् प्रमुखाः काफी-कम्पनयः नूतनानां उत्पादानाम् विकासाय प्रयत्नाः करिष्यन्ति |. अस्मिन् वर्षे एप्रिलमासात् जूनमासपर्यन्तं लक्किन् इत्यनेन ३० तः अधिकाः नवीनाः उत्पादाः प्रक्षेपिताः, यथा कोकोनट् किङ्ग् लट्टे, लेमन सी अमेरिकन् स्टाइल्, लाइट् कॉफी एक्स्ट्रा लार्ज कप सीरीज इत्यादयः तेषु हल्के कॉफी लेमन चायस्य विक्रयः ५.०८ मिलियन कपं अतिक्रान्तवान् प्रथमसप्ताहे। स्टारबक्स् इत्यनेन व्हाइट् पीच् स्पार्क्लिंग् अमेरिकन् स्टाइल्, कारमेल पोप्कॉर्न् फ्लेवरड् फ्रैपुचिनो इत्यादीनि १७ नवीनाः उत्पादाः प्रारब्धाः ।

"मूल्ययुद्धम्" निरन्तरं भविष्यति वा ?

पूर्वस्मिन् वित्तीयप्रतिवेदनसभायां रुक्सिङ्गस्य मुख्यवित्तीयपदाधिकारी जिंग् जिंग् इत्यनेन सूचितं यत् रुक्सिङ्गस्य लाभस्य महती न्यूनता मुख्यतया कम्पनीयाः ९.९ युआन् उच्चगुणवत्तायुक्तस्य कॉफीप्रचारस्य प्रचलनस्य कारणेन अभवत्, येन उत्पादस्य औसतमूल्यं न्यूनीकृतम्

Cailian News इत्यस्य अनुसारं Ruixing इत्यनेन प्रथमत्रिमासे ९.९ युआन् कॉफीकूपनं ५ उत्पादेषु न्यूनीकृतम्, अवशिष्टानां उत्पादानाम् मूल्यानि च १२-२० युआन् मूल्यपरिधिं प्रति प्रत्यागतानि

किं एतस्य कदमस्य अर्थः अस्ति यत् रुक्सिङ्ग् “मूल्ययुद्धात्” क्रमेण निवृत्तिम् इच्छति?

अधुना यावत् रुक्सिङ्गस्य स्थितिः अद्यापि अस्पष्टा अस्ति यदा अध्यक्षः मुख्यकार्यकारी च गुओ जिन्यी भविष्यस्य विकासयोजनानां विषये वदन् अवदत् यत् रुक्सिंग् चीनस्य कॉफी-विपण्यस्य द्रुतविकासस्य सामरिक-अवकाशान् गृह्णीयात् तथा च स्वस्य भण्डार-जाल-विन्यासस्य विस्तारं करिष्यति, विक्रयं च वर्धयिष्यति | बृहत्-परिमाणेन आपूर्ति-शृङ्खला-विन्यासे निवेशं करिष्यति, डिजिटल-लाभान् निरन्तरं सुदृढं करिष्यति, व्ययस्य अनुकूलनं करिष्यति तथा च दक्षतायां सुधारं करिष्यति, अस्माकं प्रमुख-लाभानां अधिकं विस्तारं करिष्यति, समेकनं च करिष्यति, तथा च विपण्यां अस्माकं अग्रणी-स्थानं सुदृढं करिष्यति |.

स्टारबक्स चीनस्य सह-सीईओ लियू वेन्जुआन् स्पष्टं कृतवान् यत् स्टारबक्सस्य अद्वितीय-उच्च-स्तरीय-उत्पादानाम् अनुभवानां च निरन्तर-नवीनीकरणस्य माध्यमेन परिचालन-लाभ-मार्जिनस्य व्ययेन विक्रयस्य बलिदानं न भविष्यति |. तदतिरिक्तं स्टारबक्स् चीनदेशः लयात्मकभण्डारविस्तारनियोजनद्वारा विशालनीलसमुद्रस्य अवसरान् अपि अन्वेषयिष्यति।

"मूल्ययुद्धस्य" विषये लियू वेन्जुआन् अवदत् यत्, "नित्यं प्रचारक्रियाकलापैः सह प्रतिस्पर्धात्मके वातावरणे वयं उच्चस्तरीयं संयमं धारयामः मूल्ययुद्धानि च परिहरामः। तत्सहकालं नूतनं निर्मातुं लक्षितां सटीकं च मूल्यनिर्धारणरणनीतिं स्वीकृतवन्तः विक्रयवृद्धिः ग्राहकानाम् उपभोग-अभ्यासानां संवर्धनं कुर्वन्तु, यत् अस्माकं उच्चस्तरीय-स्थापनेन सह सङ्गतम् अस्ति” इति ।