समाचारं

मोर्गन स्टैन्ले एनवीडिया इत्यस्य समर्थनं करोति : अद्यापि "प्राथमिकः स्टॉकः" अस्ति, तथा च ब्लैकवेल् चतुर्थे त्रैमासिके सशक्तं परिणामं दातुं शक्नोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-शेयर-बजारे वर्तमान-प्रौद्योगिक-शुद्धि-परिक्रमे एनवीडिया-संस्थायाः शेयर-मूल्यं विगत-मासे १६% अधिकं न्यूनीकृतम् अस्ति । तदपि कम्प्यूटिङ्ग्-विशालकायस्य वालस्ट्रीट्-बैङ्कस्य मोर्गन-स्टैन्ले-इत्यस्मात् समर्थनं प्राप्तम् अस्ति ।

बुधवासरे स्थानीयसमये मोर्गनस्टैन्ले विश्लेषकः जोसेफ् मूर् तस्य दलेन सह एकं शोधप्रतिवेदनं जारीकृतवान् यत् ते एनवीडिया इत्यस्य दीर्घकालीनवृद्धिक्षमतायाः विषये आशावादीः सन्ति तथा च कालान्तरे तस्य विषये मार्केटस्य चिन्ता दुर्बलाः भविष्यन्ति इति।मोर्गन स्टैन्ले इत्यनेन एनवीडिया-समूहस्य पुनः मूल्याङ्कनं "टॉप् पिक्" इति कृत्वा "अतिभारयुक्तम्" इति रेटिंग् निर्वाहितम् ।

मूर् इत्यस्य दलस्य मतं यत् एनवीडिया इत्यस्य डाटा सेण्टरव्यापारः आगामिषु पञ्चषु ​​वर्षेषु कम्पनीयाः अधिकांशवृद्धौ योगदानं दास्यति, विशेषतः एआइ/एमएल (कृत्रिमबुद्धिः/मशीन लर्निंग्) हार्डवेयरसमाधानयोः ब्लैकवेल् सुपरचिप्स् इत्यस्य प्रक्षेपणेन वितरणेन च एनवीडिया एआइ क्षेत्रे स्वस्य प्रतिस्पर्धात्मकस्थानं अधिकं सुदृढं करिष्यति इति अपेक्षा अस्ति ।

मोर्गन स्टैन्ले इत्यस्य मतम् अस्तिएषः विक्रयः अतीव उत्तमः क्रयणस्य अवसरः भवितुम् अर्हतिएनवीडिया इत्यस्य शेयरमूल्यलक्ष्यं $१४४.०० इति निर्धारितम् अस्ति, यत् मंगलवासरस्य समापनमूल्यात् ३८.८% अधिकम् अस्ति


मोर्गन स्टैन्ले इत्यस्य भविष्यवाणी अस्ति यत् २०२७ तमे वर्षे एनवीडिया इत्यस्य प्रतिशेयरस्य आयः २०२४ तमे वर्षे १.३० डॉलरतः ३.७० डॉलरपर्यन्तं वर्धते, मूल्य-उपार्जनस्य अनुपातः २०२४ तमे वर्षे ५१.० गुणातः २९.७ गुणान् यावत् न्यूनः भविष्यति

ब्लैकवेल् विषये दृढतया आशावादी

मोर्गन स्टैन्ले इत्यनेन उक्तं यत् ब्लैकवेल् उत्पादैः विपण्यां प्रबलरुचिः उत्पन्ना, विशेषतः तर्कप्रदर्शने तस्य महत्त्वपूर्णः सुधारः, यत् ग्राहकानाम् उत्साहं अधिकं चालयति।

एनवीडिया इत्यनेन अस्मिन् सप्ताहे ब्ल्याक्वेल् इत्यस्य नमूनानि प्रेषितानि, तथा च मोर्गन स्टैन्ले इत्यनेन अवलोकितं यत् यद्यपि उत्पादानाम्, रैकानां च जटिलता केचन आव्हानाः उत्पद्यन्ते तथापि आपूर्तिशृङ्खलायां सम्यक् सुधारः भवति तथा च ब्लैकवेल्२०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रारम्भिकं प्रेषणं पर्याप्तं भवितुम् अर्हति ।

सर्वे चिह्नानि दर्शयन्तिउत्तरार्धे ब्ल्याक्वेल् इत्यस्य उत्पादनं प्रबलगत्या वर्धते, रैकस्य उत्पादनं सहितम् ।
वयं अपेक्षामहे यत् प्रारम्भिकं प्रेषणं सम्भवतः Q4 मध्ये पर्याप्तं भविष्यति, परन्तु तदपि विश्वासः अस्ति यत् हॉपरः 2025 तमस्य वर्षस्य आरम्भे अधिकांशं राजस्वं गृह्णीयात्।

मोर्गन स्टैन्ले आशावादी अस्ति यत् ब्लैकवेल् इत्यस्य उपलब्धतायाः कारणेन एनवीडिया इत्यस्य प्रतिस्पर्धात्मकस्थानं अधिकं सुदृढं भविष्यति इति अपेक्षा अस्ति।

ब्ल्याक्वेल् एन्विडिया इत्यस्य भविष्यस्य विकासस्य प्रमुखेषु चालकेषु अन्यतमः इति दृश्यते, विशेषतः AI/ML हार्डवेयर समाधानेषु, हॉपरतः ब्लैकवेल् यावत् माङ्गल्यं स्थानान्तरं कृत्वा कम्पनीयाः दृश्यता वर्धते इति अपेक्षा अस्ति ।
हॉपरस्य मागपक्षस्य चिह्नानि प्रबलाः एव तिष्ठन्ति। हॉपरस्य उत्पादनस्य मात्रा निरन्तरं वर्धते, तथा च H100 H200 मध्ये संक्रमणं आरभते (उत्तम HBM3e स्मृति बैण्डविड्थं उच्चतरं स्मृतिक्षमतां च आनयति),उभयोः उत्पादयोः विक्रयः प्रबलः एव भविष्यति इति वयं विश्वासं शृणोमः।

यद्यपि मोर्गन स्टैन्ले एनवीडिया इत्यस्य सम्भावनासु आशावादी अस्ति तथापि तया केचन सम्भाव्यजोखिमाः अपि दर्शिताः, यथा वैश्विक-अर्थव्यवस्थायाः दुर्बलता, या पूंजीव्ययस्य प्रभावं कर्तुं शक्नोति, एआइ-विकासस्य व्ययस्य न्यूनता च यत् प्रतिस्पर्धां वर्धयितुं शक्नोति परन्तु एजेन्सी न मन्यते यत् एते जोखिमाः एनवीडिया इत्यस्य दीर्घकालीनवृद्धिप्रवृत्तिं प्रभावितं करिष्यन्ति।