समाचारं

२० अरब पाउण्ड्-रूप्यकाणां लूपहोल्-कारणात् दिवालियापनस्य कारणेन अस्मिन् वर्षे युक्रेन-देशस्य ३ अरब-पाउण्ड्-रूप्यकाणां सहायतां कृतवान् इति ब्रिटिश-सर्वकारेण घोषितम् ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति यूके-देशस्य वास्तविकस्थितिः आशावादी नास्ति ।

पाठ |

२९ जुलै दिनाङ्के स्थानीयसमये ब्रिटिश-कोषस्य कुलपतिः राचेल् रीव्स् इत्यनेन ब्रिटिश-संसदं प्रति वित्तमूल्यांकनप्रतिवेदनस्य घोषणा कृता ।


चित्रे ब्रिटिश-कोषस्य कुलपतिः राचेल् रीव्स् (सञ्चिका-चित्रम्) दृश्यते ।

एकं वचनं सम्यक्——

ब्रिटेनदेशः दिवालिया अस्ति ।

वस्तुतः पूर्वदिने ब्रिटिशप्रधानमन्त्री स्टारमरः पूर्वमेव घोषितवान् यत् ब्रिटिशवित्तक्षेत्रे २० अरबपाउण्ड्-रूप्यकाणां छिद्रं वर्तते इति ।


५ जुलै दिनाङ्के केइर् स्टारमरः यूके-देशस्य लण्डन्-नगरस्य १० डाउनिङ्ग्-स्ट्रीट्-इत्यत्र प्रधानमन्त्रि-कार्यालयस्य सम्मुखे भाषणं कृतवान्

अतः सर्वकारः प्रभावीरूपेण दिवालिया अस्ति।

1

व्यक्तिनां वा केषाञ्चन कम्पनीनां कृते २० अरब-पाउण्ड्-रूप्यकाणां कृते अल्पा राशिः नास्ति, खगोलीय-आकृतिः इति अपि वक्तुं शक्यते ।

परन्तु एषः ग्रेट् ब्रिटेनः अस्ति!

यद्यपि अद्यत्वे ब्रिटेनदेशः तदानीन्तनः विश्वे वर्चस्वं धारयन् "साम्राज्यं यस्मिन् सूर्यः कदापि न अस्तं गच्छति" इति नास्ति तथापि अद्यापि संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः पञ्चसु स्थायिसदस्येषु अन्यतमः अस्ति

इतः अपि दुर्बलतरं यत् विश्वेन दृष्टं यत् एकदा यत्र विमानवाहकाः न अवशिष्टाः आसन्, तत्र ब्रिटेनदेशेन अन्तिमेषु वर्षेषु ७०,००० टनभारस्य विमानवाहकद्वयं "क्वीन् एलिजाबेथ्", "प्रिन्स् आफ् वेल्स" च योजितम् विश्वे ७०,००० टनतः अधिकभारस्य विमानवाहकद्वयं युक्तं त्रयः देशाः अधिकाः न सन्ति इति भाति!

"राज्ञी एलिजाबेथ" इति उपमारूपेण गृहीत्वा एकस्य जहाजस्य व्ययः ५ अरब अमेरिकी-डॉलर् यावत् भवति ।

अन्येषु शब्देषु, राचेल् रीव्स् इत्यनेन यत् धनस्य अभावः उक्तः यत् ब्रिटिशराष्ट्रस्य दिवालियापनं जातम्, तत् केवलं पञ्चानां क्वीन् एलिजाबेथ्-वर्गस्य विमानवाहकानां निर्माणव्ययः एव आसीत् एतेषां विमानवाहकानां परिपालनव्ययः अपि अत्यन्तं अधिकः इति भवन्तः अवश्यं ज्ञातव्याः । २० अरब पाउण्ड् कथमपि तादृशी राशिः नास्ति यस्मिन् ब्रिटेनदेशः अपरिवर्तनीयरूपेण दिवालिया भविष्यति। यथा - यदि भवन्तः विमानवाहकं विक्रीय केचन चालाः कुर्वन्ति तर्हि ऋणं समं कर्तुं शक्नुवन्ति ।

अन्यत् विवरणं गणयितुं शक्यते अस्मिन् वर्षे एप्रिलमासे यदा तत्कालीनः ब्रिटिशप्रधानमन्त्री सुनकः पोलैण्डदेशं गतः तदा सः अवदत् यत् युक्रेनदेशाय अतिरिक्तं ५० कोटिपाउण्ड् सैन्यसाहाय्यं योजितं भविष्यति, येन युक्रेनदेशे ब्रिटिशसैन्यसहायतायाः कुलराशिः २०२४ वित्तवर्षे ३ अरब पाउण्ड् यावत् ।


एप्रिल-मासस्य २३ दिनाङ्के तत्कालीनः ब्रिटिश-प्रधानमन्त्री सुनक्, तत्कालीनः ब्रिटिश-रक्षा-सचिवः शाप्स्, नाटो-महासचिवः स्टोल्टेन्बर्ग्, पोलिश-देशस्य रक्षामन्त्री कामिश् (वामतः दक्षिणतः) च वार्सा-नगरे पोलिश-शस्त्राणां निरीक्षणं कृतवन्तः

ततः पुनः गणितसमस्याः कर्तुं शक्नुथ——

यदि विमानवाहकस्य विक्रयणस्य अनन्तरं युक्रेनदेशाय सैन्यसहायता तत्क्षणमेव निष्कासिता भवति तर्हि सम्भवतः आगामिवर्षपर्यन्तं ब्रिटेनस्य राजकोषीयघातः समाप्तः भवितुम् अर्हति!

अन्येषु शब्देषु, स्टारमर-सर्वकारेण स्थानीयसमये जुलै-मासस्य २८ दिनाङ्के यूके-देशस्य दिवालियापनं घोषितं, २९ दिनाङ्के संसदे आधिकारिकतया घोषितं च, परन्तु वस्तुतः ब्रिटिश-सर्वकारस्य आर्थिकस्थितिः अपरिवर्तनीयः नास्ति

2

अस्मिन् क्षणे स्टारमर-सर्वकारः किमर्थं दिवालियापनस्य अभिप्रायं प्रकटयति ?

वस्तुतः अन्तिमविश्लेषणे अद्यापि दलसङ्घर्षस्य कारणेन एव आशास्ति यत् "दिवालियापनघोषणा" इत्यस्य अस्य दौरस्य माध्यमेन अल्पकालीनरूपेण ब्रिटिश-कन्जर्वटिव-पक्षस्य आसनानि अधिकं निपीडयितुं शक्नोति।

पश्यन्तु स्टारमर-सर्वकारेण किं उक्तम् - .

राचेल् रीव्स् इत्यनेन दावितं यत् विगत १४ वर्षेषु कन्जर्वटिव्-दलेन जनसमर्थनं प्राप्तुं "अवित्तपोषितव्ययप्रतिज्ञाः" कृताः ।

केवलं तस्य अर्थः अस्ति यत् यदा कन्जर्वटिव पार्टी मञ्चे भवति तदा सः वक्षःस्थलं पट्टयति, जनान् बहु प्रतिज्ञां करोति च।

परन्तु प्रश्नः अस्ति यत् एतादृशस्य प्रतिज्ञायाः कृते कन्जर्वटिव-पक्षेण वास्तविकं धनं दत्तम् वा? भवता कियत् वास्तविकं धनं दत्तम् ?

इदं प्रतीयते यत् सम्प्रति मञ्चे स्थितः स्टारमरः अद्यापि विपक्षदलस्य मानसिकतायाः विषयेषु चिन्तयति यतोहि तस्य लेबरपार्टी चिरकालात् विरोधे अस्ति। संसदीयविमर्शस्य समये अपि वर्तमानः प्रधानमन्त्री स्टारमरः स्वस्य पूर्ववर्ती सुनकं दृष्ट्वा "प्रधानमन्त्री" इति उक्तवान् ।

प्रधानमन्त्रिणः आगच्छन्ति गच्छन्ति च, ऋषिसुनकः प्रधानमन्त्री नास्ति इति अवगन्तुं मम किञ्चित् समयः अभवत् । "अहं स्टारमरः वर्तमानः प्रधानमन्त्री अस्मि।"


१० क्रमाङ्कस्य डाउनिङ्ग् स्ट्रीट् इत्यस्मात् निर्गच्छन् सुनकः

अन्यथा हैमामा वदिष्यति स्म यत् स्टारमरः अद्यापि विपक्षस्य चिन्तनपद्धत्या एव चिन्तयति इति । सम्भवतः, विपक्षे १४ वर्षाणां अनन्तरं एकप्रकारस्य चिन्तनस्य जडता अस्ति यत् अनिवार्यम् अस्ति।

कन्जर्वटिवपक्षस्य अपि जडता वर्तते । तत्र उक्तं यत् लेबरप्रशासनं करवृद्ध्यर्थं बहानानि निर्माति।

है मामा वक्तुमिच्छति-

यदि सुनकः पूर्वमेव निर्वाचनं न आहूतवान् स्यात् तर्हि अद्यत्वे अपि स्टारमरः विपक्षदलस्य नेता एव स्यात्।

परन्तु यदि सुनकः प्रधानमन्त्रित्वेन पूर्वमेव निर्वाचनं न घोषयति तर्हि तस्य कार्यकालस्य समाप्तेः अनन्तरं संसदनिर्वाचने कन्जर्वटिवपक्षस्य अपि अधिकं पराजयः भविष्यति।

अत एव यदा कन्जर्वटिव-पक्षः पराजितः अभवत्, प्रधानमन्त्रिपदस्य गारण्टी अपि नासीत् तदापि सः सत्ताधारी दलं जातः लेबर-पक्षस्य विषये वक्तुं शक्नोति स्म

यदा स्टारमरस्य पर्यावरणसचिवः स्टीव रीड् बीबीसी-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् पूर्व-कन्जर्वटिव-सर्वकारेण सार्वजनिकवित्तस्य यथार्थ-स्थितिः "जानबूझकर गोपनीयः" तदा कन्जर्वटिव-दलः मीडिया-माध्यमेन सूचनां प्रकाशयितुं त्वरितवान् , ब्रिटेनदेशः एकः देशः अस्ति यत्र "धनं सम्पन्नं भवति "" इति । तस्य केवलं अर्थः अस्ति यत् लेबरपार्टी क्लेशं अन्विष्यति, उत्तेजयति च।

3

किमर्थम् अस्मिन् एव क्षणे स्टारमर-सर्वकारः स्वदेशं दिवालिया इति घोषयति ?

अन्यत् व्याख्या अस्ति यत् लेबरपार्टी-अधिकारिणः न केवलं निर्वाचने कन्जर्वटिव-पक्षं पराजयितुं आशां कुर्वन्ति, अपितु ब्रिटिश-समाजः सामान्यतया कर-वृद्ध्यर्थं सहमतिम् अददात् इति विविध-पद्धतीनां उपयोगं कर्तुं आशां कुर्वन्ति

केचन विश्लेषकाः मन्यन्ते यत् करवृद्धेः कारणेन स्टारमरसर्वकारः करराजस्वं १० अरबतः २५ अरबपाउण्ड्पर्यन्तं वर्धयितुं शक्नोति। ग्लोबल नेटवर्क् इत्यनेन फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​प्रकाशितस्य विश्लेषणस्य उद्धृत्य उक्तं यत्——

रीव्सः पूंजीलाभं, उत्तराधिकारकरं च वर्धयिष्यति, पेन्शनकरराहतं च न्यूनीकरोति इति संभावना वर्तते ।

ब्रिटिशसर्वकारे केचन अन्तःस्थजनाः अपि दर्शितवन्तः यत् राष्ट्रियसास्थ्यसेवा दबावे अस्ति, विशेषतः चिकित्सालयनिर्माणस्य दृष्ट्या, "वित्तीयसमर्थनं नास्ति, समयसूची च अवास्तविकः अस्ति" इति तदतिरिक्तं राष्ट्ररक्षा, उन्नतनिर्माणं, सार्वजनिकक्षेत्रं च इत्यादीनि क्षेत्राणि अपि दबावस्य सामनां कुर्वन्ति ।

हैमामा इत्यस्य मते कारणं किम् इति महत्त्वं नास्ति। सम्प्रति किं १४ वर्षाणि यावत् प्रचलति कन्जर्वटिव-पक्षः, यूनाइटेड् किङ्ग्डम्-देशस्य "ब्रेक्जिट्"-इत्येतत् विहाय तस्य कियत् राजनैतिक-विरासतः अस्ति इति वक्तुं कठिनम्, अथवा लेबर-पक्षः, यः कोलाहलं कुर्वन् अस्ति ब्रिटिशजनानाम् उत्तमजीवनस्य कृते वस्तुतः विजयः अतीव कठिनः अस्ति एतेन ब्रिटिशसर्वकारः उत्तमं कार्यं कर्तुं शक्नोति। सम्प्रति यूके-देशस्य वास्तविकस्थितिः आशावादी नास्ति ।

यथा रूस-युक्रेन-सङ्घर्षे अन्ततः ब्रिटेन-देशेन अमेरिका-देशस्य वचनं श्रोतव्यं यत् कथं पक्षं ग्रहीतव्यम् इति ।

अमेरिकीराष्ट्रपतिनिर्वाचनस्य धूलिः अद्यापि न निवसति - इजरायलस्य प्रधानमन्त्री नेतन्याहू अपि एतत् अवगच्छति, अतः अमेरिकादेशस्य लघुयात्रायाः समये सः अनिवार्यतया ट्रम्प-हैरिस्-योः सह पृथक् पृथक् समागमं समावेशयिष्यति |.

इजरायलस्य नेतन्याहू-सर्वकारः केवलं आशास्ति यत् अमेरिकीराष्ट्रपतिनिर्वाचनानन्तरं नूतनः अमेरिकीराष्ट्रपतिः इजरायलस्य अधिकं पालनं करिष्यति इति।


नेतन्याहू (वामभागे) अमेरिकादेशं गत्वा अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह मिलति

प्रश्नः अस्ति यत्, किं ब्रिटेनदेशः इजरायल्-देशस्य समानं मुद्रा-अनुमान-क्रीडां क्रीडति ?

अहं सर्वदा मन्ये यत् यदि स्टारमरः एव अमेरिकादेशस्य अग्रणीत्वं अनुसर्तुं न इच्छति चेदपि ब्रिटेनस्य विविधाः भविष्यस्य नीतयः अद्यापि अमेरिकादेशस्य इच्छायाः आधारेण एव भवितुमर्हन्ति |. ते डेमोक्रेट्-दलस्य सदस्याः वा रिपब्लिकन्-दलस्य सदस्याः वा इति महत्त्वं नास्ति, यावत् ते अमेरिका-देशे सत्तां प्राप्नुवन्ति तावत् तेषां भाषणं यूनाइटेड् किङ्ग्डम्-देशस्य कृते आदर्शं भविष्यति |.

यूके-देशः कन्जर्वटिव-पक्षस्य अधीनं यूरोपीयसङ्घं त्यक्तवान् । "संयुक्तराज्यं ब्रिटेनं च" "महाद्वीपीययुरोपः" अथवा "यूरोपीयसङ्घः" बहुषु प्रकरणेषु पश्चिमे आन्तरिकसङ्घर्षयोः ध्रुवद्वयं जातम्

अस्मात् दृष्ट्या समस्यां पश्यन् किं ब्रिटेनस्य "दिवालियापनम्" अद्य आरब्धम्?

विवेकशीलस्य व्यक्तिस्य उत्तरं पूर्वमेव भवति...

प्रतिलिपि अधिकार कथन

Xinmin Weekly इत्यस्य सर्वेषु मञ्चेषु प्रकाशिताः पाण्डुलिपयः आधिकारिकप्राधिकरणं विना Xinmin Weekly इत्यस्य प्रतिलिपिधर्मसम्बद्धेषु अन्येषु व्यवहारेषु नियोजिताः न भवेयुः!