समाचारं

२० वर्षीयः ताङ्ग कियन्टिङ्ग् महिलानां १०० मण्डूकपदकं प्राप्तवान् : अहं चीनीयतैरणस्य बैनरं वहितुं इच्छामि

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः महिलानां १०० मीटर् ब्रेस्टस्ट्रोक् अन्तिमस्पर्धायां शङ्घाई-नगरस्य बालिका ताङ्ग कियन्टिङ्ग् इत्यनेन १:०५.५४ इति समयेन उपविजेता अभवत्, चीनीयतैरणदलस्य अपरं पदकं योजयित्वा .

क्रीडायाः अनन्तरं साक्षात्कारे ताङ्ग कियन्टिङ्ग् इत्ययं कथयन् रोदिति स्म यत् "टोक्यो ओलम्पिकस्य समये अहं मौनेन ध्वजं स्थापितवान्, पेरिस्-नगरे प्रकाशितुं आशां कुर्वन् । विगतत्रयवर्षं सुलभं न अभवत् । अहं बहवः गर्तानां अनुभवं कृत्वा प्रौढः अभवम् । क lot of."


ताङ्ग कियन्टिङ्ग् ओलम्पिक-रजतपदकं प्राप्तवान्

challenger

अस्मिन् वर्षे फरवरीमासे दोहा-विश्वतैरण-प्रतियोगितायाः पूर्वं यदा मीडिया-माध्यमेन महिलानां १०० मीटर्-स्तन-प्रहारस्य परिणामस्य पूर्वानुमानं कृतम् आसीत् तदा ताङ्ग-कियाण्टिङ्ग्-इत्यस्य नाम शीर्ष-अष्ट-मध्ये अपि नासीत् जुलैमासे पेरिस्-ओलम्पिक-क्रीडायाः आरम्भपर्यन्तं ताङ्ग् कियन्टिङ्ग्-इत्येतत् अस्मिन् ओलम्पिक-क्रीडायां महिलानां १०० मीटर्-स्तन-क्रीडायां विजयं प्राप्तुं प्रियं जातम् आसीत् ।

एतत् आकस्मिकं ध्यानं तस्याः उपलब्धिभ्यः उद्भवति ।

अस्मिन् वर्षे एप्रिलमासे राष्ट्रियतैरणचैम्पियनशिप्स्, पेरिस् ओलम्पिकपरीक्षणयोः च ताङ्ग कियन्टिङ्ग् एशियायाः अभिलेखान् निरन्तरं भङ्गयित्वा अन्ततः १ मिनिट्, ०४ सेकेण्ड्, ३९ सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तवान् चॅम्पियनशिपस्य तुलने परिणामाः अधिकं मूल्यवान् भवन्ति——एतत् परिणामं न केवलं एशियायाः अभिलेखं भङ्गं कृतवान्, अपितु इतिहासे चतुर्थस्थानं प्राप्तवान् यद्यपि शीर्षत्रयक्रीडकाः अद्यापि निवृत्ताः न अभवन्, तथापि विगतसार्धषड्वर्षेषु विश्वस्य सर्वोत्तमः परिणामः अस्ति

२०१७ तमस्य वर्षस्य विश्वचैम्पियनशिपस्य महिलानां १०० मीटर् स्तनस्ट्रोक् अन्तिमस्पर्धायां अमेरिकनः लिली किङ्ग् १:०४.१३ इति समये चॅम्पियनशिपं जित्वा अद्यत्वे अपि विश्वविक्रमः स्थापितः परन्तु यथा यथा तस्याः वयः वर्धते तथा तथा लिली किङ्ग् २०२२ तः २०२३ तमस्य वर्षस्य जूनमासे एकवारं केवलं १ निमेष ०५ सेकेण्ड् यावत् तरितवती अस्ति । अस्मिन् वर्षे तस्याः सर्वोत्तमः समयः जूनमासे अमेरिकी-ओलम्पिक-परीक्षणे १:०५.४३ इति समयः आसीत् ।


अस्मिन् वर्षे फेब्रुवरीमासे दोहानगरे विश्वचैम्पियनशिपे ताङ्ग कियन्टिङ्ग् महिलानां १०० मीटर् ब्रेस्टस्ट्रोक् प्रतियोगितायां विजयं प्राप्तवती ।

बाह्यजगत् यत् अधिकं आश्चर्यचकितं कृतवान् तत् ताङ्ग कियन्टिङ्ग् इत्यस्य प्रगतिः आसीत् - फरवरीमासे दोहा विश्वचैम्पियनशिप्स् इत्यस्मिन् ताङ्ग कियन्टिङ्ग् इत्यनेन क्रमशः द्विवारं नूतनाः व्यक्तिगताः सर्वोत्तमाः (PB) स्थापिताः आसन्, १:०६.३६ तथा १ तथा २७ सेकेण्ड् यावत् एप्रिलमासे राष्ट्रियतैरणप्रतियोगिता अभवत्, यदा ताङ्ग कियन्टिङ्ग् १ मिनिट्, ०४ सेकेण्ड्, ३९ सेकेण्ड् च तरितवान् ।

अन्येषु शब्देषु ताङ्ग कियन्टिङ्ग् इत्यनेन केवलं मासद्वये एव स्वस्य उच्चसीमा प्रायः २ सेकेण्ड् यावत् वर्धिता ।

प्रदर्शने तीव्रगत्या सुधारेण ताङ्ग कियन्टिङ्ग् इत्यनेन "उच्चतमं मञ्चं मारयितुं" लक्ष्यं प्रारम्भे एव निर्धारितम् परन्तु यदा सा पेरिस्-नगरम् आगता तदा ताङ्ग कियन्टिङ्ग् इत्यनेन स्वस्य मनोवृत्तिः न्यूनीकृता ।

सेमीफाइनल्-क्रीडायाः अनन्तरं ताङ्ग कियन्टिङ्ग् अवदत् यत् - "अहं मन्ये अहं सर्वदा अस्य क्रीडायाः सामना आव्हानकर्ता-मानसिकतायाः सह करोमि, यतः अहं वस्तुतः विश्वे प्रथम-क्रमाङ्के अस्मि, परन्तु मम ऐतिहासिकपरिणामाः अद्यापि तेषां इव उत्तमाः न सन्ति, अतः अहं अहम् सदैव आव्हानात्मकमानसिकतायाः सह तस्य सम्मुखीभवन्ति” इति ।

अन्तिमपक्षे विश्वविक्रमधारकस्य लिली किङ्ग्, दक्षिण आफ्रिकादेशस्य तारा तातियाना स्मिथ इत्यादीनां विशेषज्ञानाम् सम्मुखीभूय आव्हानकर्ता ताङ्ग कियन्टिङ्ग् प्रथमे ५० मीटर् मध्ये अग्रतां स्वीकृत्य अन्तिमरेखायाः ५ मीटर् पूर्वं यावत् लाभं निर्वाहितवती, परन्तु स्पर्शं कर्तुं पूर्वं स्वहस्तं त्यक्तवती wall.

क्रीडायाः अनन्तरं सा मिश्रितखननक्षेत्रं प्रविष्टवती, यः अपि रजतपदकं प्राप्तवान्, ततः सा स्मितं कृत्वा संवाददातृणां समीपं गता ।

अन्तिमपक्षस्य विषये वदन् ताङ्ग कियन्टिङ्ग् इत्यनेन एतादृशी समीक्षा कृता यत् "श्वः अहं चतुर्थस्थानं प्राप्तवान्, अतः अहं तस्य प्रयासं कर्तुं चितवान्। अहं प्रशिक्षकेन सह अपि चर्चां कृत्वा मम रणनीतिं परिवर्तयामि। यतः तरणकुण्डस्य गभीरता भिन्ना अस्ति, अहं समयबद्धतायाः उपरि बलं दत्तुं परिवर्तितः आवृत्तिः गत २० मीटर् यावत् मम मांसपेशिकाः कठोरताम् आचरन्ति स्म ।”

"यदा प्रथमवारं अत्र आगतः तदा मम आत्मनः प्रति महतीः अपेक्षाः आसन्, अहं अवश्यमेव चॅम्पियनः भवेयम् इति चिन्तितवान्, परन्तु वास्तविकता मम कृते कठिनं प्रहारं कृतवती।"


क्रीडायां ताङ्ग कियन्टिङ्ग्

बटमिंग आउट्

विगतत्रयवर्षस्य विषये वदन् ताङ्ग कियन्टिङ्ग् इत्यस्य भावाः उतार-चढावम् आरब्धवन्तः यत्, "एतानि वर्षत्रयं सुलभानि न अभवन्। अहं बहवः गर्तानां अनुभवं कृत्वा तेभ्यः बहिः आगतः। अहम् अपि बहु वर्धितः।

ताङ्ग कियन्टिङ्गस्य भावनात्मकस्य उतार-चढावस्य पृष्ठतः तलस्य, रिबाउण्ड्-करणस्य च कथा अस्ति ।

२०२१ तमे वर्षे नवोदितः ताङ्ग कियन्टिङ्ग् इत्यनेन विश्वयुवानां अभिलेखः, एशियायाः अभिलेखद्वयं च क्रमशः स्थापितं । ततः, प्रतिभाशालिनी बालिका शिलातलं मारितवती। सा प्रथमं २०२२ तमे वर्षे अन्तर्राष्ट्रीयस्पर्धासु बहुवारं मञ्चं त्यक्तवती, ततः २०२२ तमस्य वर्षस्य अन्ते शारीरिककारणात् शिशिरप्रशिक्षणं प्रायः त्यक्तवती २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य अन्ते मन्दरूपेण स्थितः ताङ्ग् कियन्टिङ्ग् इत्ययं समायोजनार्थं शङ्घाई-दले पुनः आगतः ।

CCTV इत्यस्य "Blooming Paris" इति स्तम्भदलस्य साक्षात्कारे Tang Qianting अवदत् यत् "गतवर्षे मम स्थितिः अतीव आदर्शः नासीत्, अहं च त्यक्तुं चिन्तितवान्। अहं मम प्रशिक्षकं अपि पृष्टवान् यत् मम मुख्यं आयोजनं परिवर्तयितव्यम् वा इति। मया तत् अनुभूतम् मम वास्तवमेव स्तनपानं कर्तुं आत्मविश्वासः नासीत्।”

जीवनस्य चौराहे स्थित्वा तांग् कियन्टिङ्ग् शङ्घाई चाङ्गनिङ्ग् स्पोर्ट्स् स्कूल् इत्यस्य राष्ट्रियविजेता सुई जिंग्जिंग् इत्यनेन सह मिलितवान्, उत्तरार्धं तांग् कियन्टिङ्ग् इत्यस्याः सहभागितायाः उपयोगेन पुनः स्वस्य लक्ष्यं प्राप्तुं साहाय्यं कर्तुं आशां कुर्वन् आसीत्

तदनन्तरं एतस्य अनुभवस्य स्मरणं कुर्वन् ताङ्ग कियन्टिङ्ग् निःश्वसति स्म यत् "तदा अहं बहु भ्रमितः आसम्। अहं न जानामि स्म यत् श्वः किं भविष्यति, कथं विकल्पः कर्तव्यः इति। तस्मिन् काले अहं अनुभवामि यत् मम सर्वाधिकं अभावः अस्ति साहचर्या, श्रोता च। नेता सुई मया सह सर्वदा आसीत्, मम नकारात्मकशक्तिं दुष्टभावनानि च शृणुत।”

२०२३ तमस्य वर्षस्य मेमासे शङ्घाईनगरे मासद्वयाधिकं यावत् पुनर्प्राप्तिः समायोजनं च कृत्वा ताङ्ग कियन्टिङ्ग् राष्ट्रियदले पुनः आगत्य तदनन्तरं प्रतिहत्याम् आरब्धवती

सुई जिंग्जिंग् अवदत् यत् "यदा कश्चन दलस्य सदस्यः जानाति यत् तस्याः समस्याः कुत्र सन्ति, कथं अभ्यासः कर्तव्यः इति तदा सा अर्धप्रयत्नेन द्विगुणं परिणामं प्राप्स्यति। अतः प्रशिक्षणं केवलं मासद्वयं यावत् भवति चेदपि तस्याः कृते गुणात्मकं कूर्दनं भवति।


ताङ्ग कियन्टिङ्ग् चीनीयतैरणस्य ध्वजं वहितुं आशां प्रकटितवती

भविष्य

ताङ्ग कियन्टिङ्ग् इत्यस्य अधः उत्थानस्य अनन्तरं प्रथमं तस्याः आत्मविश्वासः एव पुनः प्राप्तः ।

एप्रिलमासे राष्ट्रियतैरणप्रतियोगितायां एशियायाः अभिलेखान् निरन्तरं भङ्गयित्वा विगतसार्धषड्वर्षेषु विश्वस्य सर्वोत्तमपरिणामान् स्थापयित्वा ताङ्ग कियन्टिङ्ग् स्वस्य विषये टिप्पणीं कृतवती यत् -"मूलतः अहं ओलम्पिकमञ्चस्य लक्ष्यं कृतवान् आसम्, परन्तु अधुना पेरिस् ओलम्पिकस्य उच्चतममञ्चे आक्रमणं कर्तव्यं भवेत्। सम्प्रति अहं मन्ये यत् मम उच्चसीमा नास्ति। यावत् मम पर्याप्तः आत्मविश्वासः अस्ति, दृढतया अभ्यासः च अस्ति, तावत् अहं can अनन्तसंभावनाः सन्ति” इति ।

प्रदर्शने सुधारः ताङ्ग कियन्टिङ्ग् इत्यस्य प्रतियोगितायां अधिकं ध्यानं दातुं शक्नोति। "भवतः सम्पूर्णा मानसिकता परिवर्तते। भवतः प्रशिक्षणस्य अधिका इच्छा भविष्यति, अधिकं प्रेरिता च भविष्यति।"

प्रशिक्षणप्रक्रियायाः कालखण्डे तांग् कियन्टिङ्ग् इत्यनेन ज्ञातं यत् तस्याः मूलशक्तिः तुल्यकालिकरूपेण दुर्बलः अस्ति, अतः सा प्रशिक्षककर्मचारिभिः सह संवादं कर्तुं पहलं कृतवती तथा च प्रतिसप्ताहं एकं वा द्वौ वा अधिकं कटिस्य उदरस्य च व्यायामं योजयितुं आशां कृतवती सुदृढं भवति, तथा च सा प्रशिक्षकं स्वस्य युक्तीनां परिवर्तनार्थं साहाय्यं कर्तुं अपि उपक्रमं करिष्यति स्म .

"अहं पूर्वं चिन्तनशीलः व्यक्तिः नासीत्, परन्तु गतवर्षस्य दिसम्बरमासे यदा जिनान् राष्ट्रियतैरणप्रतियोगिता समाप्तवती तदा अहं गतदिनेषु मम किं भ्रष्टं जातम् इति चिन्तयन् अस्मि।

कोर्टतः बहिः तांग् कियान्टिङ्ग् प्रियं प्रियं च अस्ति सा स्वस्य विद्यालयस्य पुटस्य उपरि हरितवर्णीयं स्विमसूटं, मण्डूकस्य लटकनं च रोचते परन्तु यदा सा न्यायालयं गमिष्यति तदा तांग् कियान्टिङ्ग् स्वस्य प्रियतां सुलभं च दूरं करिष्यति -going and become fierce and domineering."

टोक्यो ओलम्पिकक्रीडायां ताङ्ग कियन्टिङ्ग् चीनदेशस्य तैरणदलस्य कनिष्ठतमः सदस्यः आसीत् । तस्मिन् समये सा जगत् दृष्ट्वा कामस्य बीजं रोपितवती "टोक्यो-ओलम्पिक-क्रीडायाः समये अहं मौनेन ध्वजं स्थापयामि, पेरिस्-नगरे प्रकाशयितुं आशां कुर्वन्" इति ।

पेरिस-ओलम्पिक-क्रीडायां सा महिलानां १०० मीटर्-स्तन-विजेतृत्वात् एकं पदं दूरं १:०५.५४ इति समयेन रजतपदकं प्राप्तवती, परन्तु तत् पर्याप्तं रोमाञ्चकारी आसीत्

अतः अपि महत्त्वपूर्णं यत् ओलम्पिकक्रीडाद्वये भागं गृहीतवान् ताङ्ग कियन्टिङ्ग् इदानीं केवलं २० वर्षीयः अस्ति ।

यथा सा स्वयमेव अवदत्- "भविष्यत्काले चीनीयतैरणदलस्य ध्वजं वह्य अस्माकं वैभवं सृजिष्यामि इति आशासे। अहम् अद्यापि युवा अस्मि, अद्यापि लॉस एन्जल्स-ओलम्पिक-क्रीडा अस्ति, बहवः स्पर्धाः सन्ति, तस्मात् अपि बृहत्तरः मञ्चः अस्ति। " " .